Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 81: pañcapuruṣastrī-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha pañcapuruṣastrīlakṣaṇaṃ nāmaikāśītitamo'dhyāyaḥ |
pañcānāṃ haṃsamukhyānāṃ dehabandhāti khannṛṇām |
daṇḍinīpramukhānāṃ ca strīṇāṃ tā brūmahe pṛthak || 1 ||
[Analyze grammar]

haṃsaḥ śaśo'tha rucako bhadro mālavya eva ca |
pañcaite puruṣāsteṣu mānaṃ haṃsasya kathyate || 2 ||
[Analyze grammar]

aṣṭāśītyaṅgulo haṃsasyāyāmaḥ parikīrtitaḥ |
vijñeyā vṛddhiranyeṣāṃ caturṇāṃ dvyaṅgulakramāt || 3 ||
[Analyze grammar]

tasyaṅguladvayaṃ sārdhaṃ śāṭālaṃ nāsikā mukham |
grīvā ca vaktaścayamod bhavedekādaśāṅgulam || 4 ||
[Analyze grammar]

evamevodaraṃ nābhimeḍhrayorantaraṃ daśa |
viṃśatiścāṅgulānyūrū jaṅkhe ca trīṇi jānunī || 5 ||
[Analyze grammar]

trīṇyaṅgulānyaṅgule ca keśabhūraṅguladvayam |
keśāntamānaṃ sarveṣāmadhikaṃ syātsvamānataḥ || 6 ||
[Analyze grammar]

vistāreṇa bhaved vakṣastasyaivāṅgulaviṃśatiḥ |
dvādaśāṅgulavistāro bāhusaṃsasya nirdiśet || 7 ||
[Analyze grammar]

daśāṅgulau prakoṣṭhau ca hastatathe --- |
tathā pṛthak pṛthak cchroṇiḥ pīnāṅguli tato bhavet || 8 ||
[Analyze grammar]

haṃsasvabhāvena pṛthag --- mbhāranāsikaḥ |
śesasya tryaṅgulaṃ --- nāsikā vaktrameva ca || 9 ||
[Analyze grammar]

grīvāpi tatpramāṇaiva vakṣastvekādaśāṅgulam |
tathodaraṃ tathā nābhimeḍhrayorantaraṃ daśa || 10 ||
[Analyze grammar]

ūrū viṃśatimātrau ca śaśasya parikīrtitau |
tryaṅgule jānunī jaṅghe mātrāviṃśatimāyate || 11 ||
[Analyze grammar]

gulphau ca tryaṅgulāyāmau tāvanmātraṃ śiro bhavet |
āyāmo'yaṃ śaśasyaivaṃ syānnavatyaṅgulonmitaḥ || 12 ||
[Analyze grammar]

dvāviṃśatyaṅgulaṃ vakṣyāṃ vistāreṇāsya kīrtitam |
bāhuprabāhū pāṇī ca śaśakasyāpi haṃsavat || 13 ||
[Analyze grammar]

samayācca sa kartavyaḥ svabhāvācca kṛśodaraḥ |
tathoyavet keśorujaṅgho dvidvān vicakṣaṇaiḥ || 14 ||
[Analyze grammar]

rucakasya tukhāyāmadyāma proktaḥ sārdhadaśāṅgulaḥ |
grīvāṅgulatrayaṃ sārdhamāyāmenāsya kīrtitā || 15 ||
[Analyze grammar]

ekādaśāṅgulo vyāpūrvakṛstasya pramāṇataḥ |
tāvantyevodaraṃ tasya nābhimeḍhrāntaraṃ daśa || 16 ||
[Analyze grammar]

viṃśatiścāṅgulānyūrū jānunī cāṅgulatrayam |
viṃśatyaṅgulamāyāmaṃ jaṅghayostasya nirdiśet || 17 ||
[Analyze grammar]

aṅgulatritayaṃ gulphau kuryāttasya śiro'pi ca |
dvinavatyaṅgulāyāmo rucakaḥ parikīrtitaḥ || 18 ||
[Analyze grammar]

ityāyāmo'sya vistāro vakṣaso'ṅgulaviṃśatiḥ |
bhujau daśāṅgulāyāmau prakoṣṭhau tadvadeva ca || 19 ||
[Analyze grammar]

ekāḍaśāṅgulau hastau vistāreṇāsya kīrtitau |
pīnāṃsaḥ pīnabāhuśca salīlagaticeṣṭitaḥ || 20 ||
[Analyze grammar]

balavān vṛttabāhuḥ syādrucako rucakākṛtiḥ |
bhadra sya prāhurāyāmaṃ mastakasyāṅgulatrayam || 21 ||
[Analyze grammar]

ekāḍaśāṅgulā --- grīvā sārdhāṅgulatrayā |
vakṣo jaṭharamapyasya sapādaikādaśāṅgulam || 22 ||
[Analyze grammar]

nābhimeḍhrāntaraṃ cāsya vidyātsārdhadaśāṅgulam |
āyāmamūrvorjānīyāt sapādāṅgulaviṃśatim || 23 ||
[Analyze grammar]

jaṅghe ca tāvadāyāme jānugulphaṃ trimātrakam |
caturtavartisarāmo candra syaiṣa prakīrtitaḥ || 24 ||
[Analyze grammar]

āyāma eṣa vistāro vakṣasastvekaviṃśatiḥ |
ekādaśāṅgulau bāhū tasya --- || 25 ||
[Analyze grammar]

haṃsādipuṃsāmidamevamuktaṃ |
yadvā yathālakṣaṇamānamatra |
strīṇāṃ ca samyaggaditā sukhānād |
yo vetti mānyaḥ sa bhavennṛpāṇām || 26 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre pañcapuruṣastrīlakṣaṇaṃ nāmādhyāya ekāśītitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 81: pañcapuruṣastrī-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: