Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 83: patākādicatuṣṣaṣṭihasta-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha patākādicatuṣṣaṣṭihastalakṣaṇaṃ nāma tryaśītitamo'dhyāyaḥ |
catuḥṣaṣṭirihedānīṃ hastānāmabhidhīyate |
lakṣaṇaṃ viniyogaśca yogāyogavibhāgataḥ || 1 ||
[Analyze grammar]

patākastripatākaśca tṛtīyaḥ kartarīmukhaḥ |
ardhacandra stathārālaḥ śukatuṇḍastathāparaḥ || 2 ||
[Analyze grammar]

muṣṭiśca śikharaścaiva kapitthaḥ khaṭakāmukhaḥ |
sucyāsyaḥ padmakośāśirasau mṛgaśīrṣakaḥ || 3 ||
[Analyze grammar]

kāṅgalapadmakolaśca caturo bhramarastathā |
haṃsāsyo haṃsapakṣaśca sandaṃśamukulāvadi || 4 ||
[Analyze grammar]

ūrṇanābhastāmracūḍha ityeṣā caturanvitā |
hastānāṃ viṃśatisteṣāṃ lakṣaṇaṃ karma cocyate || 5 ||
[Analyze grammar]

prasāritāgrāḥ sahitā yasyāṅgulyo bhavanti hi |
kuñcitaśca tathāṅguṣṭha sa patāka iti smṛtaḥ || 6 ||
[Analyze grammar]

utkṣiptana śiro yā --- tpāṇināṃ merasā punaḥ |
natena vāmataḥ kiñcid bhrukuṭīkuṭilabhru ca || 7 ||
[Analyze grammar]

stokaviṣphāritākṣeṇa prahāramabhinirdiśet |
pratāpanaṃ tathodbhūto naresogratena ca || 8 ||
[Analyze grammar]

tathaivāvikṛtāsyena bhālasthaḥ kiñcid vicalitaḥ karaḥ |
patākasphoritākṣeṇa bhrukuṭīkuñcitabhruvā || 9 ||
[Analyze grammar]

kāryo'hamiti garvaḥ syāccitraśāstraviśāradaiḥ |
artheṣu vakṣyamāṇeṣu saṃyutaṃ cainamācaret || 10 ||
[Analyze grammar]

dvitīyahastayukto yaḥ sa hastaḥ saṃyutaḥ smṛtaḥ |
tatrāgnisūpaṇācāmaḥ purato kṣiṇataḥ punaḥ || 11 ||
[Analyze grammar]

ūrdhvaṃ prasarpya kartavyaḥ pracaladviraṅguliḥ |
vidadhyāditthamevoktaṃ varṣadhārānirūpaṇam || 12 ||
[Analyze grammar]

kitvadhāmiyaṃtaṃ tau tāvamacchantau ca darśayet |
puṣpavṛṣṭiprapatane pracaladviralāṅguliḥ || 13 ||
[Analyze grammar]

kāryaṃ hastadvayaṃ vakraṃ trayo'pyatrādhikāghiḥ |
kai taiva --- cottānaṃ vidhāya svastikaṃ budhaḥ || 14 ||
[Analyze grammar]

kurvāṇo vicyutiṃ tasya palvalaṃ sampradarśayet |
puṣpopahāraṃ saṣpāṇi ye cārthā bhūtalasthitā || 15 ||
[Analyze grammar]

tānunnamitavāmabhrūḥ kiñcidudvāhayañchiraḥ |
tādṛśaṃ hastayugmaṃ tu kuryādavikṛtānanaḥ || 16 ||
[Analyze grammar]

adhomukhaṃ ca tenaiva kartavyāpraghaṭanā mithaḥ |
saṃvṛtaṃ vā thaviśliṣṭaṃ tāraḥ --- || 17 ||
[Analyze grammar]

darśanīyaṃ ca vadanamasminnavikṛtaṃ sadā |
pālyaṃ chatanna ca kartavyaṃ śalkaśe parasparā || 18 ||
[Analyze grammar]

kiñcidvinatamūrdhā ca vidhāyādhomukhau talau |
nibiḍaṃ nibiḍenaiva nirvikāramukhāmbujaḥ || 19 ||
[Analyze grammar]

uraso'gre tathordhvena parāvṛtte ca hastayoḥ |
yugalena manasāśaktiṃ prayatnena pradarśayet || 20 ||
[Analyze grammar]

gopyaṃ vāmena guptena kiñcidvinatamastakaḥ |
kiñcidākuñcitāṃ vāmāṃ bhruvaṃ kṛtvā pradarśayet || 21 ||
[Analyze grammar]

pārśvasthena patākena pāṇyaṅgadvitayena tu |
adhikasthena patākena pāṇyabjadvitayena tu || 22 ||
[Analyze grammar]

adhikārimukhe vāyoḥ kuryādabhinandayaṃ tataḥ |
natotta --- śirāstena dvihita bhrukuṭimānake || 23 ||
[Analyze grammar]

velāmurvīṃ ca matimān pāṇiyugmena darśayet |
puraḥsthitena vāmena dakṣiṇena tu pāṇinā || 24 ||
[Analyze grammar]

tasṛṣṭe sarpatā stokamudvāhitaśirā naraḥ |
vegaṃ pradarśayennityamavikāri dadhanmukham || 25 ||
[Analyze grammar]

ityuśvenuśca calatā hastayordvitayena tu |
mūrdhnā tadanugenaiva tathaiva vikṛtānanaḥ || 26 ||
[Analyze grammar]

kṣobhasyānayaṃ kuryāddhastābhinayakovidaḥ |
udhastṛdho mukhenāvaḥ yatanparārthatāpi ca || 27 ||
[Analyze grammar]

patākenābhinetavyo vidhāya bhrukuṭiṃ manāk |
pārśvavyavasthitenordhvaṃ caladaṅgulinā muhuḥ || 28 ||
[Analyze grammar]

utsāhanaṃ vidhātavyamuttapya ca śirodharām |
tiryagviṣphāryamāṇena prabhūtamabhinirdiśet || 29 ||
[Analyze grammar]

mahato'bhinayaḥ kāryaḥ pārśvayorūrdhvasarpiṇā |
bhrāntenottānite cānikṛtāsyena siṃhājanam || 30 ||
[Analyze grammar]

rūpayeduccamuccena patākenaiva pāṇinā |
itastataḥ pracalatā darśayet puṣkarāhatim || 31 ||
[Analyze grammar]

sattākṣapeṇa vaktreṇa calayai --- mukhena ca |
sthitena pārśvayostiryagricyamānena darśayet || 32 ||
[Analyze grammar]

pakṣotkṣepakriyāṃ nityaṃ vaktreṇa vikṛtena ca |
uttānitena vāmena vidhṛtenetareṇa tu || 33 ||
[Analyze grammar]

puraḥprasarpiṇādhautaṃ hastānugatadṛṣṭinā |
nighṛṣṭatalahastena bhrukuṭyā mṛditaṃ punaḥ || 34 ||
[Analyze grammar]

praghṛṣṭamekarūpeṇa dvitīyena prasarpatā |
tena syopari hastena niviṣṭena vidhīyate || 35 ||
[Analyze grammar]

anyonya gharṣaṇātyet piṣṭaṃ bhrukuṭyā ca pradarśayet |
pārśvasthitena śailendraṃ dūraviṣphāritena ca || 36 ||
[Analyze grammar]

pradarśayet samutkṣipyamomā bhrūlatikāṃ śanaiḥ |
śailadhāraṇamanyonyaśaktenābhimukhena ca || 37 ||
[Analyze grammar]

pārśvayoḥ sampraveśyādhaḥ kṛkatabhrukuṭinā tataḥ |
kāryamutkṣipyamānena śailaprotpāṭanaṃ tathā || 38 ||
[Analyze grammar]

śiraḥpradeśasaṃsthena dūramuttānitena ca |
samunnatabhruvā kāryā parvatoddharaṇakriyā || 39 ||
[Analyze grammar]

iti patākahastaḥ || patāke tu yadā vakrānāmikā tvaṅgulirbhavet |
tripatākaḥ sa vijñeyaḥ karma cāsyābhidhīyate || 40 ||
[Analyze grammar]

ayaṃ --- avi calanmadhyākaniṣṭhikaḥ |
atrohena vidhātavyo natu mūrdhnā tathā manāk || 41 ||
[Analyze grammar]

unnāmena samutkṣiptapurobhāgena cāmunā |
namatā śirasā kuryāttathā vataraṇakriyām || 42 ||
[Analyze grammar]

pārśvataḥ sarpatā kāryamamunaiva visarjanam |
parāṅmukhānārayogra bhrukuṭiṃ viracayya vā || 43 ||
[Analyze grammar]

bāraṇaṃ pārśvasaṃsthena praveśo'dho natena ca |
praveśaṃ kurvatākāro vekubjamavikāritāḥ || 44 ||
[Analyze grammar]

utkṣiptāṅguliyugmena tathottānena cāmunā |
unnāmanaṃ vidhātavyamavikārimukhena ca || 45 ||
[Analyze grammar]

pārśvato namatā kāryā prāṇenā natamastakaiḥ |
nidarśanaṃ tathodvṛttenordhvāṅguliśikhena ca || 46 ||
[Analyze grammar]

prasarpitamukhasyāgre vidhisambandhanaṃ punaḥ |
uttānenāsumāṅgulyā śvahītvā nāmikākhyayā || 47 ||
[Analyze grammar]

maṅgalyānāṃ samālambhaḥ padārthānāṃ vidhīyate |
parāṅmukhena śirasaḥ pradeśe sarpatā tathā || 48 ||
[Analyze grammar]

pradarśayecchiraḥ sanniveśametena pāṇinā |
etāni darśanīyāni sarvāṇyavikṛtānanaiḥ || 49 ||
[Analyze grammar]

hastadvayenobhayataḥ keśānāsannavartinā |
uṣṇīṣamukuṭādīni prāpnotīti nirūpayet || 50 ||
[Analyze grammar]

kartavyaḥ sotranāśāsyaṃ vidhānena samīparā |
pāṇiḥ kṛtabhrukuṭinā tatrodvastoṅgulidvayaḥ || 51 ||
[Analyze grammar]

adhomukhaṃ prasthitābhyāmaṅgulībhyāṃ pradarśayet |
calābhyāṃ mukulābhyāṃ ca hastasyāsyaiva padyadān || 52 ||
[Analyze grammar]

darśayetpāṇiyugmena kadācit pakṣiṇo laghūn |
pavanaprabhṛtīṃścaiva padārthānaparānapi || 53 ||
[Analyze grammar]

calitāṅgulinā hastadvayenādyonati---syā |
adhomukhena vā sroto darśayet sarpatā puraḥ || 54 ||
[Analyze grammar]

ūrdhvāvasthitinā gaṅgāsrotaḥ sūtranibhena ca |
adho vinamatā pāṇidvitayena pradarśanāyet || 55 ||
[Analyze grammar]

puraḥ prasarpataikena calatā vikṛtānanaḥ |
hastena sarpābhinayaṃ vidadhīta vicakṣaṇaḥ || 56 ||
[Analyze grammar]

aṅgulidvitayenādhomukhenāśrupramārjanam |
kuryātkanīnikāḍeśasarpiṇā vinatānanaḥ || 57 ||
[Analyze grammar]

adhaścārdhaṃ ca sarpantyā bhāladeśe tvanāmayā |
tilakaṃ racayedekā sundra sya bhralatāṃ śaye || 58 ||
[Analyze grammar]

caivānāmikayā kāryā syādro canākriyā |
ālabhya rocanāṃ mūrdhni tathaiva ca vicikṣipet || 59 ||
[Analyze grammar]

tathaiva ca vidhātavyamalakano pradarśanam |
uttānitena hāsaśca tripatākena pāṇinā || 60 ||
[Analyze grammar]

cadanesyāgraha stiryagaṅgulidvayacālanāt |
tripatākāṅgulībhyāṃ tu calitābhyāmurogrataḥ || 61 ||
[Analyze grammar]

śikhaṇḍiśārikākārakokilādīn pradarśayet |
hastasyānugatāṃ dṛṣṭiṃ trailokya --- kārayet || 62 ||
[Analyze grammar]

iti tripatākaḥ || tripatāke yadā haste bhaved pṛṣṭhāvalokinī |
tarjanī madhyamāyāśca tadāsau kartarīmukhaḥ || 63 ||
[Analyze grammar]

namatā saṃyutenetastataḥ sañcaraṇaṃ padaiḥ |
tetasya staṃdvaṃlanaṃtvaṃ hi yugasya tadamātayā || 64 ||
[Analyze grammar]

adhomukhena kartavyamatecaiva raṅgaṇam |
lalāṭavartinā śṛṅgaṃ saṃyutenonnatabhruvā || 65 ||
[Analyze grammar]

pradarśayedullikhatā lekhyamabhyunnatabhruvā |
adhomukhena caikena tathādho namatā manāk || 66 ||
[Analyze grammar]

darśayet patanaṃ vādho gacchatā maraṇaṃ tathā |
namatetastataḥ śakravikṣepeṇa vivarjitam || 67 ||
[Analyze grammar]

pāṇinā vrajatā bhestā kuñcitabhrūrnamacchirāḥ |
nyastaṃ pradarśayet kāryādṛkasaṃyamyamācastaṃ kuryānnirghāṭanaṃ tathā || 68 ||
[Analyze grammar]

pīnaṃ vāladrumīḥ kañcukarānugā |
iti kartarīmukhaḥ || yasyāṅgulyastu vinatāḥ sahāṅguṣṭhena cāpavat || 69 ||
[Analyze grammar]

so'rdhacandra iti proktaḥ karaḥ karmā ca kathyate |
tenonnatabhrūrekena śaśilekhāṃ pradarśayet || 70 ||
[Analyze grammar]

madhyasyau yasya māyastaṃ kuryānnirghāṭanaṃ tathā |
pīnaṃ bāladrumāḥ kamvu kalaśā valayāni ca || 71 ||
[Analyze grammar]

pradarśanīyānyetena saṃyuteneti cāpare |
raśanākuṇḍalādīnāṃ talapatrasya cāmunā || 72 ||
[Analyze grammar]

kaṭījaghanayoścābhinayastaddeśavartinā |
asyāpyanugatā dṛṣṭiḥ kāryā sarvatra nartakaiḥ || 73 ||
[Analyze grammar]

ityardhacandraḥ || ādyā dhanurnatā kāryā kuñcito'ṅguṣṭhakastathā |
śeṣā bhinnordhvavalitā arāle'ṅgulayaḥ smṛtāḥ || 74 ||
[Analyze grammar]

asṛtenāratotena kiñcidabhyutthitena ca |
sattvaśauṇḍīryagāmbhīryadhṛtikāntīḥ pradarśayet || 75 ||
[Analyze grammar]

divyāḥ pāpārdha ye cānye tānapyavikṛtānanaḥ |
darśayedunnatabhrūśca pāṇinānena nartakaḥ || 76 ||
[Analyze grammar]

āśīrvādaṃ tathā kānāṃ strīkeśagrahaṇaṃ ca yat |
nirvarṇanaṃ ca sarvāṅgamātmano yadvidhīyate || 77 ||
[Analyze grammar]

utkarṣaṇaṃ ca tatsarvaṃ kāryamabhyunnatabhruvā |
darśayeddhastayugmena pradakṣiṇagatena ca || 78 ||
[Analyze grammar]

vivāhaṃ saṃprayogaṃ ca kautukāni bahūni ca |
aṅgulyagrasamāyogaracitasvastikena ca || 79 ||
[Analyze grammar]

parimaṇḍalayātena prādakṣiṇyaṃ pradarśayet |
parimaṇḍalasaṃsthānaṃ tathānena mahājalam || 80 ||
[Analyze grammar]

dra vyaṃ mahītale yacca racitaṃ tatpradarśayet |
dānaṃ vāraṇamāhvānamanekavacanaṃ tathā || 81 ||
[Analyze grammar]

darśayeccalatā tena hastenāsaṃyutena ca |
svedāpanayanaṃ kāryaṃ gandhāghrāṇaṃ tathāmunā || 82 ||
[Analyze grammar]

tatpradeśe pravṛttena pāṇinā nṛttakovidaiḥ |
yoṣitāṃ viṣaye caiṣa pāṇinā prāyeṇa yujyate || 83 ||
[Analyze grammar]

karmāṇyetāni sarvāṇi tripatākaḥ sadācaret |
nāhamityabhinetavyamasyāḍaśasthitena ca || 84 ||
[Analyze grammar]

asyānuyāyinīṃ dṛṣṭiṃ vidadhīta bhruvau tathā |
ityarālaḥ |
arālasya yadā vakrānāmikā tvaṅgulirbhavet || 85 ||
[Analyze grammar]

śukatuṇḍaḥ sa vijñeyaḥ karma cāsyābhidhīyate |
na tvamityamunā tiryakprasṛtena pradarśayet || 86 ||
[Analyze grammar]

vyāvṛttena tu hastena n kṛtyamiti nirdiśet |
prasāritena purato namatābhimukhaṃ muhuḥ || 87 ||
[Analyze grammar]

kuryādāvāhanaṃ tirya --- mātu visarjanam |
vyāvṛttena tu hastena na kṛtyamiti vāratām || 88 ||
[Analyze grammar]

avekṣe niponiṣeka --- parāvṛttena śasyate |
daṣṭibhruvau cānugate hastasyāsya samācaret || 89 ||
[Analyze grammar]

iti śukatuṇḍaḥ || aṅgulyo yasya hastasya talamadhye'grasaṃsthitāḥ |
tāsāmupari cāṅguṣṭhaḥ sa muṣṭirabhidhīyate || 90 ||
[Analyze grammar]

eṣa prahāre vyāyāme kāryaḥ sabhrukuṭīmukhaiḥ |
pārśvasthahastayugmena nirgame tu vidhīyate || 91 ||
[Analyze grammar]

iti muṣṭiḥ |
yaṣyatigrahaṇamātramardhane stanapīḍane |
asaṃyuto vidhātavyo sudṛṣṭibhravo tathā || 92 ||
[Analyze grammar]

asyaiva tu yadā muṣṭherūrdhvo'ṅguṣṭhaḥ prayujyate |
hastaḥ sa śikharo nāma tadā jñeyaḥ prayoktṛbhiḥ || 93 ||
[Analyze grammar]

ayaṃ vāmo vidhātavyaḥ kuśaraśmicaturhi--- |
hastadvayaṃ vyāpriyato sṛṇigrahaṇakarmaṇi || 94 ||
[Analyze grammar]

śaktitomaramokṣe tu savyahastaḥ prayujyate |
pādauṣṭhañjane caiva calitāṅguṣṭhako bhavet || 95 ||
[Analyze grammar]

alakasya samutkṣepe tatpradeśasthito bhavet |
kuryādanugatāmasya dṛṣṭibhrayugalaṃ tathā || 96 ||
[Analyze grammar]

iti śikharaḥ || asyaiva śikharākhyasya dvyaṅguṣṭhakanipīḍitā |
yadā pradeśinī vakrā sa kapitthastadā smṛtaḥ || 97 ||
[Analyze grammar]

cāpatomaracakrāsiśakti cakrāṃgadāvinā |
etenānyāni śastrāṇi sarvāṇyabhinayedbudhaḥ || 98 ||
[Analyze grammar]

satyapyabhinaye janma --- vikṣipenmuhuḥ |
atrāpi hastānugataṃ dṛṣṭibhrūkarma śasyate || 99 ||
[Analyze grammar]

iti kapitthaḥ |
utkṣiptavakrā tu yadā tāṃ kāryā sa kanīyasī |
asyaiva tu kapitthasya padāṃśauṣaṭakamukhaḥ || 100 ||
[Analyze grammar]

anena hotraṃ havyaṃ ca namatānnaṃ vidhīyate |
dvābhyāmākarṣaṇacchatrāraṃ pragrahapradarśanam || 101 ||
[Analyze grammar]

etena na cāsyarādarśa vā jagra punaḥ |
avakṣepasamutkṣepau vyāvṛttena tu khaṇḍanam || 102 ||
[Analyze grammar]

bhramatā tu vidhātavyamamunā paripeṣaṇam |
dīrghadaṇḍagrahe caiva ṣavastrītālambane tathā || 103 ||
[Analyze grammar]

kuśakeśakalāpādigrahe sragdāmasaṃgrahe |
dṛṣṭibhrū sahito hastaḥ prayoktavyo vicakṣaṇaiḥ || 104 ||
[Analyze grammar]

iti khaṭakāmukhaḥ |
khaṭakākhye yadā haste tarjanī saṃprasāritā |
hastaḥ sūcīmukho nāma tadā jñeyaḥ prayoktṛbhiḥ || 105 ||
[Analyze grammar]

etadīyapradeśinyā vyāpāraḥ prāyaśo bhavet |
nato'rvāka kampito bālavyālodvāhikabhramāḥ || 106 ||
[Analyze grammar]

te sa tatra natra karmaṇi yujyate |
bhrumāyā bhinayeccakraṃ taṃ jṛmbhitaṃ calayānayā || 107 ||
[Analyze grammar]

vilolayā patākādīn --- yā |
dhūpadīpaplutāvallīpallavān vālapatramāt || 108 ||
[Analyze grammar]

--- bhrudvayā puṣpamañjarīm |
calayā vakragamanaṃ cūlikāmuddha --- yā || 109 ||
[Analyze grammar]

sā budhā cādāhu vidhātardhakampitapā |
dhūpadīpalatāvallīpallavān bālapannagān || 110 ||
[Analyze grammar]

śikhaṇḍakān maṇḍalaṃ ca nayanaṃ cordhvalolayā |
tārakānāsikādaṇḍayaṣṭī pūrvasusthayānayā || 111 ||
[Analyze grammar]

dakṣiṇo darśayetrāsannatādho natākrayā |
tiryaṅmaṇḍalayā sarvaṃ tayā lokaṃ pradarśayet || 112 ||
[Analyze grammar]

ādyadīrghe ca vidhāste vidadhyādunnatāmimām |
vinamantīṃ punaḥ kuryādaparāhṇapradarśane || 113 ||
[Analyze grammar]

kartavyā vadanābhyāśe sā kuñcitavijṛmbhitā |
aṅguliḥ nṛttatattvajñairvākyārthasya nirūpaṇe || 114 ||
[Analyze grammar]

so'yaṃ taditi nirdeśe prasṛtottānakampitā |
roṣe prakampitāgrā ca hastenābhyunnatena ca || 115 ||
[Analyze grammar]

prasṛtāgreṇa na matā ca kartavyā svedarūpaṇe |
kuntalāṅgadagaṇḍānāṃ kuṇḍalānāṃ ca rūpaṇe || 116 ||
[Analyze grammar]

sardviśa vartanā kāryā prācalatī ca sā mūhaḥ |
lalāṭasaṃvṛtodvṛttā kāryā hastinirūpaṇā || 117 ||
[Analyze grammar]

prasāritonnāmitā vā ripūddeśesa vidhīyate |
kāryā saṃkapānī sāgre so prakopadarśane || 118 ||
[Analyze grammar]

ko'sāvityāpi nirdeśe kāryā tiryagvinirgamā |
karṇakūṭanayena śabdaśravaṇestātasaṃśrayā || 119 ||
[Analyze grammar]

kārye hastadvayāṅgulyau saṃyute saṃmukhe yute |
viyoge vighaṭantyau tu kalahe svastikākṛtī || 120 ||
[Analyze grammar]

catudhanitā kārye parasparanipīḍane |
ūrdhvāgracalitā yāvatkartavyai ke --- varṇane || 121 ||
[Analyze grammar]

kuryād dṛśaṃ bhruvau cāsya hastasyānugate budhaḥ |
iti sūcīmukhaḥ || yasyāṅgulyastu viralāmābhoruhāṅguṣṭhena kuñcitāḥ || 122 ||
[Analyze grammar]

ūrdhvāśca saṅgatāgrāśca sa bhavet padmakośakaḥ |
śrīphalakasya kapitthasya grahaṇaṃ tena rūpayet || 123 ||
[Analyze grammar]

bījapūrakamukhyānāmanyeṣāmapi darśanam |
kāryaṃ phalānāṃ tattulyarūpeṇordhvasthitena ca || 124 ||
[Analyze grammar]

kuryāt prasāritāsyena yoṣitkucanirūpaṇam |
kuryād dṛṣṭibhruvau cāsya hastasyānugate budhaḥ || 125 ||
[Analyze grammar]

padmakoṇakaḥ |
aṅgulyaḥ saṃhatāḥ sarvāḥ sahāṅguṣṭhena yasya tu |
tathānitaghāścaiva sa tu sarpaśirāḥ karaḥ || 126 ||
[Analyze grammar]

uttānitaṃ tu kurvīta secanodakadānayoḥ |
adhomukhaṃ vicalitaṃ bhujagasya gatau punaḥ || 127 ||
[Analyze grammar]

vidhāta dviguṇāṃ vāmabāhutasthiśarādadhaḥ |
vidadhyātsarpaśirasā hastenāsphoṭanakriyām || 128 ||
[Analyze grammar]

racitabhrukuṭiḥ kuryādevaṃ tiryakchiro dadhat |
purato'dhomukhe na bhāsyā lanamācaret || 129 ||
[Analyze grammar]

dṛṣṭirbhrūsahitā kāryā hastasyāsyānuyāyinī |
iti sarpaśirāḥ || adhomukhīnānisṛṇe maṅgulīnāṃ samāgatiḥ || 130 ||
[Analyze grammar]

kaniṣṭhāṅguṣṭhakāvūrdhve tadāsau mṛgaśīrṣakaḥ |
iha sāmpratamastathetyatnā prayojayet || 131 ||
[Analyze grammar]

sthācchatryalābhene tiryagukti pūśvākṣe pātane |
svedāpamārjane kāryo'dhomukhastatpraderyuśagaḥ || 132 ||
[Analyze grammar]

kuṭṭamite saṃcalitaḥ kartavyo'dhomukhaśca saḥ |
asyānuyāyinī dṛṣṭiḥ pāṇī kuryādbhavāpi || 133 ||
[Analyze grammar]

iti mṛgaśīrṣakaḥ || tretāgnisaṃsthitā madhyātarjanyaṅguṣṭhakā matā |
kāṅgūle'nāmikā vakrā tathācordhvā kanīyasī || 134 ||
[Analyze grammar]

tretottanena karkandhūprabhṛtīni pradarśayet |
taruṇāni phalānyanyadvastu kiñcicca yallaghu || 135 ||
[Analyze grammar]

vākyānyaṅgulivikṣepaiḥ strīṇāṃ roṣakṛtāni ca |
muktāmarakatādīnāṃ ratnānāṃ ca pradarśanam || 136 ||
[Analyze grammar]

hastenānena kartavyaṃ bhruvau cāspṛṣṭaṣṭage |
iti kāṅgūlaḥ || āvartinyaḥ karatale yasyāṅgulyo bhavanti hi || 137 ||
[Analyze grammar]

pārśvāgatā vikīrṇāśca so'lapadmaḥ prakīrtitaḥ |
tiryakpuraḥsthitaḥ kāryo hasto'yaṃ pratiṣedhane || 138 ||
[Analyze grammar]

kasya tvamiti nāstīti vākye śūnye ca dhīmatā |
ātmopanyasane strīṇāṃ na sandeśaccheto bhavet || 139 ||
[Analyze grammar]

asya cānugatā dṛṣṭirvidhātavyā bhruvau tathā |
ityalapadmaḥ || aṅgulyaḥ prasṛtāstisrastathācordhvā kanīyasī || 140 ||
[Analyze grammar]

tāsāṃ madhye sthito'ṅguṣṭhaḥ sa karaścaturaḥ smṛtaḥ |
adhomukhaḥ pracalito matasyena tatatkathā || 141 ||
[Analyze grammar]

vinaye ca naye cāyaṃ kāryo'bhinayavedinā |
vaipuṇā tūnnataśivā sāḥ kṛsvā bhretāṃ bhruvā || 142 ||
[Analyze grammar]

vidadhyāccaturaṃ hastamuttānaṃ niyame punaḥ |
kintu bhravaṃ --- kuṭilāṃ vinayaṃ prati nācaret || 143 ||
[Analyze grammar]

adhomukhena hastena tena bālaṃ pradarśayet |
bālapradarśane kuryād kuṭīvinatāniraḥ || 144 ||
[Analyze grammar]

tenottānavalatā yedāturanantaram |
tiryakprasarpya tūttāno bahiścāvikṛtānanaiḥ || 145 ||
[Analyze grammar]

satye cānumatau caiva hasta eṣa vidhīyate |
evameva prayoktavyo yukte payyeśamadhyamaḥ || 146 ||
[Analyze grammar]

dvābhyāmekena vā stustau ka maṇḍalāvasthitena ca |
vicāritaṃ prayoktavyaṃ vihrataṃ lajjitaṃ tathā || 147 ||
[Analyze grammar]

vadanaṃ tatra kartavyamavikāryaṃ natabhruvā |
vitarkitamurobhyarṇe maṇḍalāvasthitena tu || 148 ||
[Analyze grammar]

adhomukhena purataḥ kāryaṃ viśliṣyatā tathā |
mukhaṃ cānikṛtaṃ tatra kāryamabhyunnate bhruvau || 149 ||
[Analyze grammar]

śirastu vāmato tatra nataṃ ca punaḥ |
ubhābhyāṃ nayanābhyāṃ tu mṛgakarṇapradarśanam || 150 ||
[Analyze grammar]

kāryaṃ taddeśavartibhyāṃ sabhrūkṣepaṃ vicakṣaṇaiḥ |
uttānena yutenātha patrākāraṃ pradarśayet || 151 ||
[Analyze grammar]

hastena caturā khe vinamayya bhruvaṃ manāk |
līlāṃ ratiṃ smṛtiṃ buddhiṃ saṃjñāmāyāvicāraṇā || 152 ||
[Analyze grammar]

saṅgataṃ praṇayaṃ śaucamāvartya bhāvamakṣamam |
puṣṭiṃ savica śīlaṃ ca cāturyaṃ mārdavaṃ sukham || 153 ||
[Analyze grammar]

praśnaṃ vārtāṃ ca veṣaṃ ca yuktiṃ dākṣiṇyayauvane |
vibhavāvibhavau stokaṃ surataṃ sadvaraṃ mṛdu || 154 ||
[Analyze grammar]

guṇāguṇau gṛhā dārā varṇā nānāvidhāśrayāḥ |
catureṇābhinetavyāste sarve'pi yathocitam || 155 ||
[Analyze grammar]

kvacitprabhāvatā kvāpi bhramatā mṛdutā kvacit |
pratītirjāyate'rthasya yasya yasya yathā yathā || 156 ||
[Analyze grammar]

prājñaistathā tathā śīrṣe'bhineyānyuktapāṇinā |
bhrūdṛṣṭicakuragośca kāryāstadanusārataḥ || 157 ||
[Analyze grammar]

maṇḍalasthena hastena pītaṃ raktaṃ ca darśayet |
kiñcinnatabhrūḥ śirasā parimaṇḍalitena ca || 158 ||
[Analyze grammar]

tena dbhūpradarśayet kṛṣṇaṃ nīlaṃ ca parimṛdgatā |
catureṇa kapotādīn varṇān svābhāvikena ca || 159 ||
[Analyze grammar]

iti caturaḥ || madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī |
ūrdhvamanye prakīrṇo --- aṅgulyo bhramare kare || 160 ||
[Analyze grammar]

kumudotpalapadmānāṃ grahaṇaṃ tena pāṇinā |
tathaiva dīrghavṛntānāmanyeṣāmapi rūpayet || 161 ||
[Analyze grammar]

karṇapūro vidhātavyaḥ karṇadeśe sthitena ca |
dṛṣṭibhruvau cābhinnā teṣāṃ kārye karānuge || 162 ||
[Analyze grammar]

iti bhramaraḥ || tarjanīmadhyamāṅgaṣṭhābhūtāgnisthā nirantarā |
bhaveyurhaṃsavaktrasya śeṣa samprasāritā || 163 ||
[Analyze grammar]

kiñcit praspanditāṅguṣṭhenāmunotkṣipya ca bhruvau |
nissāramalpaṃ sūkṣmaṃ ca darśayenmṛdulaṃ laghu || 164 ||
[Analyze grammar]

kartavye'bhinaye caiṣāṃ dṛgbhruvau ca karānuge |
iti haṃsavaktraḥ || aṅgulyaḥ prasṛtāstisrastathā cordhvā kanīyasī || 165 ||
[Analyze grammar]

aṅguṣṭhaḥ kuñcitaścaiva saṃsapakṣa iti smṛtaḥ |
uttānena bahistiryaggrīvāyajalabhūṣaṇam || 166 ||
[Analyze grammar]

kartavyaṃ tena gaṇḍasya rūpasya gaṇḍavartanam |
kurvīta cainamuttānaṃ bhojane ca pratigrahe || 167 ||
[Analyze grammar]

tathācamanakārye ca kartavyo'yaṃ dvijanmanām |
adhastādantayorenaṃ kuryāt svastikayoginam || 168 ||
[Analyze grammar]

kiñcinnatena śirasā ya pari yathārasam |
ubhābhyāṃ pārśvayostiryagvaitābhyāṃ stambhadarśanam || 169 ||
[Analyze grammar]

kurvītaikena romāñca vāmabāhuprasarpiṇā |
saṃvāhane'nulepe ca sparśe taddeśavartinam || 170 ||
[Analyze grammar]

viṣāde vibhrame strīṇāṃ stanyaṃ tatsthaṃ yathā rasaḥ |
adhastalaṃ prayuñjīta tathainaṃ hanudhāraṇe || 171 ||
[Analyze grammar]

asyānuyāyinīṃ dṛṣṭiṃ pāṇeḥ kuryād bhruvau tathā |
iti haṃsapakṣaḥ || tarjanyaṅguṣṭhasandaṃśasva rodanasya yadā bhavet || 172 ||
[Analyze grammar]

ābhugnatalamadhyaśca sandaṃśa iti sa smṛtaḥ |
sa cāgramukhapārśvānāṃ bhedena trividho bhavet || 173 ||
[Analyze grammar]

taṃ puṣpāvacaye puṣparmāgrathane ca prayojayet |
tṛṇaparṇagrahe keśasūtrādistathāpare || 174 ||
[Analyze grammar]

śilpaikādeśagrahaṇe tvagrasaṃdaṃśakaṃ sthiram |
ākarṣaṇe tathā kṛṣṇe vṛntātpuṣpasya coddhṛtau || 175 ||
[Analyze grammar]

vidadhyādevamevainaṃ śalākāranirūpaṇe |
roṣe dhigiti vākye ca bahirbhāgaprasarpiṇam || 176 ||
[Analyze grammar]

yajñopacitaṃ tatpradeśe sthitena ca |
uttānenoraso'gre tu saṃyutena ca tirdvatam || 177 ||
[Analyze grammar]

vacanaṃ valahā kiñcitsamadhyenādhomukhena ca |
grahaṇaṃ guṇasūtrasya bāṇalakṣanirūpaṇam || 178 ||
[Analyze grammar]

dhyānaṃ yogaṃ ca hṛddeśavartinā saṃpradarśayet |
stokatibhinnā ye kartavyaḥ saṃyutastūrasaḥ puraḥ || 179 ||
[Analyze grammar]

kutsāstayākomaleṣu sadoṣavacaneṣu ca |
vivartitāgraḥ kartavyo vāmo vighaṭito manāk || 180 ||
[Analyze grammar]

pravālaracane vartigrahaṇe netrarañjane |
ālekhye caiṣa kartavyastathālaktakapīḍane || 181 ||
[Analyze grammar]

asya bhruvau ca dṛṣṭiṃ ca kuryādanugatāṃ tataḥ |
iti sandaṃśaḥ || samāgatāgrasahitā yasyāṅgulyo bhavanti hi || 182 ||
[Analyze grammar]

ūrdhvaṃ haṃsamukhasyeva sa bhavenmukulaḥ karaḥ |
kartavyaḥ saṃhato'trāto mukulāmbhoruhādiṣu || 183 ||
[Analyze grammar]

puraḥ prasarpyoccalitaḥ kartavyo viṭacumbakaḥ |
iti mukulaḥ || padmakośasya hastasya tvaṅgulyaḥ kuñcitā yadā || 184 ||
[Analyze grammar]

ūrṇanābhaḥ sa vijñeyaścauryakeśagrahādiṣu |
cauryakeśagrahe caiṣa kartavyo'dhomukhaḥ karaḥ || 185 ||
[Analyze grammar]

śiraḥkaṇḍūyane mūrdhnaḥ pradeśe pracalanmuhuḥ |
taryakavartī vidhātavyaḥ kuṣṭhavyādhernirūpaṇe || 186 ||
[Analyze grammar]

adhomukhaḥ sthitenādhaḥ siṃhavyāghrādirūpaṇe |
kāryo bhrukuṭivaktreṇa saṃyato'sya grahastathā || 187 ||
[Analyze grammar]

atrāpi dṛṣṭibhrūkarma prāgvadeva vidhīyate |
ityūrṇanābhaḥ || madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī || 188 ||
[Analyze grammar]

mṛgavyālādiviśvāsaṃ bālasandhāraṇe tathā |
ayaṃ hasto vidhātavyo bhartsane bhrukuṭīyutaḥ || 189 ||
[Analyze grammar]

siṃhavyāghrādiyoge ca vicyutaḥ śabdavān bhavet |
dṛṣṭibhruvau ca kartavyau nyatyamasyānuge budhaiḥ || 190 ||
[Analyze grammar]

aparaiḥ chiditāsaṃjño hasto'yaṃ parikīrtitaḥ |
iti tāmracūḍaḥ || asaṃyutānāṃ hastānāṃ caturviṃśatirīritā || 191 ||
[Analyze grammar]

trayodaśātha kathyante saṃyutā nāmalakṣaṇaiḥ |
añjaliśca kapotaśca karkaṭaḥ svastikastathā || 192 ||
[Analyze grammar]

khaṭakāvardhamānaścāpyutsaṅganiṣadhāvapi |
ḍolaḥ puṣpapuṭastadvanmakaro gajadantakaḥ || 193 ||
[Analyze grammar]

varitthādaśa kathyante saṃyatā nāmalakṣaṇaiḥ |
añjaliśca kapotasya karkaṭaḥ svastikastathā || 194 ||
[Analyze grammar]

trayodaśaite kathitā hastāḥ saṃyuktasaṃjñitāḥ |
patākābhyāṃ tu hastābhyāṃ saṃśleṣātso'ñjaliḥ smṛtaḥ || 195 ||
[Analyze grammar]

śiraśca vinataṃ kiñcittatra kāryaṃ vipaścitā |
kāryo gurunamaskāro mukhasyāsannavartinā || 196 ||
[Analyze grammar]

pekṣate na mitrāṇāṃ na sthānaniyamaḥ kṛdhe |
ityañjaliḥ || ubhābhyāmapi hastābhyāmanyonyaṃ pārśvasaṅgrahāt || 197 ||
[Analyze grammar]

sa hastaḥ kapotanāmā syātkarma cāsyābhidhīyate |
kuryātpraṇamanaṃ vakṣaḥsthitena tu na macchirāḥ || 198 ||
[Analyze grammar]

gurusaṃbhāṣaṇaṃ kuryāttena śītaṃ bhayaṃ tathā |
vinayasyābhyupagame cāyamityabhidhīyate || 199 ||
[Analyze grammar]

tenaivāṅgulisaṃghṛṣyamāṇamuktena pāṇinā |
etān vadati nedānīṃ kṛtyaṃdho ceti pradarśayet || 200 ||
[Analyze grammar]

evaṃrūpo pame ca rūpeṇa |
iti kapotaḥ || aṅgulyo yasya hastasyānyonyābhyantaraniḥsṛtāḥ |
sa karkaṭa iti jñeyaḥ karaḥ karmāsya kathyate || 201 ||
[Analyze grammar]

samunnataśirāḥ kiñcidutkṣiptabhrūśca jṛmbhaṇam |
anenaivāṅgamardaṃ ca kāmārtānāṃ nirūpayet || 202 ||
[Analyze grammar]

iti karkaṭaḥ || uttānau vāmapārśvasthau svastikaḥ parikīrtitaḥ |
samantatastadūrdhvaṃ ca vistīrṇaṃ vanāni ca || 203 ||
[Analyze grammar]

ṛtavo gaganaṃ meghā --- tenārthaṃvartinā |
iti svastikaḥ || khaṭakaḥ khaṭake nyastaḥ khaṭakāvardhamānakaḥ || 204 ||
[Analyze grammar]

śṛṅgārārthe prayoktavyaḥ parāvṛttastathāparaḥ |
kāryo viṭagatau namramūrdhā --- tatpramāṇataḥ || 205 ||
[Analyze grammar]

iti khaṭakaḥ || arālau tu viparyastāvuttānau vardhamānakau |
utsaṅga iti jñeyaḥ --- sparśagrahaṇe karaḥ || 206 ||
[Analyze grammar]

utsaṅgasaṃjñakau syātāṃ hastau tatkarma cocyate |
viniyogastayoḥ kāryaḥ bālakaḥ prahareṇa tu || 207 ||
[Analyze grammar]

vidhātavyāvimau hastau strīṇāmīrṣyāyite tathā |
dakṣiṇaṃ vāpi vāmaṃ vā nyasyet kūrparamadhyagam || 208 ||
[Analyze grammar]

ityutsaṅgaḥ || asyo praśithilau muktau patākau tu pralambitau |
yadā bhavetāṃ karaṇe sa dola iti saṃsmṛtaḥ || 209 ||
[Analyze grammar]

iti dolaḥ || yastu sarpaśirāḥ proktastasyāṅgulinirantaraḥ |
dvitīya pārśvasaṃśliṣṭaḥ sa tupuṣpapuṭaḥ parāṇi ca || 210 ||
[Analyze grammar]

grāsyānyatho yāni yāni dra vyāṇyetena darśayet |
jalādānāpayane kuryāt --- || 211 ||
[Analyze grammar]

iti puṣpapuṭaḥ || patākau tu yadā hastāvūrdhvāṅguṣṭhāvadhomukhau |
uparyupari vinyastau tadāsau makaradhvajaḥ || 212 ||
[Analyze grammar]

iti makaraḥ |
karparau sandhitau hastau yadā stāṃ sarpaśīrṣakau |
gajadantaḥ sa vijñeyaḥ karaḥ karmāsya tasya ca || 213 ||
[Analyze grammar]

iti gajadantaḥ || śukatuṇḍau karau kṛtvā vakṣasyabhimukhāñcitau |
śanairadhomukhāviddhau saubahisthala iti smṛtaḥ || 214 ||
[Analyze grammar]

uktakaṇṭhāprabhṛtīni ca kuryādetena hastena |
ityavahitthaḥ || vardhamānaḥ sa vijñeyaḥ karma cāsya nigadyate || 215 ||
[Analyze grammar]

etena satyavacanaṃ parigraha sagrahastathā |
saṃkheyakalpaścānena nipīḍitena kartavyaḥ || 216 ||
[Analyze grammar]

anayāpi nīdṛgeṣāṃ --- krauñcau ca kāryau |
nalinīpadmakośaśca tathā garuḍapakṣakaḥ || 217 ||
[Analyze grammar]

eteṣāṃ nṛttahastatve'pyabhinītyupayogitām |
samā---jitāṃ tatra svayamabhyuhya kalpayet || 218 ||
[Analyze grammar]

ceṣṭayāṅgena hastena prayogaḥ sattvakairapi |
gaṇḍoṣṭhanāsāpārśvorupādacārāmbhadibhistathā || 219 ||
[Analyze grammar]

yathā yathā pratītiḥ syātprayateta tathā tathā |
kṛtānukaraṇaṃ --- || 220 ||
[Analyze grammar]

lakṣaṇaṃ nṛttahastānāmidānīmabhidhīyate |
caturaśrau tathodvṛttau svastikau viprakīrṇakau || 221 ||
[Analyze grammar]

padmakośābhidhānau cāpyarālakhaṭakāmukhau |
āviddhavaktrakau sūcīmudgarevivasaṃjñakau || 222 ||
[Analyze grammar]

ardharecitasaṃjñau tu tathaivottānavañcitau |
pallavākhyau nirāvo'tha keśabandhau latākarau || 223 ||
[Analyze grammar]

karihastau tathā pakṣavañcitākhyau tataḥ param |
pakṣe pradyotakarevyāca tathā garuḍapakṣakau || 224 ||
[Analyze grammar]

tataśca daṇḍapakṣākhyāvūrdhvamaṇḍalinau tataḥ |
pārśvamaṇḍalinau tadvaduromaṇḍalināvapi || 225 ||
[Analyze grammar]

anantaraṃ karau jñeyāvuraḥ pārśvārdhamaṇḍalau |
muṣṭikasvastikākhyau ca nalinīpadmakośakau || 226 ||
[Analyze grammar]

tataśca kathitau hastāvalapallavakolbaṇau |
lalitau valitākhyāvityekānnatriṃśadīritā || 227 ||
[Analyze grammar]

purastādvakṣasā hastau pradeśe'ṣṭāṅgule sthitau |
samāna karpūraśau tu saṃmukhau khaṭakāmukhau || 228 ||
[Analyze grammar]

caturaśrāviti proktau nṛttahastaviśāradaiḥ |
iti caturaśrau || tāveva haṃsapakṣākhyau vyāvṛttiparivartanāt || 229 ||
[Analyze grammar]

nītau svastikatāṃ paścātpaccyā vitau maṇibandhanāt |
viprakīrṇāviti proktau nṛttābhinayakovidaiḥ || 230 ||
[Analyze grammar]

iti viprakīrṇaḥ || tāveva haṃsapakṣākhyau kṛtvā vyāvartanakriyām |
alapallavatāṃ nītau tataśca parivartitau || 231 ||
[Analyze grammar]

vidhāyordhvamukhau hastau kartavyau padmakośakau |
iti padmakośakau || punarvivartitaṃ kṛtvā parivartanakaṃ tataḥ || 232 ||
[Analyze grammar]

arālaṃ dakṣiṇaṃ kuryādvāmaṃ ca khaṭakaḥ sukham |
khaṭakākhyāstrayo hastāḥ svakṣetre'sau vidhīyate || 233 ||
[Analyze grammar]

ityarālakhaṭakāmukhau || bhujāṃsakūrparaiḥ sārdhaṃ kuṭilāvartitau yadā |
hastāvadhomukhatalāvāviddhāvuddhatāvubhau || 234 ||
[Analyze grammar]

vinatau nāmato vidyāddīnānā viddhavakrakau |
āviddhavikrakau caiva gadāveṣṭanayogataḥ || 235 ||
[Analyze grammar]

itaviddhavakrakau || racitau salāvartitau |
yadā tu sarpaśirasau talasthāṅguṣṭhakau karau |
teyakāsthau prasṛtāgrau ca śūlanyāso bharastadā || 236 ||
[Analyze grammar]

iti sūcīmukhau || hastau sūcīmukhā te maṇibandhanavicyutau |
vyāvṛttiparivṛttibhyāṃ vartitau tadanantaram || 237 ||
[Analyze grammar]

haṃsapakṣatvamānīya kuryātkamalavartitām |
tathā drutabhramau kṛtvā recitau pārśvayoḥ śanaiḥ || 238 ||
[Analyze grammar]

recitāviti vijñeyau hastau hastaviśāradaiḥ |
iti recitau |
vyāvṛttiparivṛttibhyāṃ vartitau caturaśravat || 239 ||
[Analyze grammar]

kūrparāṃsāñcitau hastau nītau ca tripatākatām |
śakiñci āśrasthitāvetau jñeyāvuttānitau || 240 ||
[Analyze grammar]

ityuttānavañcitau || bāhuvartanayā kṛtvā pūrvavyāvartitakriyām |
caturaśraka parivṛttibhyāṃ caturaśraḥ kṛto yadā || 241 ||
[Analyze grammar]

vāmahastastaditaraḥ kṛtvādeṣvitarecitaḥ karaḥ |
ardharecitasaṃjñau tau vijñātavyau tadā vudhaiḥ || 242 ||
[Analyze grammar]

ityardharecitau |
bāhuvartanayā bāhuśīrṣādvyāvartanena vā |
karaṇena viniṣkrāntau mitaṃ vābhyarṇamāgatau || 243 ||
[Analyze grammar]

patakāveva nirdiṣṭau pallavau nāmataḥ karau |
iti pallavau || udveṣṭitavartanayā gatyā vasraṃtrāsrayā sthitau mūrdhnaḥ |
pārśvadvitaye pallavasaṃsthanau keśabandhākhyau || 244 ||
[Analyze grammar]

iti keśabandhau || abhimukhamubhau niviṣṭau bhuviṣṭirtavartanakramādasau |
pallavahastau pārśvadvitaye syātāṃ latāsaṃjñau || 245 ||
[Analyze grammar]

iti latāhastau || vyāvartitakaraṇābhyāṃ dakṣiṇo latāhastaḥ |
unnatavilolitaḥ syāttripatāko vāmahastastu || 246 ||
[Analyze grammar]

iti karihastaḥ || udveṣṭitaparivartanayā tripatākāvabhimukhau yadā ghaṭitau |
karihastasanniviṣṭau karau tadā pakṣavañcitakau || 247 ||
[Analyze grammar]

iti pakṣavañcitakau || tāveva tripatākau hastau kaṭiśīrṣāsanniviṣṭāgrau |
viparāvṛttividhānāt pakṣapracyotakau nāmnā || 248 ||
[Analyze grammar]

iti pakṣapracyotakau || tripa śākhau hastāvadhomukhā hi tad vijñeyau garuḍapakṣākhyau |
iti garuḍapakṣakau || āvartitaparivartitakaraṇakṛtau haṃsapakṣakau gam || 249 ||
[Analyze grammar]

pakṣatirūpatvamānāntau prasṛtau ca yadā bhavet upakṣau |
vyāvartitaparivartitayogau yadi maṇḍalākṛtī syātām || 250 ||
[Analyze grammar]

ūrdhvavartitādaghavadā smṛtāvūrdhvamaṇḍalinau |
tathordhvamaṇḍalisaṃjñau vāvartitaṃ vidhāyā parivartitakaraṇatārau || 251 ||
[Analyze grammar]

iti pārśvamaṇḍalinau || udveṣṭitau yadaika eva bhramita urasaḥ sthāne tau dvāvapi syātām |
niyatamuromaṇḍalinau vijñātavyau tadā tajjñaiḥ || 252 ||
[Analyze grammar]

ityuromaṇḍalinau || --- pallavo hastastathārālāhvā vāparā |
vyāvartanākṛtaścaikastayoranyopaveṣṭanāt || 253 ||
[Analyze grammar]

urordhayogātpārśvārdhayogācca kramaśaḥ sthitau |
etau vidvān vijānīyāduraḥpārśvārdhamaṇḍalau || 254 ||
[Analyze grammar]

ityuraḥpārśvārdhamaṇḍalau || śubhaṃ bhūyāt ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 83: patākādicatuṣṣaṣṭihasta-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: