Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
vyāsaśiṣya mahābhāga kathaya tvaṃ pramāṇataḥ |
kaiḥ puṣpaiḥ pūjitaśśaṃbhuḥ kiṃ kiṃ yacchati vai phalam || 1 ||
[Analyze grammar]

|| sūta uvāca |
śaunakādyāśca ṛṣayaḥ śṛṇutādarato'khilam |
kathayāmyadya suprītyā puṣpārpaṇavinirṇayam || 2 ||
[Analyze grammar]

eṣa eva vidhiḥ pṛṣṭo nāradena maharṣiṇā |
provāca paramaprītyā puṣpārpaṇavinirṇayam || 3 ||
[Analyze grammar]

brahmovāca |
kamalairbilvapatraiśca śatapatraistathā punaḥ |
śaṃkhapuṣpaistathā devaṃ lakṣmīkāmo'rcayecchivam || 4 ||
[Analyze grammar]

etaiśca lakṣasaṃkhyākaiḥ pūjitaścedbhavecchivaḥ |
pāpahānistathā vipra lakṣmīssyānnātra saṃśayaḥ || 5 ||
[Analyze grammar]

viṃśatiḥ kamalānāṃ tu prasthamekamudāhṛtam |
bilvo dalasahasreṇa prasthārddhaṃ paribhāṣitam || 6 ||
[Analyze grammar]

śatapatrasahasreṇa prasthārddhaṃ paribhāṣitam |
palaiḥ ṣoḍaśabhiḥ pratthaḥ palaṃ ṭaṃkadaśasmṛtaḥ || 7 ||
[Analyze grammar]

anenaiva tu mānena tulāmāropayedyadā |
sarvānkāmānavāpnoti niṣkāmaścecchivo bhavet || 8 ||
[Analyze grammar]

rājyasya kāmuko yo vai pārthivānāṃ ca pūjayā |
toṣayecchaṃkaraṃ devaṃ daśakoṣṭyā munīśvarāḥ || 9 ||
[Analyze grammar]

liṃgaṃ śivaṃ tathā puṣpamakhaṇḍaṃ taṃdulaṃ tathā |
carcitaṃ caṃdanenaiva jaladhārāṃ tathā punaḥ || 10 ||
[Analyze grammar]

pratirūpaṃ tathā maṃtraṃ bilvīdalamanuttamam |
athavā śatapatraṃ ca kamalaṃ vā tathā punaḥ || 11 ||
[Analyze grammar]

śaṃkhapuṣpaistathā proktaṃ viśeṣeṇa purātanaiḥ |
sarvakāmaphalaṃ divyaṃ paratrehāpi sarvathā || 12 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyamarghaṃ cārārtika tathā |
pradakṣiṇāṃ namaskāraṃ kṣamāpanavisarjane || 33 ||
[Analyze grammar]

kṛtvā sāṃgaṃ tathā bhojyaṃ kṛtaṃ yena bhavediha |
tasya vai sarvathā rājyaṃ śaṃkaraḥ pradadāti ca || 14 ||
[Analyze grammar]

pradhānyakāmuko yo vai tadarddhenārcayetpumān |
kārāgṛhagato yo vai lakṣenaivārcayeddhanam || 15 ||
[Analyze grammar]

rogagrasto yadā syādvai tadarddhenārcayecchivam |
kanyākāmo bhavedyo vai tadarddhena śivaṃ punaḥ || 16 ||
[Analyze grammar]

vidyākāmastathā yaḥ syāttadarddhenārcayecchivam |
vāṇīkāmo bhavedyo vai ghṛtenaivārcayecchivam || 17 ||
[Analyze grammar]

uccāṭanārthaṃ śatrūṇāṃ tanmitenaiva pūjanam |
māraṇe vai tu lakṣeṇa mohane tu tadardhataḥ || 18 ||
[Analyze grammar]

sāmaṃtānāṃ jaye caiva koṭipūjā praśasyate |
rājñāmayutasaṃkhyaṃ ca vaśīkaraṇakarmaṇi || 19 ||
[Analyze grammar]

yaśase ca tathā saṃkhyā vāhanādyaiḥ sahasrikā |
muktikāmorcayecchaṃbhuṃ paṃcakoṭyā subhaktitaḥ || 20 ||
[Analyze grammar]

jñānārthī pūjayetkoṭyā śaṃkaraṃ loka śaṃkaram |
śivadarśanakāmo vai tadardhena prapūjayet || 21 ||
[Analyze grammar]

tathā mṛtyuṃjayo jāpyaḥ kāmanāphalarūpataḥ |
paṃcalakṣā japā yarhi pratyakṣaṃ tu bhavecchivaḥ || 22 ||
[Analyze grammar]

lakṣeṇa bhajate kaściddvitīye jātisaṃbhavaḥ |
tṛtīye kāmanālābhaścaturthe taṃ prapaśyati || 23 ||
[Analyze grammar]

paṃcamaṃ ca yadā lakṣaṃ phalaṃ yacchatyasaṃśayam |
anenaiva tu maṃtreṇa daśalakṣe phalaṃ bhavet || 24 ||
[Analyze grammar]

muktikāmo bhavedyo vai darbhaiśca pūjanaṃ caret |
lakṣasaṃkhyā tu sarvatra jñātavyā ṛṣisattama || 25 ||
[Analyze grammar]

āyuṣkāmo bhavedyo vai dūrvābhiḥ pūjanaścaret |
putrakāmo bhavedyo vai dhattūrakusumaiścaret || 26 ||
[Analyze grammar]

raktadaṇḍaśca dhattūraḥ pūjane śubhadaḥ smṛtaḥ |
agastyakusumaiścaiva pūjakasya mahadyaśaḥ || 27 ||
[Analyze grammar]

bhuktimuktiphalaṃ tasya tulasyāḥ pūjayedyadi |
arkapuṣpaiḥ pratāpaśca kubjakalhārakaistathā || 28 ||
[Analyze grammar]

japākusumapūjā tu śatrūṇāṃ mṛtyudā smṛtā |
rogoccāṭanakānīha karavīrāṇi vai kramāt || 29 ||
[Analyze grammar]

baṃdhukairbhūṣaṇāvāptirjātyāvāhānna saṃśayaḥ |
atasīpuṣpakairdevaṃ viṣṇuvallabhatāmiyāt || 30 ||
[Analyze grammar]

śamīpatraistathā muktiḥ prāpyate puruṣeṇa ca |
mallikākusumairdattaiḥ striyaṃ śubhatarāṃ śivaḥ || 31 ||
[Analyze grammar]

yūthikākusumaiśśasyairgṛhaṃ naiva vimucyate |
karṇikāraistathā vastrasaṃpattirjāyate nṛṇām || 32 ||
[Analyze grammar]

nirguṇḍīkusumairloke mano nirmalatāṃ vrajet |
bilvapatraistathā lakṣaiḥ sarvānkāmānavāpnuyāt || 33 ||
[Analyze grammar]

śṛṅgārahārapuṣpaistu varddhate sukha sampadā |
ṛtujātāni puṣpāṇi muktidāni na saṃśayaḥ || 34 ||
[Analyze grammar]

rājikākusumānīha śatrūṇāṃ mṛtyudāni ca |
eṣāṃ lakṣaṃ śive dadyāddadyācca vipulaṃ phalam || 35 ||
[Analyze grammar]

vidyate kusumaṃ tanna yannaiva śivavallabham |
caṃpakaṃ ketakaṃ hitvā tvanyatsarvaṃ samarpayet || 36 ||
[Analyze grammar]

ataḥ paraṃ ca dhānyānāṃ pūjane śaṃkarasya ca |
pramāṇaṃ ca phalaṃ sarvaṃ prītyā śṛṇu ca sattama || 37 ||
[Analyze grammar]

taṃdulāropaṇe nṝṇāṃ lakṣmī vṛddhiḥ prajāyate |
akhaṇḍitavidhau vipra samyagbhaktyā śivopari || 38 ||
[Analyze grammar]

ṣaṭkenaiva tu prasthānāṃ tadardhena tathā punaḥ |
paladvayaṃ tathā lakṣamānena samadāhṛtam || 39 ||
[Analyze grammar]

pūjāṃ rudrapradhānena kṛtvā vastraṃ susundaram |
śivopari nyasettatra taṃdulārpaṇamuttamam || 40 ||
[Analyze grammar]

upari śrīphalaṃ tvekaṃ gaṃdhapuṣpādibhistathā |
ropayitvā ca dhūpādi kṛtvā pūjāphalaṃ bhavet || 41 ||
[Analyze grammar]

prajāpatyadvayaṃ raupyamāsaṃkhyā ca dakṣiṇā |
deyā tadupadeṣṭre hi śaktyā vā dakṣiṇā matā || 42 ||
[Analyze grammar]

ādityasaṃkhyayā tatra brāhmaṇānbhojayettataḥ |
lakṣapūjā tathā jātā sāṅgaśca mantrapūrvakam || 43 ||
[Analyze grammar]

śatamaṣṭottaraṃ tatra maṃtre vidhirudāhṛtaḥ |
tilānāṃ ca palaṃ lakṣaṃ mahāpātakanāśanam || 44 ||
[Analyze grammar]

ekādaśapalaireva lakṣamānamudāhṛtam |
pūrvavatpūjanaṃ tatra kartavyaṃ hitakāmyayā || 45 ||
[Analyze grammar]

bhojyā vai brāhmaṇāstasmādatra kāryā nareṇa hi |
mahāpātakajaṃ dukhaṃ tatkṣaṇānnaśyati dhruvam || 46 ||
[Analyze grammar]

yavapūjā tathā proktā lakṣeṇa paramā śive |
prasthānāmaṣṭakaṃ caiva tathā prasthārddhakaṃ punaḥ || 47 ||
[Analyze grammar]

paladvayayutaṃ tatra mānametatpurātanam |
yavapūjā ca munibhiḥ svargasaukhyavivarddhinī || 48 ||
[Analyze grammar]

prājāpatyaṃ brāhmaṇānāṃ kartavyaṃ ca phalepsubhiḥ |
godhūmānnaistathā pūjā praśastā śaṃkarasya vai || 49 ||
[Analyze grammar]

saṃtatirvarddhate tasya yadi lakṣāvadhiḥ kṛtā |
droṇārddhena bhavellakṣaṃ vidhānaṃ vidhipūrvakam || 50 ||
[Analyze grammar]

mudgānāṃ pūjane devaḥ śivo yacchati vai sukham |
prasthānāṃ saptakenaiva prasthārddhenāthavā punaḥ || 51 ||
[Analyze grammar]

paladvayayutenaiva lakṣamuktaṃ purātanaiḥ |
brāhmaṇāśca tathā bhojyā rudrasaṃkhyāpramāṇataḥ || 52 ||
[Analyze grammar]

priyaṃgupūjanādeva dharmādhyakṣe parātmani |
dharmārthakāmā varddhaṃte pūjā sarvasukhāvahā || 53 ||
[Analyze grammar]

prasthaikena ca tasyoktaṃ lakṣamekaṃ purātanaiḥ |
brahmabhojaṃ tathā proktamarkasaṃkhyāpramāṇataḥ || 54 ||
[Analyze grammar]

rājikāpūjanaṃ śaṃbhośśatrormṛtyukaraṃ smṛtam |
sārṣapānāṃ tathā lakṣaṃ palairviśatisaṃkhyayā || 55 ||
[Analyze grammar]

teṣāṃ ca pūjanādeva śatrormṛtyurudāhṛtaḥ |
āḍhakīnāṃ dalaiścaiva śobhayitvārcayecchivam || 56 ||
[Analyze grammar]

vṛtā gauśca pradātavyā balīvardastathaiva ca |
marīcisaṃbhavā pūjā śatrornāśakarī smṛtā || 57 ||
[Analyze grammar]

āḍhakīnāṃ dalaiścaiva raṃjayi tvārcayecchivam |
nānāsukhakarī hyeṣā pūjā sarvaphalapradā || 58 ||
[Analyze grammar]

dhānyamānamiti proktaṃ mayā te munisattama |
lakṣamānaṃ tu puṣpāṇāṃ śṛṇu prītyā munīśvara || 59 ||
[Analyze grammar]

prasthānāṃ ca tathā caikaṃ śaṃkhapuṣpasamudbhavam |
proktaṃ vyāsena lakṣaṃ hi sūkṣmamānapradarśinā || 60 ||
[Analyze grammar]

prasthairekādaśairjātilakṣamānaṃ prakīrtitam |
yūthikāyāstathā mānaṃ rājikāyāstadarddhakam || 61 ||
[Analyze grammar]

prasthairviṃśatikaiścaiva mallikāmāna muttamam |
tilapuṣpaistathā mānaṃ prasthānnyūnaṃ tathaiva ca || 62 ||
[Analyze grammar]

tataśca dviguṇaṃ mānaṃ karavīrabhave smṛtam |
nirguṃḍīkusume mānaṃ tathaiva kathitaṃ budhaiḥ || 63 ||
[Analyze grammar]

karṇikāre tathā mānaṃ śirīṣakusume punaḥ |
baṃdhujīve tathā mānaṃ prasthānaṃ daśakena ca || 64 ||
[Analyze grammar]

ityādyairvividhai mānaṃ dṛṣṭvā kuryācchivārcanam |
sarvakāmasamṛdhyarthaṃ muktyarthaṃ kāmanojjhitaḥ || 65 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi dhārāpūjāphalaṃ mahat |
yasya śravaṇamātreṇa kalyāṇaṃ jāyate nṛṇām || 66 ||
[Analyze grammar]

vidhānapūrvakaṃ pūjāṃ kṛtvā bhaktyā śivasya vai |
paścācca jaladhārā hi kartavyā bhaktitatparaiḥ || 67 ||
[Analyze grammar]

jvarapralāpaśāṃtyarthaṃ jala dhārā śubhāvahā |
śatarudriyamaṃtreṇa rudrasyaikādaśena tu || 68 ||
[Analyze grammar]

rudrajāpyena vā tatra sūkten pauruṣeṇa vā |
ṣaḍaṃgenātha vā tatra mahāmṛtyuṃjayena ca || 69 ||
[Analyze grammar]

gāyatryā vā namoṃtaiśca nāmabhiḥ praṇavādibhiḥ |
maṃtraivāthāgamoktaiśca jaladhārādikaṃ tathā || 70 ||
[Analyze grammar]

sukhasaṃtānavṛddhyarthaṃ dhārāpūjanamuttamam |
nānādravyaiḥ śubhairdivyaiḥ prītyā sadbhasmadhāriṇā || 71 ||
[Analyze grammar]

ghṛtadhārā śive kāryā yāvanmaṃtrasahasrakam |
tadā vaṃśasya vistāro jāyate nātra saṃśayaḥ || 72 ||
[Analyze grammar]

evaṃ maduktamaṃtreṇa kāryaṃ vai śivapūjanam |
brahmabhojyaṃ tathā proktaṃ prājāpatyaṃ munīśvaraiḥ || 73 ||
[Analyze grammar]

kevalaṃ dugdhadhārā ca tadā kāryā viśeṣataḥ |
śarkarāmiśritā tatra yadā buddhijaḍo bhavet || 74 ||
[Analyze grammar]

tasyā saṃjāyate jīvasadṛśī buddhiruttamā |
yāvanmaṃtrāyutaṃ na syāttāvaddhārāprapūjanam || 75 ||
[Analyze grammar]

yadā coccāṭanaṃ dehe jāyate kāraṇaṃ vinā |
yatra kutrāpi vā prema duḥkhaṃ ca parivarddhitam || 76 ||
[Analyze grammar]

svagṛhe kalaho nityaṃ yadā caiva prajāyate |
taddhārāyāṃ kṛtāyāṃ vai sarvaṃ duḥkhaṃ vilīyate || 77 ||
[Analyze grammar]

śatrūṇāṃ tāpanārthaṃ vai tailadhārā śivopari |
kartavyā suprayatnena kāryasiddhirdhuvaṃ bhavet || 78 ||
[Analyze grammar]

māsi tenaiva tailena bhogavṛddhiḥ prajāyate |
sārṣapenaiva tailena śatrunāśobhaveddhruvam || 79 ||
[Analyze grammar]

madhunā yakṣarājo vai gacchecca śivapūjanāta |
dhārā cekṣurasasyāpi sarvānandakarī śive || 80 ||
[Analyze grammar]

dhārā gaṃgājalasyaiva bhuktimuktiphalapradā |
etāssarvāśca yāḥ proktā mṛtyaṃjayasamudbhavāḥ || 81 ||
[Analyze grammar]

tatrā'yutapramāṇaṃ hi kartavyaṃ tadvidhānataḥ |
kartavyaṃ brāhmaṇānāṃ ca bhojyaṃ vai rudrasaṃkhyayā || 82 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'haṃ munīśvara |
etadvai saphalaṃ loke sarvakāmahitāvaham || 83 ||
[Analyze grammar]

skaṃdomāsahitaṃ śaṃbhuṃ saṃpūjya vidhinā saha |
yatphalaṃ labhate bhaktyā tadvadāmi yathāśrutam || 84 ||
[Analyze grammar]

atra bhuktvākhilaṃ saukhyaṃ putrapautrādibhiḥ śubham |
tato yāti maheśasya lokaṃ sarvasukhāvaham || 85 ||
[Analyze grammar]

sūryakoṭipratīkāśairvimānaiḥ sarvakāmagaiḥ |
rudrakanyāsamākīrṇairgeyavādyasamanvitaiḥ || 86 ||
[Analyze grammar]

krīḍate śivabhūtaśca yāvadābhūtasaṃplavam |
tato mokṣamavāpnoti vijñānaṃ prāpya cāvyayam || 87 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe prathama khaṃḍe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭyupākhyāne śivapūjāvidhānavarṇano nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: