Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtasūta mahābhāga vyāsaśiṣya namo'stu te |
adbhuteyaṃ kathā tāta varṇitā kṛpayā hi naḥ || 1 ||
[Analyze grammar]

munau gate haristāta kiṃ cakāra tataḥ param |
nāradopi gataḥ kutra tanme vyākhyātumarhasi || 2 ||
[Analyze grammar]

vyāsa uvāca |
ityākarṇya vacasteṣāṃ sūtaḥ paurāṇikottamaḥ |
pratyuvāca śivaṃ smṛtvā nānāsūtikaraṃ budhaḥ || 3 ||
[Analyze grammar]

sūta uvāca |
munau yadṛcchayā viṣṇurgate tasminhi nārade |
śivecchayā cakārāśu māyā māyāviśāradaḥ || 4 ||
[Analyze grammar]

munimārgasya madhye tu virece nagaraṃ mahat |
śatayojanavistāramadbhutaṃ sumanoharam || 5 ||
[Analyze grammar]

svalokādadhikaṃ ramyaṃ nānāvastuvirājitam |
naranārīvihārāḍhyaṃ caturvarṇākulaṃ param || 6 ||
[Analyze grammar]

tatra rājā śīlanirdhirnāmaiśvaryasamanvitaḥ |
sutāsvayamvarodyukto mahotsavasamanvitaḥ || 7 ||
[Analyze grammar]

caturdigbhyaḥ samāyātaissaṃyutaṃ nṛpanandataiḥ |
nānāveṣaissuśobhaiśca tatkanyāvaraṇotsukaiḥ || 8 ||
[Analyze grammar]

etādṛśampuraṃ dṛṣṭvā mohamprāpto'tha nāradaḥ |
kautukī tannṛpadvāraṃ jagāma madanedhitaḥ || 9 ||
[Analyze grammar]

āgataṃ munivaryaṃ taṃ dṛṣṭvā śīlanidhirnṛpaḥ |
upaveśyārcayāṃcakre ratnasiṃhāsane vare || 10 ||
[Analyze grammar]

atha rājā svatanayāṃ nāmataśśrīmatīṃ varām |
samānīya nāradasya pādayossamapātayat || 11 ||
[Analyze grammar]

tatkanyāṃ prekṣya sa munirnāradaḥ prāha vismitaḥ |
keyaṃ rājanmahābhāgā kanyā surasutopamā || 12 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājā prāha kṛtāṃjaliḥ |
duhiteyaṃ mama mune śrīmatī nāma nāmataḥ || 13 ||
[Analyze grammar]

pradānasamayaṃ prāptā varamanveṣatī śubham |
sā svayaṃvarasaṃprāptā sarvalakṣaṇalakṣitā || 14 ||
[Analyze grammar]

asyā bhāgyaṃ vada mune sarvaṃ jātakamādarāt |
kīdṛśaṃ tanayeyaṃ me varamāpsyati tadvada || 15 ||
[Analyze grammar]

ityukto muniśārdūlastāmicchuḥ kāmavihvalaḥ |
samābhāṣya sa rājānaṃ nārado vākyamabravīt || 16 ||
[Analyze grammar]

suteyaṃ tava bhūpāla sarvalakṣaṇalakṣitā |
mahābhāgyavatī dhanyā lakṣmīriva guṇālayā || 17 ||
[Analyze grammar]

sarveśvaro'jito vīro girīśasadṛśo vibhuḥ |
asyāḥ patirdhruvaṃ bhāvī kāmajitsurasattamaḥ || 18 ||
[Analyze grammar]

ityuktvā nṛpamāmaṃtrya yayau yādṛcchiko muniḥ |
babhūva kāmavivaśaśśivamāyā vimohitaḥ || 19 ||
[Analyze grammar]

citte vicintya sa munirāpnuyāṃ kathamenakām |
svayaṃvare nṛpālānāmekaṃ māṃ vṛṇuyātkatham || 20 ||
[Analyze grammar]

saundaryaṃ sarvanārīṇāṃ priyaṃ bhavati sarvathā |
taddṛṣṭvaiva prasannā sā svavaśā nātra saṃśayaḥ || 21 ||
[Analyze grammar]

vidhāyetthaṃ viṣṇurūpaṃ grahītuṃ munisattamaḥ |
viṣṇulokaṃ jagāmāśu nāradaḥ smaravihvalaḥ || 22 ||
[Analyze grammar]

praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha |
rahasi tvāṃ pravakṣyāmi svavṛttāntamaśeṣataḥ || 23 ||
[Analyze grammar]

tathetyukte tathā bhūte śivecchā kāryakarta hi |
brūhītyuktavati śrīśe munirāha ca keśavam || 24 ||
[Analyze grammar]

nārada uvāca |
tvadīyo bhūpatiḥ śīlanidhissa vṛṣatatparaḥ |
tasya kanyā viśālākṣī śrīmatīvaravarṇinī || 25 ||
[Analyze grammar]

jaganmohinyabhikhyātā trailokyepyati sundarī |
pariṇetumahaṃ viṣṇo tāmicchāmyadya mā ciram || 26 ||
[Analyze grammar]

svayaṃvaraṃ cakarāsau bhūpatistanayecchayā |
caturdigbhyaḥ samāyātā rājaputrāssahasraśaḥ || 27 ||
[Analyze grammar]

yadi dāsyasi rūpaṃ me tadā tāṃ prāpnuyāṃ dhruvam |
tvadrūpaṃ sā vinā kaṃṭhe jayamālāṃ na dhāsyati || 28 ||
[Analyze grammar]

svarūpaṃ dehi me nātha sevako'haṃ priyastava |
vṛṇuyānmāṃ yathā sā vai śrīmatī kṣitipātmajā || 29 ||
[Analyze grammar]

suta uvāca || vacaḥ śrutvā muneritthaṃ vihasya madhusūdanaḥ |
śāṃkarīṃ prabhutāṃ buddhvā pratyuvāca dayāparaḥ || 30 ||
[Analyze grammar]

viṣṇuruvāca |
sveṣṭadeśaṃ mune gaccha kariṣyāmi hitaṃ tava |
bhiṣagvaro yathārttasya yataḥ priyataro'si me || 31 ||
[Analyze grammar]

ityuktvā munaye tasmai dadau viṣṇurmukhaṃ hare |
svarūpamanugṛhyāsya tirodhānaṃ jagāma saḥ || 32 ||
[Analyze grammar]

evamukto munirhṛṣṭaḥ svarūpaṃ prāpya vai hareḥ |
mene kṛtārthamātmānaṃ tadyatnaṃ na bubodha saḥ || 33 ||
[Analyze grammar]

atha tatra gataḥ śīghrannārado munisattamaḥ |
cakre svayamvaraṃ yatra rājaputraissamākulam || 34 ||
[Analyze grammar]

svayamvarasabhā divyā rājaputrasamāvṛtā |
śuśubhe'tīva viprendrā yathā śakrasa bhā parā || 35 ||
[Analyze grammar]

tasyāṃ nṛpasabhāyāṃ vai nāradaḥ samupāviśat |
sthitvā tatra vicintyeti prītiyuktena cetasā || 36 ||
[Analyze grammar]

māṃ variṣyati nānyaṃ sā viṣṇurūpadharandhruvam |
ānanasya kurūpatvaṃ na veda munisattamaḥ || 37 ||
[Analyze grammar]

pūrvarūpaṃ muniṃ sarve dadṛśu'statra mānavāḥ |
tadbhedaṃ bubudhuste na rājaputrādayo dvijāḥ || 38 ||
[Analyze grammar]

tatra rudragaṇau dvau tadrakṣaṇārthaṃ samāgatau |
viprarūpadharau gūḍhau tatredaṃ jajñatuḥ param || 39 ||
[Analyze grammar]

mūḍha matvā muniṃ tau tannikaṭaṃ jagmaturgaṇau |
kurutastatprahāsaṃ vai bhāṣamāṇau parasparam || 40 ||
[Analyze grammar]

paśya nārada rūpaṃ hi viṣṇoriva mahottamam |
mukhaṃ tu vānarasyeva vikaṭaṃ ca bhayaṃkaram || 41 ||
[Analyze grammar]

icchatyayaṃ nṛpasutā vṛthaiva smaramohitaḥ |
ityuktvā sacchalaṃ vākyamupahāsaṃ pracakratuḥ || 42 ||
[Analyze grammar]

na śuśrāva yathārthaṃ tu tadvākyaṃ smaravihvalaḥ |
paryaikṣacchrīmatīṃ tāṃ vai tallipsurmohito muniḥ || 43 ||
[Analyze grammar]

etasminnaṃtare bhūpakanyā cāṃtaḥpurāttu sā |
strībhissamāvṛtā tatrājagāma varavarṇinī || 44 ||
[Analyze grammar]

mālāṃ hiraṇmayīṃ ramyāmādāya śubha kṣaṇā |
tatra svayambare reje sthitā madhye rameva sā || 45 ||
[Analyze grammar]

babhrāma sā sabhāṃ sarvāṃ mālāmādāya suvratā |
varamanveṣatī tatra svātmābhīṣṭaṃ nṛpātmajā || 46 ||
[Analyze grammar]

vānarāsyaṃ viṣṇutanuṃ muniṃ dṛṣṭvā cukopa sā |
dṛṣṭiṃ nivārya ca tataḥ prasthitā prītamānasā || 47 ||
[Analyze grammar]

na dṛṣṭvā svavaraṃ tatra trastāsīnmanasepsitam |
aṃtassabhāsthitā kasminnarpayāmāsa na srajam || 48 ||
[Analyze grammar]

etasminnaṃtare viṣṇurājagāma nṛpākṛtiḥ |
na dṛṣṭaḥ kaiścidaparaiḥ kevalaṃ sā dadarśa hi || 49 ||
[Analyze grammar]

atha sā taṃ samālokya prasannavadanāmbujā |
arpayāmāsa tatkaṇṭhe tāṃ mālāṃ varavarṇinī || 50 ||
[Analyze grammar]

tāmādāya tato viṣṇū rājarūpadharaḥ prabhuḥ |
aṃtardhānamagātsadyassvasthānaṃ prayayau kila || 51 ||
[Analyze grammar]

sarve rājakumārāśca nirāśāḥ śrīmatīmprati |
munistu vihvalo'tīva babhūva madanāturaḥ || 52 ||
[Analyze grammar]

tadā tāvūcatussadyo nāradaṃ svaravihvalam |
viprarūpadharau rudragaṇau jñānaviśāradau || 53 ||
[Analyze grammar]

gaṇāvūcatuḥ |
he nāradamune tvaṃ hi vṛthā madanamohitaḥ |
tallipsussvamukhaṃ paśya vānarasyeva garhitam || 54 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya tayorvākyaṃ nārado vismito'bhavat |
mukhaṃ dadarśa mukure śivamāyāvimohitaḥ || 55 ||
[Analyze grammar]

svamukhaṃ vānarasyeva dṛṣṭvā cukrodha satvaram |
śāpandadau tayostatra gaṇayormohito muniḥ || 56 ||
[Analyze grammar]

yuvāṃ mamopahāsaṃ vai cakraturbrāhmaṇasya hi |
bhavetāṃ rākṣasau vipravīryajau vai tadākṛtī || 57 ||
[Analyze grammar]

śrutvā haragaṇāvitthaṃ svaśāpaṃ jñānisattamau |
na kiṃcidūcatustau hi munimājñāya mohitam || 58 ||
[Analyze grammar]

svasthānaṃ jagmaturviprā udāsīnau śivastutim |
cakraturmanyamānau vai śivecchāṃ sakalāṃ sadā || 59 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: