Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam |
guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt || 1 ||
[Analyze grammar]

vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam |
sarvāghaughoddhārakaraṃ paratra paramārthadam || 2 ||
[Analyze grammar]

kalikalmaṣavidhvaṃsi yasmiñchivayaśaḥ param |
vijṛmbhate sadā viprāścaturvargaphalapradam || 3 ||
[Analyze grammar]

tasyādhyayanamātreṇa purāṇasya dvijottamāḥ |
sarvottamasya śaivasya te yāsyaṃti susadgatim || 4 ||
[Analyze grammar]

tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 5 ||
[Analyze grammar]

tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 6 ||
[Analyze grammar]

tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 7 ||
[Analyze grammar]

tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi |
yāvacchivapurāṇaṃ hi no deṣyati jagatyaho || 8 ||
[Analyze grammar]

tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 9 ||
[Analyze grammar]

tāvatsarvapurāṇāni pragarjaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 10 ||
[Analyze grammar]

tāvatsarvāṇi tīrthāni vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho || 11 ||
[Analyze grammar]

tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 12 ||
[Analyze grammar]

tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 13 ||
[Analyze grammar]

tāvatsarvāṇi pīṭhāni vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 14 ||
[Analyze grammar]

tāvatsarvāṇi dānāni vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 15 ||
[Analyze grammar]

tāvatsarve ca te devā vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 16 ||
[Analyze grammar]

tāvatsarve ca siddhāntā vivadaṃti mahītale |
yāvacchivapurāṇaṃ hi nodeṣyati mahītale || 17 ||
[Analyze grammar]

asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ |
phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ || 18 ||
[Analyze grammar]

tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ |
cittamādhāya śṛṇuta vyāsenoktaṃ purā mama || 19 ||
[Analyze grammar]

etacchivapurāṇaṃ hi ślokaṃ ślokārddhameva ca |
yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt || 20 ||
[Analyze grammar]

etacchivapurāṇaṃ hi yaḥ pratyahamataṃdri taḥ |
yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate || 21 ||
[Analyze grammar]

etacchivapurāṇaṃ hi yo bhaktyārcayate sadā |
dine dine'śvamedhasya phalaṃ prāpnotyasaṃśayam || 22 ||
[Analyze grammar]

etacchivapurāṇaṃ yassādhāraṇapadecchayā |
anyataḥ śṛṇuyātso'pi matto mucyeta pātakāt || 23 ||
[Analyze grammar]

etacchivapurāṇaṃ yo namaskuryādadūrataḥ |
sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ || 24 ||
[Analyze grammar]

etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam |
yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu || 25 ||
[Analyze grammar]

adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca |
yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet || 26 ||
[Analyze grammar]

etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ |
śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ || 27 ||
[Analyze grammar]

pratyakṣaraṃ tu gāyatrīpuraścaryyāphalaṃ labhet |
iha bhuktvākhilānkāmānaṃ te nirvāṇatāṃ vrajet || 28 ||
[Analyze grammar]

upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ |
yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham || 29 ||
[Analyze grammar]

kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ |
ātmatulyadhanaṃ sūryyagrahaṇe sarvatomukhe || 30 ||
[Analyze grammar]

viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute |
tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ || 31 ||
[Analyze grammar]

etacchivapurāṇaṃ hi gāyate yopyaharniśam |
ājñāṃ tasya pratīkṣerandevā indra puro gamāḥ || 32 ||
[Analyze grammar]

etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ |
yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet || 33 ||
[Analyze grammar]

samāhitaḥ paṭhedyastu tatra śrīrudra saṃhitām |
sa brahmaghno'pi pūtātmā tribhirevādinairbhavet || 34 ||
[Analyze grammar]

tāṃ rudra saṃhitāṃ yastu bhairavapratimāṃtike |
triḥ paṭhetpratyahaṃ maunī sa kāmānakhilāṃ llabhet || 35 ||
[Analyze grammar]

tāṃ rudra saṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ |
pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate || 36 ||
[Analyze grammar]

kailāsasaṃhitā tatra tato'pi paramasmṛtā |
brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā || 37 ||
[Analyze grammar]

kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ |
kṛtsnaṃ tadarddhaṃ vyāsaśca tadarddhaṃ vedmyahaṃ dvijāḥ || 38 ||
[Analyze grammar]

tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate |
yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt || 39 ||
[Analyze grammar]

na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ |
tanna paśyāmyahaṃ loke mārgamāṇo'pi sarvadā || 40 ||
[Analyze grammar]

śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā |
kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā'maro bhavet || 41 ||
[Analyze grammar]

brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ |
māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ || 42 ||
[Analyze grammar]

duṣpratigrahadurbhojyadurālāpādisaṃbhavam |
pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet || 43 ||
[Analyze grammar]

śivālaye bilvavane saṃhitāṃ tāṃ paṭhettu yaḥ |
sa tatphalamavāpnoti yadvāco'pi na gocare || 44 ||
[Analyze grammar]

saṃhitāṃ tāṃ paṭhanbhaktyā yaḥ śrāddhe bhojayeddvijān |
tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam || 45 ||
[Analyze grammar]

caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām |
bilvamūle śivaḥ sākṣātsa devaiśca prapūjyate || 46 ||
[Analyze grammar]

anyāpi saṃhitā tatra sarvakāmaphalapradā |
ubhe viśiṣṭe vijñeye līlāvijñānapūrite || 47 ||
[Analyze grammar]

tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam |
nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam || 48 ||
[Analyze grammar]

vidyeśaṃca tathāraudraṃ vaināyakamathaumikam |
mātraṃ rudrai kādaśakaṃ kailāsaṃ śatarudra kam || 49 ||
[Analyze grammar]

koṭirudra sahasrādyaṃ koṭirudraṃ tathaiva ca |
vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ || 50 ||
[Analyze grammar]

saṃhitā dvādaśamitā mahāpuṇyatarā matā |
tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam || 51 ||
[Analyze grammar]

vidyeśaṃ daśasāhasraṃ rudraṃ vaināyakaṃ tathā |
aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam || 52 ||
[Analyze grammar]

trayodaśasahasraṃ hi rudrai kādaśakaṃ dvijāḥ |
ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadarddhakam || 53 ||
[Analyze grammar]

koṭirudraṃ triguṇitamekādaśasahasrakam |
sahasrakoṭirudrā khyamuditaṃ graṃthasaṃkhyayā || 54 ||
[Analyze grammar]

vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam |
tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ || 55 ||
[Analyze grammar]

vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam |
śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam || 56 ||
[Analyze grammar]

śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā |
śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam || 57 ||
[Analyze grammar]

vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu |
caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ || 58 ||
[Analyze grammar]

proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam |
ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam || 59 ||
[Analyze grammar]

vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā |
tṛtīyā śatarudrā khyā koṭirudrā caturthikā || 60 ||
[Analyze grammar]

paṃcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā |
saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ || 61 ||
[Analyze grammar]

sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam |
varīvarti brahmatulyaṃ sarvopari gatipradam || 62 ||
[Analyze grammar]

etacchivapurāṇaṃ hi saptasaṃhitamādarāt |
paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate || 63 ||
[Analyze grammar]

śrutismṛtipurāṇetihāsāgamaśatāni ca |
etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi || 64 ||
[Analyze grammar]

śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na saṃgṛhītam |
saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ hi || 65 ||
[Analyze grammar]

vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ |
amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam || 66 ||
[Analyze grammar]

śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ |
vedāṃtavedavilasatparavastugītam |
yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ |
gatiṃ vai || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: