Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmaviṣṇū ūcatuḥ |
sargādipaṃcakṛtyasya lakṣaṇaṃ brūhi nau prabho |
śiva uvāca |
matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām || 1 ||
[Analyze grammar]

sṛṣṭiḥ sthitiśca saṃhārastirobhāvo'pyanugrahaḥ |
paṃcaiva me jagatkṛtyaṃ nityasiddhamajācyutau || 2 ||
[Analyze grammar]

sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā |
saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ || 3 ||
[Analyze grammar]

tanmokṣo'nugrahastanme kṛtyamevaṃ hi paṃcakam |
kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat || 4 ||
[Analyze grammar]

sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam |
paṃcamaṃ muktiheturvai nityaṃ mayi ca susthiram || 5 ||
[Analyze grammar]

tadidaṃ paṃcabhūteṣu dṛśyate māmakairjanaiḥ |
sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā || 6 ||
[Analyze grammar]

tirobhāvo'nile tadvadanugraha ihāmbare |
sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravarddhate || 7 ||
[Analyze grammar]

ardyate tejasā sarvaṃ vāyunā cāpanīyate |
vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ || 8 ||
[Analyze grammar]

paṃcakṛtyamidaṃ voḍhuṃ mamāsti mukhapaṃcakam |
caturdikṣu caturvaktraṃ tanmadhye paṃcamaṃ mukham || 9 ||
[Analyze grammar]

yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau |
sṛṣṭisthityabhidhaṃ bhāgyaṃ mattaḥ prītādatipriyam || 10 ||
[Analyze grammar]

tathā rudra maheśābhyāmanyatkṛtyadvayaṃ param |
anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate || 11 ||
[Analyze grammar]

tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam |
na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam || 12 ||
[Analyze grammar]

rūpe veśe ca kṛtye ca vāhane cāsane tathā |
āyudhādau ca matsāmyamasmābhistatkṛte kṛtam || 13 ||
[Analyze grammar]

maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam |
majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat || 14 ||
[Analyze grammar]

tasmānmajjñānasiddhyarthaṃ maṃtramaoṃkāranāmakam |
itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam || 15 ||
[Analyze grammar]

upādiśaṃ nijaṃ maṃtramaoṃkāramurumaṃgalam |
oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ || 16 ||
[Analyze grammar]

vācako'yamahaṃ vācyo maṃtro'yaṃ hi madātmakaḥ |
tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet || 17 ||
[Analyze grammar]

akāra uttarātpūrvamukāraḥ paścimānanāt |
makāro dakṣiṇamukhādbiṃduḥ prāṇmukhatastathā || 18 ||
[Analyze grammar]

nādo madhyamukhādevaṃ paṃcadhā'sau vijṛṃbhitaḥ |
ekībhūtaḥ punastadvadomityekākṣaro bhavet || 19 ||
[Analyze grammar]

nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam |
vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ || 20 ||
[Analyze grammar]

asmātpaṃcākṣaraṃ jajñe bodhakaṃ sakalasyatat |
ākārādikrameṇaiva nakārādiyathākramam || 21 ||
[Analyze grammar]

asmātpaṃcākṣarājjātā mātṛkāḥ paṃcabhedataḥ |
tasmācchiraścaturvaktrāttripādgāya trireva hi || 22 ||
[Analyze grammar]

vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ |
tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet || 23 ||
[Analyze grammar]

anena maṃtrakaṃdena bhogo mokṣaśca siddhyati |
sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ || 24 ||
[Analyze grammar]

naṃdikeśvara uvāca |
punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam |
nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṇmukhaṃ saṃsthitayoḥ sahāṃbikaḥ || 25 ||
[Analyze grammar]

triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam |
śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat || 26 ||
[Analyze grammar]

prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum || 27 ||
[Analyze grammar]

brahmācyutāvūcatuḥ |
namo niṣkalarūpāya namo niṣkalatejase |
namaḥ sakalanāthāya namaste sakalātmane || 28 ||
[Analyze grammar]

namaḥ praṇavavācyāya namaḥ praṇavaliṃgine |
namaḥ sṛṣṭyādikartre ca namaḥ paṃcamukhāyate || 29 ||
[Analyze grammar]

paṃcabrahmasvarūpāya paṃca kṛtyāyate namaḥ |
ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye || 30 ||
[Analyze grammar]

sakalākalarūpāya śaṃbhave gurave namaḥ |
iti stutvā guruṃ padyairbrahmā viṣṇuśca nematuḥ || 31 ||
[Analyze grammar]

īśvara uvāca |
vatsakau sarvatattvaṃ ca kathitaṃ darśitaṃ ca vām |
japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam || 32 ||
[Analyze grammar]

jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam |
ādrā ryāṃ ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet || 33 ||
[Analyze grammar]

sūryagatyā mahādrā ryāmekaṃ koṭiguṇaṃ bhavet |
mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā || 34 ||
[Analyze grammar]

ādrā rsamaḥ sadā jñeyaḥ pūjāhomāditarpaṇe |
darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ || 35 ||
[Analyze grammar]

caturdaśī tathā grāhyā niśīthavyāpinī bhavet |
pradoṣavyāpinī caiva parayuktā praśasyate || 36 ||
[Analyze grammar]

liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam |
tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ || 37 ||
[Analyze grammar]

liṃgamaoṃkāramaṃtreṇa beraṃ paṃcākṣareṇa tu |
svayameva hi saddravyaiḥ pratiṣṭhāpyaṃ parairapi || 38 ||
[Analyze grammar]

pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet |
iti śāsya tathā śiṣyau tatraivāṃ'tarhitaḥ śivaḥ || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: