Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe vidhe mahābhāga dhanyastvaṃ surasattama |
śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||
[Analyze grammar]

tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā |
śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha || 2 ||
[Analyze grammar]

anaṃtaraṃ ca yajjātaṃ māhātmyaṃ caritaṃ tathā |
sṛṣṭeścaiva prakāraṃ ca kathaya tvaṃ viśeṣataḥ || 3 ||
[Analyze grammar]

brahmovāca |
samyak pṛṣṭe ca bhavatā yajjātaṃ tadanaṃtaram |
kathayiṣyāmi saṃkṣepādyathā pūrvaṃ śrutaṃ mayā || 4 ||
[Analyze grammar]

aṃtarhite tadā deve śivarūpe sanātane |
ahaṃ viṣṇuśca viprendra adhikaṃ sukhamāptavān || 5 ||
[Analyze grammar]

mayā ca viṣṇunā rūpaṃ haṃsavārāhayostadā |
saṃvṛtaṃ tu tatastābhyāṃ lokasargāvanecchayā || 6 ||
[Analyze grammar]

nārada uvāca |
vidhe brahman mahāprājña saṃśayo hṛdi me mahān |
kṛpāṃ kṛtvātulāṃ śīghraṃ taṃ nāśayitumarhasi || 7 ||
[Analyze grammar]

haṃsavārāhayo rūpaṃ yuvābhyāṃ ca dhṛtaṃ katham |
anyadrūpaṃ vihāyaiva kimatra vada kāraṇam || 8 ||
[Analyze grammar]

sūta uvāca |
ityetadvacanaṃ śrutvā nāradasya mahātmanaḥ |
smṛtvā śivapadāṃbhojaṃ brahmā sādaramabravīt || 9 ||
[Analyze grammar]

brahmovāca |
haṃsasya corddhvagamane gatirbhavati niścalā |
tattvātattvaviveko'sti jaladugdhavibhāgavat || 10 ||
[Analyze grammar]

ajñānajñānayostattvaṃ vivecayati haṃsakaḥ |
haṃsarūpaṃ dhṛtaṃ tena brahmaṇā sṛṣṭikāriṇā || 11 ||
[Analyze grammar]

viveko naiva labdhaśca yato haṃso vyalīyata |
śivasvarūpatattvasya jyotirūpasya nārada || 12 ||
[Analyze grammar]

sṛṣṭipravṛttikāmasya kathaṃ jñānaṃ prajāyate |
yato labdho viveko'pi na mayā haṃsarūpiṇā || 13 ||
[Analyze grammar]

gamane'dho varāhasya gatirbhavati niścalā |
dhṛtaṃ vārāharūpaṃ hi viṣṇunā vanacāriṇā || 14 ||
[Analyze grammar]

athavā bhavakalpārthaṃ tadrūpaṃ hi prakalpitam |
viṣṇunā ca varāhasya bhuvanāvanakāriṇā || 15 ||
[Analyze grammar]

yaddinaṃ hi samārabhya tadrūpaṃ dhṛtavānhariḥ |
taddinaṃ prati kalpo'sau kalpo vārāhasaṃjñakaḥ || 16 ||
[Analyze grammar]

tadicchā vā yadā jātā tābhyāṃ rūpaṃ hi dhāraṇe |
taddinaṃ pratikalpo'sau kalpo vārāhasaṃjñak || 17 ||
[Analyze grammar]

iti praśnottaraṃ dattaṃ prastutaṃ śṛṇu nārada |
smṛtvā śivapadāṃbhojaṃ vakṣye sṛṣṭividhiṃ mune || 18 ||
[Analyze grammar]

aṃtarhite mahādeve tvahaṃ lokapitāmahaḥ |
tadīyaṃ vacanaṃ kartumadhyāyandhyānatatparaḥ || 19 ||
[Analyze grammar]

namaskṛtya tadā śaṃbhuṃ jñānaṃ prāpya harestadā |
ānaṃdaṃ paramaṃ gatvā sṛṣṭiṃ kartuṃ mano dadhe || 20 ||
[Analyze grammar]

viṣṇuścāpi tadā tatra praṇipatya sadāśivam |
upadiśya ca māṃ tāta hyaṃtardhānamupāgataḥ || 21 ||
[Analyze grammar]

brahmāṇḍācca bahirgatvā prāpya śambhoranugraham |
vaikuṃṭhanagaraṃ gatvā tatrovāsa harissadā || 22 ||
[Analyze grammar]

ahaṃ smṛtvā śivaṃ tatra viṣṇuṃ vai sṛṣṭikāmyayā |
pūrvaṃ sṛṣṭaṃ jalaṃ yacca tatrāṃjalimudākṣipam || 23 ||
[Analyze grammar]

ato'ṇḍamabhavattatra caturviṃśatisaṃjña kam |
virāḍrūpamabhūdvipra jalarūpamapaśyataḥ || 24 ||
[Analyze grammar]

tatassaṃśayamāpannastapastepe sudāruṇam |
dvādaśābdamahaṃ tatra viṣṇudhyānaparāyaṇaḥ || 25 ||
[Analyze grammar]

tasmiṃśca samaye tāta prādurbhūto harissvayam |
māmuvāca mahāprītyā madaṃgaṃ saṃspṛśanmudā || 26 ||
[Analyze grammar]

|| viṣṇuruvāca |
varaṃ brūhi prasanno'smi nādeyo vidyate tava |
brahmañchaṃbhuprasādena sarvaṃ dātuṃ samarthakaḥ || 27 ||
[Analyze grammar]

brahmovāca |
yuktametanmahābhāga datto'haṃ śaṃbhunā ca te |
taduktaṃ yācate me'dya dehi viṣṇo namo'stu te || 28 ||
[Analyze grammar]

virāḍrūpamidaṃ hyaṃḍaṃ caturviṃśatisaṃjñakam |
na caitanyaṃ bhavatyādau jaḍībhūtaṃ pradṛśyate || 29 ||
[Analyze grammar]

prādurbhūto bhavānadya śivānugrahato hare |
prāptaṃ śaṃkarasaṃbhūtyā hyaṇḍaṃ caitanyamāvaha || 30 ||
[Analyze grammar]

ityukte ca mahāviṣṇuśśaṃbhorājñāparāyaṇaḥ |
anaṃtarūpamāsthāya praviveśa tadaṃḍakam || 31 ||
[Analyze grammar]

sahasraśīrṣā puruṣassahasrākṣaḥ sahasrapāt |
sa bhūmiṃ sarvataspṛtvā tadaṇḍaṃ vyāptavāniti || 32 ||
[Analyze grammar]

praviṣṭe viṣṇunā tasminnaṇḍe samyakstutena me |
sacetanamabhūdaṇḍaṃ caturviṃśatisaṃjñakam || 33 ||
[Analyze grammar]

pātālādi samārabhya saptalokādhipaḥ svayam |
rājate sma haristatra vairājaḥ puruṣaḥ prabhuḥ || 34 ||
[Analyze grammar]

kailāsanagaraṃ ramyaṃ sarvopari virājitam |
nivāsārthaṃ nijasyaiva paṃcavaktra ścakāra ha || 35 ||
[Analyze grammar]

brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca |
kadācideva devarṣe nāśo nāsti tayoriha || 36 ||
[Analyze grammar]

satyaṃ padamupāśritya sthito'haṃ munisattama |
sṛṣṭikāmo'bhavaṃ tāta mahādevājñayā hyaham || 37 ||
[Analyze grammar]

sisṛkṣoratha me prādurabhavatpāpasargakaḥ |
avidyāpaṃcakastāta buddhipūrvastamopamaḥ || 38 ||
[Analyze grammar]

tataḥ prasannacitto'hamasṛjaṃ sthāvarābhidham |
mukhyasargaṃ ca nissaṃgamadhyāyaṃ śaṃbhuśāsanāt || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā me sisṛkṣośca jñātvā sādhakamātmanaḥ |
sargo'vartata duḥkhāḍhyastiryaksrotā na sādhakaḥ || 40 ||
[Analyze grammar]

taṃ cāsādhakamājñāya punaściṃtayataśca me |
abhavatsāttvikassarga ūrdhvasrotā iti drutam || 41 ||
[Analyze grammar]

devasargaḥ pratikhyātassatyo'tīva sukhāvahaḥ |
tamapyasādhakaṃ matvā'ciṃtayaṃ prabhumātmanaḥ || 42 ||
[Analyze grammar]

prādurāsīttatassargo rājasaḥ śaṃkarājñayā |
avāksrotā iti khyāto mānuṣaḥ parasādhakaḥ || 43 ||
[Analyze grammar]

mahādevājñayā sargastato bhūtādiko'bhavat |
iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā || 44 ||
[Analyze grammar]

trayassargāḥ prakṛtyāśca brahmaṇaḥ parikīrtitāḥ |
tatrādyo mahatassargo dvitīyaḥ sūkṣmabhautikaḥ || 45 ||
[Analyze grammar]

vaikārikastṛtīyaśca ityete prakṛtāstrayaḥ |
evaṃ cāṣṭavidhāssargāḥ prakṛtervekṛtaiḥ saha || 46 ||
[Analyze grammar]

kaumāro navamaḥ proktaḥ prākṛto vaikṛtaśca saḥ |
eṣāmavāṃtaro bhedo mayā vaktuṃ na śakyate || 47 ||
[Analyze grammar]

alpatvādupayogasya vacmi sargaṃ dvijātmakam |
kaumāraḥ sanakādīnāṃ yatra sargo mahānabhūt || 48 ||
[Analyze grammar]

sanakādyāḥ sutā me hi mānasā brahmasaṃmitāḥ |
mahāvairāgyasaṃpannā abhavanpaṃca suvratāḥ || 49 ||
[Analyze grammar]

mayājñaptā api ca te saṃsāravimukhā budhāḥ |
śivadhyānaikamanaso na sṛṣṭau cakrire matim || 50 ||
[Analyze grammar]

pratyuttaraṃ ca tadanu śrutvāhaṃ munisattama |
akārṣaṃ krodhamatyugraṃ mohamāptaśca nārada || 51 ||
[Analyze grammar]

kuddhasya mohitasyātha vihvalasya mune mama |
krodhena khalu netrābhyāṃ prāpatannaśrubiṃdavaḥ || 52 ||
[Analyze grammar]

tasminnavasare tatra smṛtena manasā mayā |
prabodhitohaṃ tvaritamāgatenā hi viṣṇunā || 53 ||
[Analyze grammar]

tapaḥ kuru śivasyeti hariṇā śikṣito'pyaham |
tapokārī mahadghoraṃ paramaṃ munisattama || 54 ||
[Analyze grammar]

tapasyataśca sṛṣṭyarthaṃ bhruvorghrāṇasya madhyataḥ |
avimuktābhidhāddeśātsvakīyānme viśeṣataḥ || 55 ||
[Analyze grammar]

trimūrtīnāṃ maheśasya prādurāsīdghṛṇānidhiḥ |
ārddhanārīśvaro bhūtvā pūrṇāśassakaleśvaraḥ || 56 ||
[Analyze grammar]

tamajaṃ śaṃkaraṃ sākṣāttejorāśimumāpatim |
sarvajñaṃ sarvakartāraṃ nīlalohitasaṃjñakam || 57 ||
[Analyze grammar]

dṛṣṭvā natvā mahābhaktyā stutvāhaṃ tu praharṣitaḥ |
avocaṃ devadeveśaṃ sṛja tvaṃ vividhāḥ prajāḥ || 58 ||
[Analyze grammar]

śrutvā mama vacassotha devadevo maheśvaraḥ |
sasarja svātmanastulyānrudro rudragaṇānbahūna || 59 ||
[Analyze grammar]

avocaṃ punareveśaṃ mahārudraṃ maheśvaram |
janmamṛtyubhayāviṣṭāssṛja deva prajā iti || 60 ||
[Analyze grammar]

evaṃ śrutvā mahādevo madvacaḥ karuṇānidhiḥ |
prahasyovāca māṃ sadyaḥ prahasya munisattama || 61 ||
[Analyze grammar]

mahādeva uvāca |
janmamṛtyubhayāviṣṭā nāhaṃ srakṣye prajā vidhe |
aśobhanāḥ karmavaśā vimagnā duḥkhavāridhau || 62 ||
[Analyze grammar]

ahaṃ duḥkhodadhau magnā uddhariṣyāmi ca prajāḥ |
samyakjñānapradānena gurumūrtiparigrahaḥ || 63 ||
[Analyze grammar]

tvameva sṛja duḥkhāḍhyāḥ prajāssarvāḥ prajāpate |
madājñayā na baddhastvaṃ māyayā saṃbhaviṣyasi || 64 ||
[Analyze grammar]

brahmovāca |
ityuktvā māṃ sa bhagavānsuśrīmānnīlalohitaḥ |
sagaṇaḥ paśyato me hi drutamaṃtardadhe haraḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: