Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
tasmin gate sānucare śivasthānaṃ ca manmathe |
caritramabhavaccitraṃ tacchṛṇuṣva munīśvara || 1 ||
[Analyze grammar]

gatvā tatra mahāvīro manmatho mohakārakaḥ |
svaprabhāvaṃ tatānāśu mohayāmāsa prāṇinaḥ || 2 ||
[Analyze grammar]

vasaṃtopi prabhāvaṃ svaṃ cakāra haramohanam |
sarve vṛkṣā ekadaiva praphullā abhavanmune || 3 ||
[Analyze grammar]

vividhānkṛtavānyatnān ratyā saha manobhavaḥ |
jīvāssarve vaśaṃ yātāssagaṇeśaśśivo na hi || 4 ||
[Analyze grammar]

samadhormadanasyāsanprayāsā nipphalā mune |
jagāma sa mama sthānaṃ nivṛttya vimadastadā || 5 ||
[Analyze grammar]

kṛtvā praṇāmaṃ vidhaye mahyaṃ gadgadayā girā |
uvāca madano māṃ codāsīno vimado mune || 6 ||
[Analyze grammar]

kāma uvāca |
brahman śaṃbhurmohanīyo na vai yogaparāyaṇaḥ |
na śaktirmama nānyasya tasya śaṃbhorhi mohane || 7 ||
[Analyze grammar]

samitreṇa mayā brahmannupāyā vividhāḥ kṛtāḥ |
ratyā sahākhilāste ca niṣphalā abhavañcchive || 8 ||
[Analyze grammar]

śṛṇu brahmanyathā'smābhiḥ kṛtāṃ hi haramohane |
prayāsā vividhāstāta gadatastānmune mama || 9 ||
[Analyze grammar]

yadā samādhimāśritya sthitaśśaṃbhurniyaṃtritaḥ |
tadā sugaṃdhivātena śītalenātiveginā || 10 ||
[Analyze grammar]

udvījayāmi rudraṃ sma nityaṃ mohanakāriṇā |
prayatnato mahādevaṃ samādhisthaṃ trilocanam || 11 ||
[Analyze grammar]

svasāyakāṃstathā paṃca samādāya śarāsanam |
tasyābhito bhramaṃtastu mohayaṃstadga ṇānaham || 12 ||
[Analyze grammar]

mama praveśamātreṇa suvaśyāssarvajaṃtavaḥ |
abhavadvikṛto naiva śaṃkarassagaṇaḥ prabhuḥ || 13 ||
[Analyze grammar]

yadā himavataḥ prasthaṃ sa gataḥ pramathādhipaḥ |
tatrāgatastadaivāhaṃ saratissamadhurvidhe || 14 ||
[Analyze grammar]

yadā meruṃ gato rudro yadā vā nāgakeśaram |
kailāsaṃ vā yadā yātastatrāhaṃ gatavāṃstadā || 15 ||
[Analyze grammar]

yadā tyaktasamādhistu harastasthau kadācana |
tadā tasya puraścakrayugaṃ racitavānaham || 16 ||
[Analyze grammar]

tacca bhrūyugalaṃ brahman hāvabhāvayutaṃ muhuḥ |
nānābhāvānakārṣīcca dāṃpatyakramamuttamam || 17 ||
[Analyze grammar]

nīlakaṃṭhaṃ mahādevaṃ sagaṇaṃ tatpuraḥsthitāḥ |
akārṣumohitaṃ bhāvaṃ mṛgāśca pakṣiṇastathā || 18 ||
[Analyze grammar]

mayūramithunaṃ tatrākārṣīdbhāvaṃ rasotsukam |
vividhāṃ gatimāśritya pārśve tasya purastathā || 19 ||
[Analyze grammar]

nālabhadvivaraṃ tasmin kadācidapi maccharaḥ |
satyaṃ bravīmi lokeśa mama śaktirna mohane || 20 ||
[Analyze grammar]

madhurapyakarotkarma yuktaṃ yattasya mohane |
tacchṛṇuṣva mahābhāga satyaṃ satyaṃ vadāmyaham || 21 ||
[Analyze grammar]

caṃpakānkeśarānvālānkāraṇānpāṭalāṃstathā |
nāgakeśarapunnāgānkiṃśukānketakānkarān || 22 ||
[Analyze grammar]

māgaṃdhimallikāparṇabharānkuravakāṃstathā |
utphullayati tatra sma yatra tiṣṭhati vai haraḥ || 23 ||
[Analyze grammar]

sarāṃsyutphullapadmāni vījayan malayānilaiḥ |
yatnātsugaṃdhīnyakarodatīva giriśāśrame || 24 ||
[Analyze grammar]

latāssarvāssumanaso dadhuraṃkurasaṃcayān |
vṛkṣāṃkaṃ cirabhāvena veṣṭayaṃti sma tatra ca || 25 ||
[Analyze grammar]

tānvṛkṣāṃśca supuṣpaughān taiḥ sugaṃdhisamīraṇaiḥ |
dṛṣṭvā kāmavaśaṃ yātā munayopi pare kimu || 26 ||
[Analyze grammar]

evaṃ satyapi śaṃbhorna dṛṣṭaṃ mohasya kāraṇam |
bhāvamātramakārṣīnno kopo mayyapi śaṃkaraḥ || 27 ||
[Analyze grammar]

iti sarvamahaṃ dṛṣṭvā jñātvā tasya ca bhāvanām |
vimukhohaṃ śaṃbhumohānniyataṃ te vadāmyaham || 28 ||
[Analyze grammar]

tasya tyaktasamādhestu kṣaṇaṃ no dṛṣṭigocare |
śaknuyāmo vayaṃ sthātuṃ taṃ rudraṃ ko vimohayet || 29 ||
[Analyze grammar]

jvaladagniprakāśākṣaṃ jaṭṭārāśikarālinam |
śṛṃgiṇaṃ vīkṣya kassthātuṃ brahman śaknoti tatpuraḥ || 30 ||
[Analyze grammar]

|| brahmovāca |
mano bhavavacaścetthaṃ śrutvāhaṃ caturānanaḥ |
vivakṣurapi nāvocaṃ ciṃtāviṣṭo'bhavaṃ tadā || 31 ||
[Analyze grammar]

mohanehaṃ samartho na harasyeti manobhavaḥ |
vacaḥ śrutvā mahāduḥkhānniraśvasamahaṃ mune || 32 ||
[Analyze grammar]

niśśvāsamārutā me hi nānā rūpamahābalaḥ |
jātā gatā lolajihvā lolāścātibhayaṃkarāḥ || 33 ||
[Analyze grammar]

avādayaṃta te sarve nānāvādyānasaṃkhyakān |
paṭahādigaṇāstāṃstān vikarālānmahāravān || 34 ||
[Analyze grammar]

atha te mama niśśvāsasaṃbhavāśca mahāgaṇāḥ |
mārayacchedayetyūcurbrahmaṇo me puraḥ sthitāḥ || 35 ||
[Analyze grammar]

teṣāṃ tu vadatāṃ tatra mārayacchedayeti mām |
vacaḥ śrutvā vidhiṃ kāmaḥ pravaktumupacakrame || 36 ||
[Analyze grammar]

mune'tha māṃ samābhāṣya tān dṛṣṭvā madano gaṇān |
uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ || 37 ||
[Analyze grammar]

kāma uvāca |
he brahman he prajānātha sarvasṛṣṭipravartaka |
utpannāḥ ka ime vīrā vikarālā bhayaṃkarāḥ || 38 ||
[Analyze grammar]

kiṃ karmaite kariṣyaṃti kutra sthāsyaṃti vā vidhe |
kinnāmadheyā ete tadvada tatra niyojaya || 39 ||
[Analyze grammar]

niyojya tānnije kṛtye sthānaṃ dattvā ca nāma ca |
māmājñāpaya deveśa kṛpāṃ kṛtvā yathocitām || 40 ||
[Analyze grammar]

brahmovāca |
iti tadvākyamākarṇya mune'haṃ lokakārakaḥ |
tamavocaṃ ha madanaṃ teṣāṃ karmādikaṃ diśan || 41 ||
[Analyze grammar]

brahmovāca |
eta utpannamātrā hi mārayetyavadan vacaḥ |
muhurmuhuratomīṣāṃ nāma māreti jāyatām || 42 ||
[Analyze grammar]

sadaiva vighnaṃ jaṃtūnāṃ kariṣyanti gaṇā ime |
vinā nijārcanaṃ kāma nānā kāmaratātmanām || 43 ||
[Analyze grammar]

tavānugamane karma mukhyameṣāṃ manobhava |
sahāyino bhaviṣyaṃti sadā tava na saṃśayaḥ || 44 ||
[Analyze grammar]

yatrayatra bhavān yātā svakarmārthaṃ yadā yadā |
gaṃtā sa tatratatraite sahāyārthaṃ tadātadā || 45 ||
[Analyze grammar]

cittabhrāṃtiṃ kariṣyaṃti tvadastravaśavartinām |
jñānināṃ jñānamārgaṃ ca vighnayiṣyaṃti sarvathā || 46 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vaco me hi saratissamahānugaḥ |
kiṃcitprasannavadano babhūva munisattama || 47 ||
[Analyze grammar]

śrutvā tepi gaṇāssarve madanaṃ māṃ ca sarvataḥ |
parivāryya yathākāmaṃ tasthustatra nijākṛtim || 48 ||
[Analyze grammar]

atha brahmā smaraṃ prītyā'gadanme kuru śāsanam |
ebhissahaiva gaccha tvaṃ punaśca haramohane || 49 ||
[Analyze grammar]

mana ādhāya yavāddhi kuru māragaṇaissaha |
moho bhavedyathā śaṃbhordāragrahaṇahetave || 50 ||
[Analyze grammar]

ityākarṇya vacaḥ kāmaḥ provāca vacanaṃ punaḥ |
devarṣe gauravaṃ matvā praṇamya vinayena mām || 51 ||
[Analyze grammar]

kāma uvāca |
mayā samyak kṛtaṃ karma mohane tasya yatnataḥ |
tanmoho nābhavattāta na bhaviṣyati nādhunā || 52 ||
[Analyze grammar]

tava vāggauravaṃ matvā dṛṣṭvā māragaṇānapi |
gamiṣyāmi punastatra sadārohaṃ tvadājñayā || 53 ||
[Analyze grammar]

mano niścitametaddhi tanmoho na bhaviṣyati |
bhasma kuryānna me dehamiti śaṃkāsti me vidhe || 54 ||
[Analyze grammar]

ityuktvā samadhuḥ kāmassaratissabhayastadā |
yayau māragaṇaiḥ sārddhaṃ śivasthānaṃ munīśvara || 55 ||
[Analyze grammar]

pūrvavat svaprabhāvaṃ ca cakre manasijastadā |
bahūpāyaṃ sa hi madhurvividhāṃ buddhimāvahan || 56 ||
[Analyze grammar]

upāyaṃ sa cakārāti tatra māragaṇo'pi ca |
mohobhavanna vai śaṃbhorapi kaścitparātmanaḥ || 57 ||
[Analyze grammar]

nivṛttya punarāyāto mama sthānaṃ smarastadā |
āsīnmāragaṇo'garvo'harṣo mepi purasthitaḥ || 58 ||
[Analyze grammar]

kāmaḥ provāca māṃ tāta praṇamya ca nirutsavaḥ |
sthitvā mama puro'garvo māraiśca madhunā tadā || 59 ||
[Analyze grammar]

kṛtaṃ pūrvādadhikataḥ karma tanmohane vidhe |
nābhavattasya mohopi kaściddhyānaratātmanaḥ || 60 ||
[Analyze grammar]

na dagdhā me tanuścaiva tatra tena dayālunā |
kāraṇaṃ pūrvapuṇyaṃ ca nirvikārī sa vai prabhuḥ || 61 ||
[Analyze grammar]

cedvaraste haro bhāryāṃ gṛhṇīyāditi padmaja |
paropāyaṃ kuru tadā vigarva iti me matiḥ || 62 ||
[Analyze grammar]

brahmovāca |
ityuktvā saparīvāro yayau kāmassvamāśramam |
praṇamya māṃ smaran śaṃbhuṃ garvadaṃ dīnavatsalam || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṃḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇano nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: