Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe sarvaṃ vijānāsi kṛpayā śaṃkarasya ca |
tvayādbhutā hi kathitāḥ kathā me śivayośśubhāḥ || 1 ||
[Analyze grammar]

tvanmukhāṃbhojasaṃvṛttāṃ śrutvā śivakathāṃ parām |
atṛpto hi punastāṃ vai śrotumicchāmyahaṃ prabho || 2 ||
[Analyze grammar]

pūrṇāṃśaśśaṃkarasyaiva yo rudro varṇitaḥ purā |
vidhe tvayā maheśānaḥ kailāsanilayo vaśī || 3 ||
[Analyze grammar]

sa yogī sarvaviṣṇvādisurase vyassatāṃ gatiḥ |
nirdvaṃdvaḥ krīḍati sadā nirvikārī mahāprabhuḥ || 4 ||
[Analyze grammar]

so'bhūtpunargṛhasthaśca vivāhya paramāṃ striyam |
hariprārthanayā prītyā maṃgalāṃ svatapasvinīm || 5 ||
[Analyze grammar]

prathamaṃ dakṣaputrī sā paścātsā parvatātmajā |
kathamekaśarīreṇa dvayorapyātmajā matā || 6 ||
[Analyze grammar]

kathaṃ satī pārvatī sā punaśśivamupāgatā |
etatsarvaṃ tathānyacca brahman gaditumarhasi || 7 ||
[Analyze grammar]

sūta uvāca |
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkarātmanaḥ |
prasannamānaso bhūtvā brahmā vacanamabravīt || 8 ||
[Analyze grammar]

brahmovāca |
śṛṇu tāta muniśreṣṭha kathayāmi kathāṃ śubhām |
yāṃ śrutvā saphalaṃ janma bhaviṣyati na saṃśayaḥ || 9 ||
[Analyze grammar]

purāhaṃ svasutāṃ dṛṣṭvā saṃdhyāhvāṃ tanayaissaha |
abhavaṃ vikṛtastāta kāmabāṇaprapīḍitaḥ || 10 ||
[Analyze grammar]

dharmaḥ smṛtastadā rudro mahāyogī paraḥ prabhuḥ |
dhikkṛtya māṃ sutaistāta svasthānaṃ gatavānayam || 11 ||
[Analyze grammar]

yanmāyāmohitaścāhaṃ vedavaktā ca mūḍhadhīḥ |
tenākārṣaṃ sahākārya parameśena śaṃbhunā || 12 ||
[Analyze grammar]

tadīrṣayāhamākārṣaṃ bahūpāyānsutaiḥ saha |
kartuṃ tanmohanaṃ mūḍhaḥ śivamāyā vimohitaḥ || 13 ||
[Analyze grammar]

abhavaṃste'tha vai sarve tasmiñ śaṃbho paraprabho |
upāyā niṣphalāsteṣāṃ mama cāpi munīśvara || 14 ||
[Analyze grammar]

tadā'smaraṃ rameśānaṃ vyathopāyastutaissaha |
abodhayatsa āgatya śivabhaktiratassudhīḥ || 15 ||
[Analyze grammar]

prabodhito rameśena śivatattvapradarśinā |
tadīrṣāmatyajaṃ sohaṃ taṃ haṭhaṃ na vimohitaḥ || 16 ||
[Analyze grammar]

śaktiṃ saṃsevya tatprītyotpādayāmāsa tāṃ tadā |
dakṣādaśiknyāṃ vīriṇyāṃ svaputrāddharamohane || 17 ||
[Analyze grammar]

somā bhūtvā dakṣasutā tapaḥ kṛtvā tu dussaham |
rudrapatnyabhavadbhaktyā svabhaktahitakāriṇī || 18 ||
[Analyze grammar]

somo rudro gṛhī bhūtvā'kārṣīllīlāṃ parāṃ prabhuḥ |
mohayitvātha māṃ tatra svavivāhe'vikāradhīḥ || 19 ||
[Analyze grammar]

vivāhya tāṃ sa āgatya svagirau sūtikṛttayā |
reme bahuvimoho hi svataṃtrassvāttavigrahaḥ || 20 ||
[Analyze grammar]

tayā viharatastasya vyātīyāya mahān mune |
kālassukhakaraśśabhornirvikārasya sadrateḥ || 21 ||
[Analyze grammar]

tato rudrasya dakṣeṇa sparddhā jātā nijecchayā |
mahāmūḍhasya tanmāyāmohitasya sugarviṇaḥ || 22 ||
[Analyze grammar]

tatprabhāvāddharaṃ dakṣo mahāgarvī vimūḍhadhīḥ |
mahāśāṃtaṃ nirvikāraṃ nini da bahumohitaḥ || 23 ||
[Analyze grammar]

tato dakṣaḥ svayaṃ yajñaṃ kṛtavāngarvito'haram |
sarvānāhūya devādīn viṣṇuṃ māṃ cākhilādhipaḥ || 24 ||
[Analyze grammar]

nājuhāva tathābhūto rudraṃ roṣasamākulaḥ |
tathā tatra satīṃ nāmnā svaputrīṃ vidhimohitaḥ || 25 ||
[Analyze grammar]

yadā nākāritā pitrā māyāmohita cetasā |
līlāṃ cakāra sujñānā mahāsādhvī śivā tadā || 26 ||
[Analyze grammar]

athāgatā satī tatra śivājñāmadhigamya sā |
anāhūtāpi dakṣeṇa garviṇā svapiturgṛham || 27 ||
[Analyze grammar]

vilokya rudrabhāgaṃ no prāpyāvajñāṃ ca tātataḥ |
viniṃdya tatra tānsarvāndehatyāgamathākarot || 28 ||
[Analyze grammar]

tacchutvā deva deveśaḥ krodhaṃ kṛtvā tu dussaham |
jaṭāmutkṛtya mahatīṃ vīrabhadramajījanat || 29 ||
[Analyze grammar]

sagaṇaṃ taṃ samutpādya kiṃ kuryyā miti vādinam |
sarvāpamānapūrvaṃ hi yajñadhvaṃsaṃ dideśa ha || 30 ||
[Analyze grammar]

tadājñāṃ prāpya sa gaṇādhīśo bahubalānvitaḥ |
gato'raṃ tatra sahasā mahābalaparākramaḥ || 31 ||
[Analyze grammar]

mahopadravamācerurgaṇāstatra tadājñayā |
sarvānsa daṃḍayāmāsa na kaścidavaśeṣitaḥ || 32 ||
[Analyze grammar]

viṣṇuṃ saṃjitya yatnena sāmaraṃ gaṇasattamaḥ |
cakre dakṣaśiraśchedaṃ tacchirognau juhāva ca || 33 ||
[Analyze grammar]

yajñadhvaṃsaṃ cakārāśu mahopadravamācaran |
tato jagāma svagiriṃ praṇanāma prabhuṃ śivam || 34 ||
[Analyze grammar]

yajñadhvaṃso'bhavaccetthaṃ devaloke hi paśyati |
rudrasyānucaraistatra vīrabhadrādibhiḥ kṛtaḥ || 35 ||
[Analyze grammar]

mune nītiriyaṃ jñeyā śrutismṛtiṣu saṃmatā |
rudre ruṣṭe kathaṃ loke sukhaṃ bhavati suprabho || 36 ||
[Analyze grammar]

tato rudraḥ prasannobhūtstutimākarṇya tāṃ parām |
vijñaptiṃ saphalāṃ cakre sarveṣāṃ dīnavatsalaḥ || 37 ||
[Analyze grammar]

pūrvavacca kṛtaṃ tena kṛpālutvaṃ mahātmanā |
śaṃkareṇa maheśena nānālīlāvi hāriṇā || 38 ||
[Analyze grammar]

jīvitastena dakṣo hi tatra sarve hi satkṛtāḥ |
punassa kārito yajñaḥ śaṃkareṇa kṛpālunā || 39 ||
[Analyze grammar]

rudraśca pūjitastatra sarvairdevairviśeṣataḥ |
yajñe viśvādibhirbhaktyā suprasannātmabhirvane || 40 ||
[Analyze grammar]

satīdehasamutpannā jvālā lokasukhāvahā |
patitā parvate tatra pūjitā sukhadāyinī || 41 ||
[Analyze grammar]

jvālāmukhīti vikhyātā sarvakāmaphalapradā |
babhūva paramā devī darśanātpāpahāriṇī || 42 ||
[Analyze grammar]

idānīṃ pūjyate loke sarvakāmaphalāptaye |
saṃvidhābhiranekābhirmahotsavaparasparam || 43 ||
[Analyze grammar]

tataśca sā satī devī himālayasutā 'bhavat |
tasyāśca pārvatīnāma prasiddhamabhavattadā || 44 ||
[Analyze grammar]

sā punaśca samārādhya tapasā kaṭhinena vai |
tameva parameśānaṃ bharttāraṃ samupāśritā || 45 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ yatpṛṣṭohaṃ munīśvara |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīsaṃkṣepacaritravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: