Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 80: vaiṣṇavādisthānaka-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha vaiṣṇavādisthānakalakṣaṇaṃ nāmāśītitamo'dhyāyaḥ |
athānyānyabhidhīyante ceṣṭāsthānānyanekaśaḥ |
yāni jñātvā na muhyanti --- citravicakṣaṇāḥ || 1 ||
[Analyze grammar]

vaiṣṇavaṃ samapādaṃ ca vaiśākhaṃ maṇḍalaṃ tathā |
pratyālīḍhamathālīḍhaṃ sthānānyetāni lakṣaṇam || 2 ||
[Analyze grammar]

aśvakrāmattamathāyāmavihitanākatrayaṃ strīṇām |
dvau tālāvardhatālaśca pādayorantaraṃ bhavet || 3 ||
[Analyze grammar]

tayoḥ samanvitastvaikastryaśraḥ pakṣasthito'paraḥ |
kiñcidañcitajaṅghaṃ ca śagātrabhojyacasaṃyutam || 4 ||
[Analyze grammar]

vaiṣṇavasthānametaddhi viṣṇuratrādhidaivatam |
samapāde samau pādau tālamātrāntarasthitau || 5 ||
[Analyze grammar]

svabhāvasauṣṭhavopetau brahmā cātrādhidaivatam |
tālāstrayo'rdhatālaśca pādayorantaraṃ bhavet || 6 ||
[Analyze grammar]

aśramekaṃ dvitīyaṃ ca pādaṃ pakṣasthitaṃ likhet |
naipamoru bhavatyevaṃ sthānaṃ vaiśākhasaṃjñitam || 7 ||
[Analyze grammar]

viśākho bhagavānasya sthānakasyādhidaivatam |
aindraṃ syānmaṇḍalaṃ pādau caturmūlāntarasthitau || 8 ||
[Analyze grammar]

tryaśrapakṣasthitiścaiva kaṭirjānusamā tathā |
prasārya dakṣiṇaṃ pādaṃ pañcatālāntarasthitam || 9 ||
[Analyze grammar]

ālīḍhaṃ sthānakaṃ kuryād rudra ścātrādhidaivatam |
kuñcitaṃ dakṣiṇaṃ kṛtvā vāmapādaṃ prasārayet || 10 ||
[Analyze grammar]

ālīḍhaṃ parivartena pratyālīḍhamiti smṛtam |
dakṣiṇastatra samaḥ pādastryaśraḥ pakṣasthito'paraḥ || 11 ||
[Analyze grammar]

samunnatakaṭirvāmaścāvahitthaṃ taducyate |
ekaḥ samasthitaḥ pādo dvitīyo'gratalānvitaḥ || 12 ||
[Analyze grammar]

śūdvamaviddhaṃ vātaścakrānta ucyate |
sthānatrayamidaṃ strīṇāṃ nṛṇāmapi bhavetkvacit || 13 ||
[Analyze grammar]

kaṭīpārśve karau vaktramuro grīvā śirastathā |
sthānakeṣu samasteṣu kāryametat kriyānugam || 14 ||
[Analyze grammar]

kriyāṇāṃ punarānantyāt samastena na śakyate |
vaktraṃ tathāpi diṅmātramasmābhiḥ saṃpradarśyate || 15 ||
[Analyze grammar]

hṛṣṭāyāḥ priyanāryāḥ puruṣasya vā priyābhyarṇe |
bhavati sthitasaṃsthānaṃ tribhiriti tacca kathayāmaḥ || 16 ||
[Analyze grammar]

yadbrahmasūtramṛjvāgate bhavet tanmatṛbhāge'pi |
avayavavibhāgatastatkathayāmaḥ sāmprataṃ kramaśaḥ || 17 ||
[Analyze grammar]

śīnaṃ tatraya vināsikādharapuṭeṣu sṛkvaṇi ca |
kaṃgaṃte paracūcukapūrveṇa kalāntare nābhau || 18 ||
[Analyze grammar]

paścādūrormadhye paścimagulphasya tadvadante ca |
sthāne tribhagā bhāmini sūtrasya gatirvinirdiṣṭā || 19 ||
[Analyze grammar]

pādau tālāntaritau kartavyau sthānake tribhaṅgākhye |
ṣoḍaśaviṃśatyaṅgulamadhye'ntarito pitudaḍidākṣe || 20 ||
[Analyze grammar]

gamanaṃ trividhaṃ prāhudrutamadhyavilambitaprabhedena |
sthāneṣvardhanetrākhyabhittiṣu trayagamadhye || 21 ||
[Analyze grammar]

prānte karavīrasyātha --- sṛkvaparyante |
kaṇṭhānte parabhāgā stanatoguladummaparyante || 22 ||
[Analyze grammar]

nābhyāsanne madhye meḍhrasya tathā parasya nalakasya |
prānte vajjāyāte gamane syād brahmasūtragatiḥ || 23 ||
[Analyze grammar]

sodhegamane tu pūrve locanakhīrake puṭe taddhi |
tavibukarānte stanacūkasya madhye tathā nābhau || 24 ||
[Analyze grammar]

madhye meḍhrasyānte --- parajānunaḥ krameṇaiva |
aparāṅguṣṭhakamūle vijñeyaṃ brahmasūtramiti || 25 ||
[Analyze grammar]

parapādadvādvakṣi sthityā kriyate tathāca pūrvāhṇe |
kuryāt talamiha bhūtalasūtrārdhaṃ --- gulotkṣiptam || 26 ||
[Analyze grammar]

bhūparyante'pāṅge cibukāṃśo golakāntare nābheḥ |
sūtraparatvataḥ pūrveṇa parāvasārdhākṣe || 27 ||
[Analyze grammar]

pārśvagate saṃsthāne paścimapādo'tra saptagolaḥ syāt |
dvyardhākṣagamanamuktaṃ brūmaḥ pārśvāgatergamanam || 28 ||
[Analyze grammar]

āvarte --- kūṭe gaṇḍaprānte ca sṛkvabhāgasya |
galavarttau stanamadhye golatritayāntare nābheḥ || 29 ||
[Analyze grammar]

sphikpārśvapaścimajānunaścā pūrvārtamāmṛtaṃ sūtram |
syādaparapārṣṇipūrvasthitaṃ cabhivetthone || 30 ||
[Analyze grammar]

kṣapayet parabhāgāhni svasmānmānādyathoditādatra |
pūrvāhneraṅguṣṭhaḥ kartavyo bhūmisūtrasthaḥ || 31 ||
[Analyze grammar]

paścādaṅguṣṭhāgraṃ suśliṣṭaṃ syād vilambite gamane |
aṅguṣṭhāṅgule brahmasūtratastālike madhye || 32 ||
[Analyze grammar]

drutagamane'ṅguṣṭhāgraṃ kartavyaṃ ṣoḍaśāṅgule tasmāt |
parapādābhūmesaḥ protkṣipto bhavati pūrvapādaśca || 33 ||
[Analyze grammar]

iti sarveṣu jñeyaṃ gamanasthāneṣu saṃsthānam |
gotrāṇāṃ madhyeṣāṃ vidadhīta budhaḥ sthitiṃ yathāyogam || 34 ||
[Analyze grammar]

vinyāsayoṣaṇakṣiptaṇa dṛṣṭihastādiviniveśaiḥ |
atha sthānacatuṣkasya pravicchandakakīrtanāt || 35 ||
[Analyze grammar]

anyā api kriyā lekhyāḥ sambhavantīha yā nṛṇām |
śiṣyāṇāṃ pratipattyarthaṃ sūtrāṇi trīṇi pātayet || 36 ||
[Analyze grammar]

brahmasūtragate sūtre ye ca pārśvasamāśraye |
ūrdhvāni trīṇi sūtrāṇi sthānakeṣvabhiṣvapi || 37 ||
[Analyze grammar]

kurvīta teṣu madhye yadbrahmasūtraṃ taducyate |
bhittike punaranyasya bhāgasyāpekṣayā matam || 38 ||
[Analyze grammar]

pārśvasthaṃ brahmasūtraṃ syātkāryato madhyagaṃ hi tat |
ye dvayoḥ pārśvayoḥ sūtre --- hi te smṛte || 39 ||
[Analyze grammar]

pradeśāvayavasyātra niṣpattyai yadyadīpsitam |
tatra sūtraṃ vidhātavyaṃ tiryagūrdhvānusārataḥ || 40 ||
[Analyze grammar]

apekṣetāni yāvanti pratyaṅgavyaktisiddhaye |
tāvantyavayavavyaktisiddhyai tiryaṅniyojayet |
ūrdhvāni trīṇi sūtrāṇi tiryaṅnā nusārataḥ || 41 ||
[Analyze grammar]

sthānāni vaiṣṇavamukhānyuditāni samyak |
trimaṃgitaḍite gamanairupete |
sūtrasya pātanavidhiśca yathāvadukto |
jñāte na bhavet tadiha sūtrabhṛtāṃ variṣṭhaḥ || 42 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre vaiṣṇavādisthānakalakṣaṇādhyāyo nāmāśītitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 80: vaiṣṇavādisthānaka-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: