Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta mahābhāga vyāsaśiṣya namostu te |
samyaguktaṃ tvayā tāta pārthivārcāvidhānakam || 1 ||
[Analyze grammar]

kāmanābhedamāśritya saṃkhyāṃ brūhi vidhānataḥ |
śivapārthivaliṃgānāṃ kṛpayā dīnavatsala || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvamṛṣayaḥ sarve pārthivārcāvidhānakam |
yasyānuṣṭhānamātreṇa kṛtakṛtyo bhavennaraḥ || 3 ||
[Analyze grammar]

akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet |
vṛthā bhavati sā pūjā damadānādikaṃ vṛthā || 4 ||
[Analyze grammar]

saṃkhyā pārthivaliṃgānāṃ yathākāmaṃ nigadyate |
saṃkhyā sadyo muniśreṣṭha niścayena phalapradā || 5 ||
[Analyze grammar]

prathamāvāhanaṃ tatra pratiṣṭhā pūjanaṃ pṛthak |
liṃgākāraṃ samaṃ tatra sarvaṃ jñeyaṃ pṛthakpṛthak || 6 ||
[Analyze grammar]

vidyārthī puruṣaḥ prītyā sahasramitapārthivam |
pūjayecchivaliṃgaṃ hi niścayāttatphalapradam || 7 ||
[Analyze grammar]

naraḥ pārthivaliṃgānāṃ dhanārthī ca tadarddhakam |
putrārthī sārddhasāhasraṃ vastrārthī śatapaṃcakram || 8 ||
[Analyze grammar]

mokṣārthī koṭiguṇitaṃ bhūkāmaśca sahasrakam |
dayārthī ca trisāhasraṃ tīrthārthī dvisahasrakam || 9 ||
[Analyze grammar]

suhṛtkāmī trisāhasraṃ vaśyārthī śatamaṣṭakam |
māraṇārthī saptaśataṃ mohanārthī śatāṣṭakam || 10 ||
[Analyze grammar]

uccāṭanaparaścaiva sahasraṃ ca yathoktataḥ |
staṃbhanārthī sahasraṃ tu dveṣaṇārthī tadarddhakam || 11 ||
[Analyze grammar]

nigaḍānmuktikāmastu sahasraṃ sarddhamuttamam |
mahārājabhaye paṃcaśataṃ jñeyaṃ vicakṣaṇaiḥ || 12 ||
[Analyze grammar]

caurādisaṃkaṭe jñeyaṃ pārthivānāṃ śatadvayam |
ḍākinyādibhaye paṃcaśatamuktaṃ japārthivam || 13 ||
[Analyze grammar]

dāridra ye paṃcasāhasramayutaṃ sarvakāmadam |
atha nityavidhiṃ vakṣye śṛṇudhvaṃ munisattamāḥ || 14 ||
[Analyze grammar]

ekaṃ pāpaharaṃ proktaṃ dviliṃgaṃ cārthasiddhidam |
triliṃgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam || 15 ||
[Analyze grammar]

uttarottaramevaṃ syātpūrvoktagaṇanāvidhi |
matāṃtaramatho vakṣye saṃkhyāyāṃ munibhedataḥ || 16 ||
[Analyze grammar]

liṃgānāmayutaṃ kṛtvā pārthivānāṃ subuddhimān |
nirbhayo hi bhavennūnaṃ mahārājabhayaṃ haret || 17 ||
[Analyze grammar]

kārāgṛhādimuktyarthamayutaṃ kārayedbudhaḥ |
ḍākinyādibhaye saptasahasraṃ kārayettathā || 18 ||
[Analyze grammar]

sahasrāṇi paṃcapaṃcāśadaputraḥ prakārayet |
liṃgānāmayutenaiva kanyakāsaṃtatiṃ labhet || 19 ||
[Analyze grammar]

liṃgānāmayutenaiva viṣṇvādaiśvaryamāpnuyāt |
liṃgānāṃ prayutenaiva hyatulāṃ śriyamāpnuyāt || 20 ||
[Analyze grammar]

koṭimekāṃ tu liṃgānāṃ yaḥ karoti naro bhuvi |
śiva eva bhavetsopi nātra kāryyā vicāraṇā || 21 ||
[Analyze grammar]

arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā |
bhuktidā muktidā nityaṃ tataḥ kāmarthināṃ nṛṇām || 22 ||
[Analyze grammar]

vinā liṃgārcanaṃ yasya kālo gacchati nityaśaḥ |
mahāhānirbhavettasya durvṛttasya durātmanaḥ || 23 ||
[Analyze grammar]

ekataḥ sarvadānāni vratāni vividhāni ca |
tīrthāni niyamā yajñā liṃgārcā caikataḥ smṛtā || 24 ||
[Analyze grammar]

kalau liṃgārcanaṃ śreṣṭhaṃ tathā loke pradṛśyate |
tathā nāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ || 25 ||
[Analyze grammar]

bhuktimuktipradaṃ liṃgaṃ vividhāpannivāraṇam |
pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt || 26 ||
[Analyze grammar]

śivānāmamayaṃ liṃgaṃ nityaṃ pūjyaṃ maharṣibhiḥ |
yataśca sarvaliṃgeṣu tasmātpūjyaṃ vidhānataḥ || 27 ||
[Analyze grammar]

uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam |
mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham || 28 ||
[Analyze grammar]

caturaṃgulamucchrāyaṃ ramyaṃ vedikayā yutam |
uttamaṃ liṃgamākhyātaṃ munibhiḥ śāstrakovidaiḥ || 29 ||
[Analyze grammar]

tadarddhaṃ madhyamaṃ proktaṃ tadarddhamaghamaṃ smṛtam |
itthaṃ trividhamākhyātamuttarottarataḥ param || 30 ||
[Analyze grammar]

anekaliṃgaṃ yo nityaṃ bhaktiśraddhāsamanvitaḥ |
pūjayetsa labhetkāmānmanasā mānasepsitān || 31 ||
[Analyze grammar]

na liṃgārādhanādanyatpuṇyaṃ vedacatuṣṭaye |
vidyate sarvaśāstrāṇāmeṣa eva viniścayaḥ || 32 ||
[Analyze grammar]

sarvametatparityajya karmajālamaśeṣataḥ |
bhaktyā paramayā vidvāṃ lliṃgamekaṃ prapūjayet || 33 ||
[Analyze grammar]

liṃgercitercitaṃ sarvaṃ jagatsthāvarajaṃgamam |
saṃsārāṃbudhimagnānāṃ nānyattāraṇasādhanam || 34 ||
[Analyze grammar]

ajñānatimirāṃdhānāṃ viṣayāsaktacetasām |
plavo nānyosti jagati liṃgārādhanamaṃtarā || 35 ||
[Analyze grammar]

haribrahmādayo devā munayo yakṣarākṣasāḥ |
gaṃdharvāścaraṇāssiddhā daiteyā dānavāstathā || 36 ||
[Analyze grammar]

nāgāḥ śeṣaprabhṛtayo garuḍādyāḥkhagāstathā |
saprajāpatayaścānye manavaḥ kinnarā narāḥ || 37 ||
[Analyze grammar]

pūjayitvā mahābhaktyā liṃgaṃ sarvārthasiddhidam |
prāptāḥ kāmānabhīṣṭāṃśca tāṃstānsarvānhṛdi sthitān || 38 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā pratilomajaḥ |
pūjayetsatataṃ liṃgaṃ tattanmaṃtreṇa sādaram || 39 ||
[Analyze grammar]

kiṃ bahūktena munayaḥ strīṇāmapi tathānyataḥ |
adhikārosti sarveṣāṃ śivaliṃgārcane dvijāḥ || 40 ||
[Analyze grammar]

dvijānāṃ vaidikenāpi mārgeṇārādhanaṃ varam |
anyeṣāmapi jaṃtūnāṃ vaidikena na saṃmatam || 41 ||
[Analyze grammar]

vaidikānāṃ dvijānāṃ ca pūjā vaidikamārgataḥ |
kartavyānānyamārgeṇa ityāha bhagavāñchivaḥ || 42 ||
[Analyze grammar]

dadhīcigautamādīnāṃ śāpenādagdhacetasām |
dvijānāṃ jāyate śraddhānaiva vaidikakarmaṇi || 43 ||
[Analyze grammar]

yo vaidikamanādṛtya karma smārtamathāpi vā |
anyatsamācarenmartyo na saṃkalpaphalaṃ labhet || 44 ||
[Analyze grammar]

itthaṃ kṛtvārcanaṃ śaṃbhornaivedyāṃtaṃ vidhānataḥ |
pūjayedaṣṭamūrtīśca tatraiva trijaganmayīḥ || 45 ||
[Analyze grammar]

kṣitirāponalo vāyurākāśaḥ sūryyasomakau |
yajamāna iti tvaṣṭau mūrtayaḥ parikīrtitāḥ || 46 ||
[Analyze grammar]

śarvo bhavaśca rudra śca ugrobhīma itīśvaraḥ |
mahādevaḥ paśupatiretānmūrtibhirarcayet || 47 ||
[Analyze grammar]

pūjayetparivāraṃ ca tataḥ śaṃbhoḥ subhaktitaḥ |
īśānādikramāttatra caṃdanākṣatapatrakaiḥ || 48 ||
[Analyze grammar]

īśānaṃ naṃdinaṃ caṃḍaṃ mahākālaṃ ca bhṛṃgiṇam |
vṛṣaṃ skaṃdaṃ kapardīśaṃ somaṃ śukraṃ ca tatkramāt || 49 ||
[Analyze grammar]

agrato vīrabhadraṃ ca pṛṣṭhe kīrtimukhaṃ tathā |
tata ekādaśānrudrā npūjayedvidhinā tataḥ || 50 ||
[Analyze grammar]

tataḥ paṃcākṣaraṃ japtvā śatarudri yameva ca |
stutīrnānāvidhāḥ kṛtvā paṃcāṃgapaṭhanaṃ tathā || 51 ||
[Analyze grammar]

tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet |
iti proktamaśeṣaṃ ca śivapūjanamādarāt || 52 ||
[Analyze grammar]

rātrāvudaṇmukhaḥ kuryāddevakāryaṃ sadaiva hi |
śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṇmukhaḥ || 53 ||
[Analyze grammar]

na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān |
na pratīcīṃ yataḥ pṛṣṭhamato grāhyaṃ samāśrayet || 54 ||
[Analyze grammar]

vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā |
bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ || 55 ||
[Analyze grammar]

bhasmāprāptau muniśreṣṭhāḥ pravṛtte śivapūjane |
tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṃḍrakam || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: