Satapatha-brahmana [sanskrit]

147,532 words | ISBN-10: 812080113X | ISBN-13: 9788120801134

The Sanskrit text of the Satapatha-brahmana: One of the largest works in the category of Vedic (Brahmaic) literature, narrating in extensive detail the various rites, constructions, chants and utensils to be used in Hindu ceremonies. Alternative titles: Śatapathabrāhmaṇa (शतपथब्राह्मण), Śatapatha-brāhmaṇa (शतपथ-ब्राह्मण) Shatapathabrahma (shatapatha).

atha yo'yaṃ dakṣiṇe'kṣanpuruṣaḥ tasya bhūriti śira ekaṃ śira ekametadakṣaram bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahamiti hanti pāpmānaṃ jahāti ca ya evaṃ veda vidyudbrahmetyāhuḥ vidānādvidyudvidyatyenaṃ sarvasmātpāpmano ya evaṃ veda vidyudbrahmeti vidyuddhyeva brahma manomayo'yam puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo vaivamayamantarātmanpuruṣaḥ sa eṣa sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidam praśāsti yadidaṃ kiṃ ca ya evaṃ veda vācaṃ dhenumupāsīta tasyāścatvāra stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṃ ca vaṣaṭkāraṃ ca hantakāram manuṣyāḥ svadhākāram pitarastasyāḥ prāṇa ṛṣabho mano vatsaḥ ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannam pacyate yadidamadyate tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati naitaṃ ghoṣaṃ śṛṇoti etadvai paramaṃ tapo yadvyāhitastapyate paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yam pretamaraṇyaṃ haranti paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yam pretamagnāvabhyādadhati paramaṃ haiva lokaṃ jayati ya evaṃ veda yadā vai puruṣo asmāllokātpraiti sa vāyumāgacati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhva ākramate sa ādityamāgacati tasmai sa tatra vijihīte yathāḍambarasya khaṃ tena sa ūrdhva ākramate sa candramasamāgacati tasmai sa tatra vijihīte yathā dundubheḥ khaṃ tena sa ūrdhva ākramate sa lokamāgacatyaśokamahimaṃ tasminvasati śaśvatīḥ samāḥ annam brahmetyeka āhuḥ tanna tathā pūyati annamṛte prāṇātprāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnādete ha tveva devate ekadhābhūyam bhūtvā paramatāṃ gacataḥ taddha smāha prātṛdaḥ pitaram kiṃ svidevaivaṃ viduṣe sādhu kuryātkimevāsmā asādhu kuryāditi sa ha smāha pāṇinā prātṛda kastvenayorekadhābhūyam bhūtvā paramatāṃ gacatīti tasmā u haitaduvāca vītyannaṃ vai vyanne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti prāṇo vai ram prāṇe hīmāni sarvāṇi bhūtāni ratāni sarvāṇi ha asminbhūtāni viśante sarvāṇi bhūtāni ramante ya evaṃ veda

Preview of English translation:

* No English translation found for this section. *

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Satapatha-brahmana Verse 14.8.6.5

Cover of edition (1882)

The Satapatha Brahmana (In Five Volumes)
by Julius Eggeling (1882)

2551 pages; [Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2009)

The Satapatha Brahmana (3 volumes)
by Dr Jeet Ram Bhatt (2009)

Sanskrit Text with English Translation; 1726 pages; [Publisher: Eastern Book Linkers]; ISBN: 9788178541693

Buy now!
Cover of edition (2002)

The Satapatha Brahmana (With The Commentary of Sayanacarya and Harisvamin)
by Rashtriya Sanskrit Sansthan (2002)

3483 pages; [शतपथ ब्राह्मणम्] According to the Madhyandina Recension; Commetaries: (1) Vedarthaprakash (Vedartha-prakasha) by Shrimat-Trayibhashyakar Sayanacharya, (2) Sarvavidyanidhana Kavindracharya Saraswati.

Buy now!
Cover of edition (1993)

Studies in the Satapatha-Brahmana
by Dr. (Mrs.) Santi Banerjee (1993)

236 pages; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1982)

Cultural Study of the Satapatha Brahman (in Hindi)
by Dr. Urmila Devi Sharma (1982)

106 pages; Shatapatha Brahmana Ek Sanskritik Adhyan; [Publisher: Meharchand Lakshmandas Publications]

Buy now!
Like what you read? Consider supporting this website: