Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
varaṃ dattvā mune tasmin śaṃbhāvaṃtarhite tadā |
saṃdhyāpyagacchattatraiva yatra medhātithirmuniḥ || 1 ||
[Analyze grammar]

tatra śaṃbhoḥ prasādena na kenāpyupalakṣitā |
sasmāra varṇinaṃ taṃ vai svopadeśakaraṃ tapaḥ || 2 ||
[Analyze grammar]

vasiṣṭhena purā sā tu varṇībhūtvā mahāmune |
upadiṣṭā tapaścartuṃ vacanātparameṣṭhinaḥ || 3 ||
[Analyze grammar]

tameva kṛtvā manasā tapaścaryopadeśakam |
patitvena tadā saṃdhyā brāhmaṇaṃ brahmacāriṇam || 4 ||
[Analyze grammar]

samiddhegnau mahāyajñe munibhirnopalakṣitā |
dṛṣṭā śaṃbhuprasādena sā viveśa vidheḥ sutā || 5 ||
[Analyze grammar]

tasyāḥ puroḍāśamayaṃ śarīraṃ tatkṣaṇāttataḥ |
dagdhaṃ puroḍāśagaṃdhaṃ tastāra yadalakṣitam || 6 ||
[Analyze grammar]

vahnistasyāḥ śarīraṃ tu dagdhvā sūryasya maṃḍalam |
śuddhaṃ praveśayāmāsa śaṃbhorevājñayā punaḥ || 7 ||
[Analyze grammar]

sūryo tryarthaṃ vibhajyātha taccharīraṃ tadā rathe |
svakeśaṃ sthāpayāmāsa prītaye pitṛdevayoḥ || 8 ||
[Analyze grammar]

tadūrddhvabhāgastasyāstu śarīrasya munīśvara |
prātassaṃdhyābhavatsā tu ahorātrādimadhyagā || 9 ||
[Analyze grammar]

taccheṣabhāgastasyāstu ahorātrāṃtamadhyagā |
sā sāyamabhavatsaṃdhyā pitṛprītipradā sadā || 10 ||
[Analyze grammar]

sūryodayāttu prathamaṃ yadā syādaruṇodayaḥ |
prātassaṃdhyā tadodeti devānāṃ prītikāriṇī || 11 ||
[Analyze grammar]

astaṃ gate tataḥ sūryye śoṇapadmanibhe sadā |
udeti sāyaṃ saṃdhyāpi pitṝṇāṃ modakāriṇī || 12 ||
[Analyze grammar]

tasyāḥ prāṇāstu manasā śaṃbhunātha dayālunā |
divyena tu śarīreṇa cakrire hi śarīriṇaḥ || 13 ||
[Analyze grammar]

muneryajñāvasāne tu saṃprāpte muninā tu sā |
prāptā putrī vahnimadhye taptakāṃcanasuprabhā || 14 ||
[Analyze grammar]

tāṃ jagrāha tadā putrīṃ munurāmodasaṃyutaḥ |
yajñārthaṃ tāntu saṃsnāpya nijakroḍe dadhau mune || 15 ||
[Analyze grammar]

aruṃdhatī tu tasyāstu nāma cakre mahāmuniḥ |
śiṣyaiḥ parivṛtastatra mahāmodamavāpa ha || 16 ||
[Analyze grammar]

viruṇaddhi yato dharmaṃ sā kasmādapi kāraṇāt |
atastriloke viditaṃ nāma saṃprāpa tatsvayam || 17 ||
[Analyze grammar]

yajñaṃ samāpya sa muniḥ kṛtakṛtyabhāvamāsādya saṃpadayutastanayā pralaṃbhāt |
tasminnijāśramapade saha śiṣyavargaistāmeva satatamasau dayite surarṣe || 18 ||
[Analyze grammar]

atha sā vavṛdhe devī tasminmunivarāśrame |
candrabhāgānadītīre tāpasāraṇyasaṃjñake || 19 ||
[Analyze grammar]

saṃprāpte pañcame varṣe candrabhāgāṃ tadā guṇaiḥ |
tāpasāraṇyamapi sā pavitramakarotsatī || 20 ||
[Analyze grammar]

vivāhaṃ kārayāmāsustasyā brahmasutena vai |
vasiṣṭhena hyaruṃdhatyā brahmaviṣṇumaheśvarāḥ || 21 ||
[Analyze grammar]

tadvivāhe mahotsāho vabhūva sukhavarddhanaḥ |
sarve surāśca munayassukhamāpuḥ paraṃ muno || 22 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ karanissṛtatoyataḥ |
saptanadyassamutpannāśśiprādyāssupavitrakāḥ || 23 ||
[Analyze grammar]

aruṃdhatī mahāsādhvī sādhvīnāṃ pravarottamā |
vasiṣṭhaṃ prāpya saṃreje medhātithisutā mune || 24 ||
[Analyze grammar]

yasyāḥ putrāssamutpannāḥ śreṣṭhāśśaktyādayaśśubhāḥ |
vasiṣṭhaṃ prāpya taṃ kāṃtaṃ saṃreje munisattamāḥ || 25 ||
[Analyze grammar]

evaṃ saṃdhyācaritraṃ te kathitaṃ munisattama |
pavitraṃ pāvanaṃ divyaṃ sarvakāmaphalapradam || 26 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnārī puruṣo vā śubhavrataḥ |
sarvānkāmānavāpnoti nātra kāryā vicāraṇā || 27 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvisatīkhaṃḍe saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: