Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 79: ṛjvāgatādisthāna-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha ṛjvāgatādisthānalakṣaṇaṃ nāmaikonāśītitamo'dhyāyaḥ |
ata ūrdhvaṃ pravakṣyāmi nevisthānavidhikramam |
saṃpātyārughāṇāṃ hi jāyante nava vṛttayaḥ || 1 ||
[Analyze grammar]

pūrvabhṛṣkāgataṃ teṣāṃ tato'rdhvaṃ kṣaragataṃ bhavet |
tataḥ śacīkṣataṃ vidyādadhyardhākṣamanantaram || 2 ||
[Analyze grammar]

catvāryūrdhvāgatādīni parāvṛttāni tāni ca |
ṛjvāgataparāvṛttaṃ tato'rdharjvāgatādikam || 3 ||
[Analyze grammar]

śacīkṛt parāvṛttaṃ tato'dhyardhākṣapūrvakam |
pārśvāgataṃ ca navamaṃ sthānaṃ bhittikavigraham || 4 ||
[Analyze grammar]

ṛjvardhaṛjunormadhye catvāri vyantarāṇi ca |
ardharjusācīkṛtayormadhye ca vyantaratrayam || 5 ||
[Analyze grammar]

dvyardhārjvā sācīkṛtayormadhye dve vyantare pare |
parodvyardhakṣapārśva vyantaraṃ caikamantare || 6 ||
[Analyze grammar]

ṛjvāgataparāvṛttapārśvābhyāgatayordaśa |
antare vyantarāṇi syuḥ sthānakānyaparāṇyapi || 7 ||
[Analyze grammar]

ṛjvāgatādyaṃ madhyaṃ ca vigrahaṃ venvā--- |
ṛjvāgatāṃ --- śeṣabhāvyantarā vyayā || 8 ||
[Analyze grammar]

ardhāpāṅgamardhapuṭamardhārdhapuṭameva ca |
ardharjvaṃse'pi kathitaṃ silīdavyantaraṃ vyayaḥ || 9 ||
[Analyze grammar]

ardhasācīkṛtaṃ caiva svastikaṃ ca tataḥ param |
sācīkṛtośe dvāvuktāvaṃśau dvyardhākṣasaṃjñite || 10 ||
[Analyze grammar]

dvyardhākṣāṃśaparāvṛttaṃ dvyardhākṣāṃsaṃ ca te ubhe |
dvijvākṣe vyantare prokte citraśāstraviśāradaiḥ || 11 ||
[Analyze grammar]

ṛjvāgatādadhyardhākṣaṃ yathā proktāni saṃjñayā |
vyantarāṇi tathaiva syuḥ parāvṛtte yathākramam || 12 ||
[Analyze grammar]

vaicitryaṃ bhittike nāstītyeva citravicitryaṃ vivido viduḥ |
ekānnatriṃśadevaṃ ca sthānāni vyastavartmanā || 13 ||
[Analyze grammar]

vaitastyamantaraṃ sthāpyaṃ pādayoḥ supratiṣṭhitam |
hikkāyāṃ pādayoścāntabhūmau lambe pratiṣṭhite || 14 ||
[Analyze grammar]

proktamṛjvāgataṃ pūrvaṃ pramāṇena nirūpitam |
tato'rdharjvāgatasyedaṃ pramāṇamupalakṣayet || 15 ||
[Analyze grammar]

brahmasūtraṃ tu kartavyaṃ mukhasyaiva tu madhyagam |
netrarekhāsamatvena tiryaktālo bhavenmukham || 16 ||
[Analyze grammar]

apāṅgasyākṣikūṭasya karṇasya ca bhavetkṣayaḥ |
anyatra karṇamānaṃ syādardhāṅgulaviśeṣitam || 17 ||
[Analyze grammar]

dṛksūtre brahmalekhāyā apare syātkalāhavam |
yacchamātrāśrupātokṣi kṣīyatānyopavastathā || 18 ||
[Analyze grammar]

triyavāḥ śvetabhāgaḥ syāttārā ca proktamānataḥ |
vistāraḥ śvetabhāgaśca karavīro'pi coktavat || 19 ||
[Analyze grammar]

parabhāḥ karavīraṃ syādbrahmasūtrāttathāṅgulam |
pūrvabhākaravīrāttu saṅgamaścāṅgulaṃ bhavet || 20 ||
[Analyze grammar]

karṇanetrāntaraṃ proktaṃ kalādhyārdhāṅgulādhikā |
pūrvakū sarvadisyāvikṣāyatkathayetparām || 21 ||
[Analyze grammar]

puṭo'ṅgulaṃ brahmasūtrātkapolād dvyaṅgulaṃ bhavet |
pūrve paratra mātrārdhaṃ puṭaḥ syāccheṣamuktavat || 22 ||
[Analyze grammar]

parabhāgāntarāṣṭa syādaṅgulaṃ dviyavādhikam |
adharaḥ parabhāge tu yavaṣaṭkaṃ vidhīyate || 23 ||
[Analyze grammar]

adharāntā kalā gaṇḍo brahmasūtrāt punarhanuḥ |
parabhāge'ṅgulaṃ sārdhaṃ mukhalekhāṅgulaṃ tataḥ || 24 ||
[Analyze grammar]

āruḍa vā yatkāryaṃ mukhayāṃ paryatalekhayā |
parivartasukhādeśā jñātvā kāryā prayatnataḥ || 25 ||
[Analyze grammar]

apādamadhyaṃ hi jñātaḥ sūtre'nyasmin pravartite |
khare lupyeta turyāṃśaḥ pūrvetvevāvivardhate || 26 ||
[Analyze grammar]

kakṣādharaḥ pare bhāge sūtrataḥ pañcagolakaḥ |
pūrvabhāge tṛtaṃ vidyātṣaḍgolaparimāṇataḥ || 27 ||
[Analyze grammar]

madhye sūtrāt pārśvalekhā --- gāvaccatuṣkalam |
uraso madhyamāt sūtrātkakṣā syānnavamābhavā || 28 ||
[Analyze grammar]

dgaṃtalekhāttasmātvaṃ vidhākalatrayam |
stanāḥ pārśvakalāṃ kuryātstanaṃ vā patamaṇḍalam || 29 ||
[Analyze grammar]

parato hastakaḥ kāryaḥ karmayogānusārataḥ |
pārśvaparyanta sarvā bhāge ṣaṣaṃḍalālam || 30 ||
[Analyze grammar]

tathaiva pūrvahastasya yathāyogaṃ prakalpanā |
abhyayasvāga --- dīnāṃ kriyā syāddakṣiṇe kare || 31 ||
[Analyze grammar]

madhye ṣaḍaṅgulā rekhā bāhyasūtrātpare bhavet |
pūrvasmin bāhyalekhā to madhye syādaṣṭamātrakā || 32 ||
[Analyze grammar]

nābhideśe pare bhāge bāhyāsau saptamātrakā |
kalāmātraṃ bhavennābhistasyāḥ pūrvaṃ navāṅgulā || 33 ||
[Analyze grammar]

pare bhāge kaṭiḥ sapta mātrā daśa ca pūrvataḥ |
ūrulekhā pare bhāge mukhamānasya madhyataḥ || 34 ||
[Analyze grammar]

prāgbhāgasya bahirlekhā ----parajānutaḥ |
parabhāgendra vāsteśca sūtrasyāttadvadaṅgule || 35 ||
[Analyze grammar]

parasya nalakasya syāllekhā prāgaṅgulāntare |
parabhāgasya ṣaṣṭhāṃśāḥ sūtrā prāgaṅguladvayoḥ || 36 ||
[Analyze grammar]

nalena parapādasya bhūmilekhā vidhīyate |
tato'ṅguṣṭho'ṅgulenādhaḥ pārṣṇirūrdhvaṃ tadardhataḥ || 37 ||
[Analyze grammar]

aṅguṣṭhāgraṃ brahmasūtrātparasmin pañcamātrakam |
talaṃ ca parabhāgajñaistiryak pañcāṅgulaṃ smṛtam || 38 ||
[Analyze grammar]

satvitastalaghāṣpyeḥ syādaṅguṣṭhāgraṃ kalātraye |
aṅgulyo'ṅguṣṭhataḥ sarvā vrajatparayaṃ kramāt || 39 ||
[Analyze grammar]

sanniveśasavāsāda dviraṅgulyato navāṅgulaḥ |
yathoktaṃ jānu pūrvaṃ syātsūtrataścaturaṅgule || 40 ||
[Analyze grammar]

nalakastadvadevāsya nalakau tryaṅgulāntarau |
sūtrādakṣaḥ kalāstisrāṅguṣṭhastvaṅgulatrayam || 41 ||
[Analyze grammar]

bhūmisūtrād gato'dhastātpūrvāṅguṣṭho bhavet kalā |
aṅguṣṭho'ṅgulayaśceti sarvamanyadyathoditam || 42 ||
[Analyze grammar]

dṛśyapārśvatalapravipāraṃhau madhyame talam |
evamuktapramāṇena jñātvā yuktyā samādiśet || 43 ||
[Analyze grammar]

ardharjvāgatamityetatpravaraṃ sthānamīritam |
lakṣma sācī kṛtasyātha sthānakasyābhidhīyate || 44 ||
[Analyze grammar]

vinyasyedbrahmasūtraṃ prāksthānabodhasya siddhaye |
lalāṭaṃ parabhāge syātkeśalekhā tathā kalā || 45 ||
[Analyze grammar]

parabhāgabhruvo lekhā --- rdhamudāhṛtā |
paratā --- kṣilekhāyāṃ kālikā dviyato jñata || 46 ||
[Analyze grammar]

jyotiṣaḥ syātpare bhāge tārā dṛśyā yavonmitā |
yavamātraṃ tato jyotistasmāttārā yavadvayam || 47 ||
[Analyze grammar]

śvetaṃ ca karavīraṃ ca tataḥ prāguktamānataḥ |
kanīlikā tu nāsāyā mūlaṃ vidyādyavāntaram || 48 ||
[Analyze grammar]

nāsāmūlaṃ pramāṇena tato jñeyaṃ yavatraye |
brahmasūtrātpūrvabhāge nagantordhvagolakau || 49 ||
[Analyze grammar]

āpāṅgaṃ stātreto vidyāddvigolakamite'ntare |
tasmādbhāgena karṇāntaḥ karṇaḥ syādvistareṇa tu || 50 ||
[Analyze grammar]

dviyavonā kalā cakṣurvyāvṛttyā parivardhitaḥ |
pūrvasya karavīreṇa saha śvaityaṃ yavatrayam || 51 ||
[Analyze grammar]

dvitīyaśvaityadṛktārāprasṛtiḥ proktamānataḥ |
kapolalekhā parato yavadvā tā kalā bhavet || 52 ||
[Analyze grammar]

brahmasūtrānnāsikāgraṃ parasmin saptabhiryavaiḥ |
nāsāpuṭaḥ pūrvabhāge syādyavādhikamaṅgulam || 53 ||
[Analyze grammar]

pūrve bhāge yavaṃ gojī tatropānte vidhīyate |
parabhāgottaroṣṭhaḥ syātpramāṇenārdhamātrakaḥ || 54 ||
[Analyze grammar]

triyavaścādharoṣṭhaḥ syāccheṣaścāpacayastayoḥ |
pālyā madhye bhavet sūtraṃ pālyāstu cibukaṃ pare || 55 ||
[Analyze grammar]

hanuparyantalekhā ca sūtrādardhāṅgule bhavet |
hanormadhyagataṃ sūtraṃ pare syātparimaṇḍalam || 56 ||
[Analyze grammar]

sahaikasūtre paradṛkparyantena parisphuṭā |
mukhaparyantalekhārdhe hanorupari cādharaḥ || 57 ||
[Analyze grammar]

kuryāllekhābhiretābhiḥ parabhāgaṃ vicakṣaṇaḥ |
sūtrāṅgulordhvamātrāyāṃ tasmād grīvā yathoditā || 58 ||
[Analyze grammar]

sūtrasaṃyogātpūrvasminnaṅgule sayave'ṅgulaḥ |
hikkādhyardhāṅgulaṃ sūtrātpūrve syātsupratiṣṭhitā || 59 ||
[Analyze grammar]

bāhyalekhā hi tatsūtrātparasminnaṅgulāṣṭake |
tāleṃ yavonagrīvāto nagrīvajñeyausūnadūrvakau || 60 ||
[Analyze grammar]

hikkāsūtrātsamārabhya vakṣobhāgo'grikaṃ bhavet |
tāvanmātre tarevāhu tasmātprabhṛti nirdiśet || 61 ||
[Analyze grammar]

hikkāsūtrātpare bhāge stanaścāṅgulapañcake |
rekhāntasūcakaḥ kāryo maṇḍalaṃ sārdhamaṅgulam || 62 ||
[Analyze grammar]

tasmādanantaraṃ bāhyabhāgamātraṃ vinirdiśet |
hikkāsūtrāt samārabhya stanaḥ pūrvaṣaḍaṅgule || 63 ||
[Analyze grammar]

stanātṣaḍaṅgule tiryagakṣo smā dvau dvibhāgikaḥ |
kakṣato dvikale'dhastādbāhyalekhā vidhīyate || 64 ||
[Analyze grammar]

ābhyantarā bāhyalekhā stanātpañcāṅgule tale'ntare |
brahmasūtrācca bhāgena madhyabhāge parividuḥ || 65 ||
[Analyze grammar]

madhyāttvakalayāvahaḥ pare tiryagvibhajyate |
madhyaprāntaḥ pūrvabhāge bhavetsūtrāddaśāṅgulaḥ || 66 ||
[Analyze grammar]

tiryaṅnābhipradeśaḥ syātparato brahmasūtrataḥ |
yavaiścaturbhiradhikamaṅgulānāṃ catuṣṭayam || 67 ||
[Analyze grammar]

pūrvabhāge vinirdiṣṭaḥ sa evaikādaśāṅgulaḥ |
madhyenaiti parasyoroḥ sūtraṃ nābhyantarāśritam || 68 ||
[Analyze grammar]

prayātyaparajāccaitāt pūrvataḥ kalayā ca tat |
jānvadhobhāgataścārdhakalayā triyavena ca || 69 ||
[Analyze grammar]

jaṅghāmadhyena lekhāyāḥ prasaktaṃ nalakasya tu |
ṣāṃte vairavaṃ parataścaturbhiḥ sūtramiṣyate || 70 ||
[Analyze grammar]

anenaivānusāreṇa bahirlekhā vidhīyate |
brahmasūtrātpare bhāge kaṭiraṅgulapañcake || 71 ||
[Analyze grammar]

tāmālamātrā tu sā pūrthe meḍāgraṃ sūtrasaṅgatam |
sūtrādarabhāgorū mūlāgraye || 72 ||
[Analyze grammar]

sūtrādaparabhāgorumadhye rekhā kalādvaye |
sūtrātpūrvorumūlaṃ syātpūrvataḥ kalayā tathā || 73 ||
[Analyze grammar]

kalādvayena vijñeyā rekhā pūrvasya jānatuḥ |
sārdhāṅgulayavaṃ jānu tatpārśvaṃ cārdhamaṅgulam || 74 ||
[Analyze grammar]

sūtreṇa pādasya madhyarekhā vibhajyate |
ādimadhyāntalekhāyāṃ sūtraśaucamudāhvatā || 75 ||
[Analyze grammar]

sūtrātprāgbhāgamalake prāntaḥ pañcabhiraṅgulaiḥ |
ardhāṅgulaṃ kṣayaḥ kāryaḥ parabhāgorujaṅghayoḥ || 76 ||
[Analyze grammar]

parākṣimadhyagaṃ sūtraṃ lambabhūbhipratiṣṭhitam |
parapādatanāntātprāgaṅgulena vidhīyate || 77 ||
[Analyze grammar]

--- sūtrātpūrvapādasya talamaṣṭāṅgulaṃ bhavet |
adhastāt talayoḥ sūkṣmā syāllekhāṣṭādaśāṅgulam || 78 ||
[Analyze grammar]

aṅguṣṭhakādra kamāt pradeśinyaṅgulādhikā |
parapādatalāvastūn pūrvā hyaṅguṣṭhamūlagam || 79 ||
[Analyze grammar]

sūtraṃ yathāti sā bhūmilekheti parikīrtitā |
sūtrādardhāṅgulenordhvaṃ tasmātpārṣṇi parasya ca || 80 ||
[Analyze grammar]

aṅguṣṭhādaṅgulīpātaḥ pūrvapāde'nusārataḥ |
upapradeśinīmānātkuryādatra pradeśinīm || 81 ||
[Analyze grammar]

aparāścāṅgulīḥ sarvāḥ krameṇa kṣapayettataḥ |
iti sācīkṛtaṃ sthānametaduktaṃ yathārthataḥ || 82 ||
[Analyze grammar]

adhyardhākṣamidānīṃ ca sthānakaṃ sū pracakṣate |
brahmasūtramukhe kṛtvā mānamātraṃ vidhīyate || 83 ||
[Analyze grammar]

keśāntalekhā sūtrātsyānmātraikā yavasaṃyutā |
pṛthagvakṣaḥ pṛthak śroṇiḥ vṛttaḥvāhaḥ susaṃskṛtiḥ || 84 ||
[Analyze grammar]

bhadrā kāro bhaved bhadro vṛttavaktraḥ svabhāvataḥ |
mālavyasya bhavenmūrdhā pramāṇenāṅgulatrayam || 85 ||
[Analyze grammar]

caturmātralalāṭaṃ ca nāśa vaktrāśirodharā |
mātrā dvādaśa vakṣesye nābhimeḍhrāntarodare || 86 ||
[Analyze grammar]

aṣṭādaśāṅgulau corū jaṅghe apyevameva hi |
caturaṅgulakau --- jānunī caturaṅgule || 87 ||
[Analyze grammar]

mālavyasyāyamāyāmaḥ ṣaṇṇavatyaṅgulo mataḥ |
vistāro vakṣasastasya mātrāḥ ṣaḍviṃśatiḥ smṛtaḥ || 88 ||
[Analyze grammar]

bāhvoḥ ṣoḍaśamātraśca prabāhvorevameva saḥ |
pārṣṇyau dvādaśamātrasye mālavyastveha vistutiḥ || 89 ||
[Analyze grammar]

pīnāṃso dīrghabāhuśca pṛthuvakṣāḥ kṛśodaraḥ |
vṛttorukaṭijaṅghaśca mālavaḥ puruṣottamaḥ || 90 ||
[Analyze grammar]

haṃsasya vakraṃ pṛthugaṇḍabhāgaṃ |
kṛśaṃ śaśasyāyatamāsyamāhuḥ |
vistāradairghyādbhavakasya tulyaṃ |
sukhaṃ suvṛttaṃ tvihaca bhadra vakre || 91 ||
[Analyze grammar]

syānmālāvasyā lepanaṃ tu kāntamayojyaṃ |
dehī tu rūpaiśca bhavanti yuktāste karmaṇi sarvaguṇānvitāste || 92 ||
[Analyze grammar]

sa durlabhaṃ syātpuruṣaḥ prameya- |
māno'sti kīrṇa iti ha ṣaṣṭaḥ || 93 ||
[Analyze grammar]

māṃsalena śarīreṇa grīvāsirā ayā --- |
māṃsalāyātaśākhā ca nārī vṛtteti sā matā || 94 ||
[Analyze grammar]

pṛthuvaktrā kaṭīhrasvā hrasvagrīvā pṛthūdarī |
puṃvatkāṇḍakatulyā syātsā nārī pauruṣī matā || 95 ||
[Analyze grammar]

alpakāyaśirogrīvā laghuśākhā bhavecca yā |
kṛśālpabrahmasattvā ca sā nārī bālakī smṛtā || 96 ||
[Analyze grammar]

puṃsparśātpaśyatā yā syātkaumāre prāptayauvanā |
anyā sā bālakī proktā strīlakṣaṇavicakṣaṇaiḥ || 97 ||
[Analyze grammar]

bhuvaḥ sadviyavāmātrā lekhā kṛśayavāṅgulāḥ |
daktoyamantare vartma tārāya ardhamālikhet || 98 ||
[Analyze grammar]

svaityaṃ caturyavaṃ dṛśyaśeṣaṃ sā tiraskṛtam |
kapotarekhā parato yavavarjitamaṅgulam || 99 ||
[Analyze grammar]

sūtrāpūrvapaṭāntaḥ syādardhāṅgulamitentare |
nāsikānto'ṅgulaṃ sūtrātpare pūrvetapāṅgulam || 100 ||
[Analyze grammar]

mūle nāsāpuṭaḥ sādraḥ sūtraṃ gojyāśca madhyagam |
yavārdhamātrā gojī syāduttaroṣṭhaḥ parasya yaḥ || 101 ||
[Analyze grammar]

sa brahmasūtrādārabhya vijñeyo dviyavonmitaḥ |
pare tvadhastānnāsāyā rekhā cārdhāṅgulairbhavet || 102 ||
[Analyze grammar]

parabhāge'dharoṣṭhasya pramāṇaṃ --- yavaṃ matam |
hanuparyantalekhāyā madhye sūtraṃ pratiṣṭhitam || 103 ||
[Analyze grammar]

sūtrātprākkaravīraḥ syād dviyavonāṅguladvayam |
yavārdhaṃ sa ca dṛśyeta śvaityaṃ sārdhayavaṃ tataḥ || 104 ||
[Analyze grammar]

--- tārā triyavā jñeyā śeṣamuktapramāṇataḥ |
karṇāvartādadhaḥ karṇamadhyabhāgena saṃmitam || 105 ||
[Analyze grammar]

dvyaṅgulaḥ karṇavistāraḥ karṇāvartāccaturyave |
śiraḥpṛṣṭhasya lekhā syāditi jñātvoktamācaret || 106 ||
[Analyze grammar]

karṇasūtrād bahirgrīvā vidhātavyaikamaṅgulam |
galo grīvā ca hikkā ca sūtrād prāgaṅgulottare || 107 ||
[Analyze grammar]

hikkāsūtrādbhavedūrdhvamaṃsalekhā tathāṅgulam |
brahmasūtrātpare bhāge syādaṃso'ṅgulasaṃmite || 108 ||
[Analyze grammar]

vakṣo'ṅgulaṃ brahmāsūtrāṃ --- nasti kālāntare |
bhāgamātre bhavetkakṣāsūtrātpūrvaḥ stanasya ca || 109 ||
[Analyze grammar]

kakṣātistrikalaṃ yāvatpārśvalekhā vidhīyate |
dūrāgrabhujastasyādagre karmānusārataḥ || 110 ||
[Analyze grammar]

prāsādamadhyaḥ sūtraḥ syādekādaśabhiraṅgulaiḥ |
parabhāgasya madhyasta sūtrātsyādaṅgulaistribhiḥ || 111 ||
[Analyze grammar]

aṅgulena pare bhāge sūtrato nābhiriṣyate |
nābherudaralekhā tu vijñātavyāṅgulatraye || 112 ||
[Analyze grammar]

śroṇī karṇo bhavennābhe mukhamardhāṅgulānvitam |
brahmasūtrātkaṭiḥ pūrve tribhāgā tryaṅgulā pare || 113 ||
[Analyze grammar]

brahmasūtrāśrita meḍhrastale cā parato bhavet |
pūrvoktaḥ madhyabhekhāsyātsūtrātpratyaṅgulyantare || 114 ||
[Analyze grammar]

tasyaiva mūlarekhā ca sūtrātprāg dvyaṅgulentare |
mūlalekhā parasyoroḥ sūtrātsyāddvikale'ntare || 115 ||
[Analyze grammar]

paryantajānuno bhāge paryantoparā jānutaḥ |
parabhāgikā jātardve sūtrasya samyakpratiṣṭhitam || 116 ||
[Analyze grammar]

jānumadhye gatā lekhā bāhyalekhāśritā bhavet |
adhyardhamātraṃ jānu syādadholekhā tu tasya yā || 117 ||
[Analyze grammar]

ardhāṅgulena sā sūtrātpūrvataḥ pravidhīyate |
sūtrātpare parāṅguṣṭhaṃ mūlapādonamaṅgulam || 118 ||
[Analyze grammar]

mūlādaṅguṣṭhakasyāgraṃ sārdhaiḥ syādaṅgulaistribhiḥ |
sūtrātparaṃ syājjaṅghāyā lekhāṅgulacatuṣṭaye || 119 ||
[Analyze grammar]

tasyāstu pūrvajaṅghāyā lekhā syādaṅguladvaye |
pūrvajānu kalāmānaṃ śeṣaṃ kuryādyathoditam || 120 ||
[Analyze grammar]

parapādatale stambhaṃ yattiryaksupratiṣṭhitam |
tatprākpradelasyordhva sārdhayā kalayā bhavet || 121 ||
[Analyze grammar]

prāgbhaṅgo'ṅguṣṭhamūlecchastatrāsvīyā kaniṣṭhikā |
kalāmātraṃ nijāṅguṣṭhādaṃdhāsāgaṃ prapadyate || 122 ||
[Analyze grammar]

yatparāṅgulambasūtraṃ pratipadyate |
yatparāṅguṣṭhamūlotthaṃ lambasūtraṃ prapadyate |
madhyena pūrvabhāgāpti sabandhāṅguṣṭhakasya tat || 123 ||
[Analyze grammar]

pūrvapāṣṇitalādūrdhvaṃ vidadhyādaṅgulatraye |
pāṣṇeḥ parasya pādasya pūrvapādaṃ tiraskṛtam || 124 ||
[Analyze grammar]

adhyardhākṣaṃ yathāśāstramevaṃ sthānakamālikhet |
atha pārśvāgataṃ nāmasthānaṃ pañcamamucyate || 125 ||
[Analyze grammar]

vyāvartitamukhasyānte brahmasūtraṃ vidhīyate |
lalāṭabāhyalekhāṃ ca sūtraspṛṣṭāṃ pradarśayet || 126 ||
[Analyze grammar]

sūtrāttu nāsikāvaṃśaḥ saṃvṛddhya dvākṣamānataḥ |
apāṅgo dvikale sūtrātkarṇo yaṃśāt kalādvaye || 127 ||
[Analyze grammar]

karṇo dvyaṅgulavistāraḥ śiraḥpṛṣṭhaṃ kalā tataḥ |
asya madhyagataṃ sūtramāsyārdhaṃ sthāpayet tataḥ || 128 ||
[Analyze grammar]

aṅgule cibukaṃ sūtrāddhanumadhyaṃ caturyave |
sārdhāṅgule tataḥ kaṇṭhavartigrīvāṅgale nataḥ || 129 ||
[Analyze grammar]

aṅgulena tato hikkā caturbhirbrahmasūtrataḥ |
mūrdhnā śravaṇapālyantenaiti sūtraṃ taducyate || 130 ||
[Analyze grammar]

grīvāyāṅgulyamadhyena madhyasūtraṃ taducyate |
bhāge hikkāmadhyasūtrādaṇḍamūlaṃ kalādvaye || 131 ||
[Analyze grammar]

mātrāṣṭake ca pṛṣṭhaṃ to hṛllekhāpyevameva hi |
stanasya maṇḍalaṃ tasmādaṅgulena vidhīyate || 132 ||
[Analyze grammar]

kakṣā ca pūrvabhāge syātsūtrāt paścabhiraṅgulaiḥ |
mātrātrayeṇāparasmin bhāge kakṣā vidhīyate || 133 ||
[Analyze grammar]

ubhayorantayoḥ prāhurmadhyamaṣṭāṅgulaṃ budhāḥ |
aṅgulairdaśabhirmadhyaṃ paryanto madhyasūtrataḥ || 134 ||
[Analyze grammar]

madhyapṛṣṭhaṃ caturbhiḥ syānnābhipṛṣṭhaṃ ca pañcabhiḥ |
nābhyantarekhā navabhiḥ kaṭipṛṣṭhaṃ kalātraye || 135 ||
[Analyze grammar]

udaraprāntalekhā ca jñeyā daśabhiraṅgulaiḥ |
māṃ mā bhrātrayeṇābhiraṣṭābhi sūtrāt sphijo madhyaṃ pracakṣate || 136 ||
[Analyze grammar]

vastiśīrṣe ca navabhiḥ sphiganto'ṣṭabhiraṅgulaiḥ |
aṣṭabhirmeḍhramūlaṃ syādūrumadhyaṃ ca saptabhiḥ || 137 ||
[Analyze grammar]

aṅgulaiḥ pañcabhirmūlamūroḥ pārśvātyamucyate |
caturbhiraṅgulaiḥ sārdhaiḥ karamadhyaṃ ca pṛṣṭhataḥ || 138 ||
[Analyze grammar]

agrataḥ pañcabhiḥ sārdhaistadeva prāhuraṅgulaiḥ |
karamadhyāṅgulairmadhyaṃ sūtramadhye vidhīyate || 139 ||
[Analyze grammar]

jānvardhe madhyasūtraṃ syādbhāgo lekhā ca jānutaḥ |
bhavedubhayataḥ sūtraṃ jaṅghā madhye ca kīrtatā || 140 ||
[Analyze grammar]

jaṅgha ṣaḍaṅgulā sūtraṃ madhye syānnalakasya ca |
ubhayoḥ pārśvayoḥ kāryo nalakaścāṅguladvayam || 141 ||
[Analyze grammar]

caturbhiraṅgulaiḥ pārṣṇirmadhyasūtrādvidhīyate |
yathoktamānenāṅgulyastathā pādatalaṃ bhavet || 142 ||
[Analyze grammar]

pārśvāgatamidaṃ proktaṃ sthānaṃ bhittikasaṃjñakam |
pārśvāgatasthānam || ataḥ paraṃ parāvṛttasthānakānyabhidadhmahe || 143 ||
[Analyze grammar]

ṛjvā gataparāvṛttaṃ tatrādāvabhidhīyate |
tatrāṅguladvayaṃ karṇau vidhātavyau pṛthakpṛthak || 144 ||
[Analyze grammar]

pārṣṇiparyantayormadhyaṃ tathā saptāṅgulaṃ bhavet |
aṅgulatritayaṃ sārdhaṃ pārṣṇī kāryau pṛthakpṛthak || 145 ||
[Analyze grammar]

kaniṣṭhānāmikāmadhyā darśayeccaturaṅgulī |
aṅguṣṭhānāmikāmadhyākaniṣṭhāvalikhentare || 146 ||
[Analyze grammar]

parāvṛttamidaṃ śeṣamṛjvāgatavadādiśet |
adhyardhākṣādikādrū yāni sthānāni teṣu yat || 147 ||
[Analyze grammar]

bhavedyasya parāvṛttaṃ tadvaśāttasya tadbhavet |
yasya hi yaddṛśyaṃ sthānakasyāṅgamīritam || 148 ||
[Analyze grammar]

tadadṛśyaṃ parāvṛtte tasyādṛśyaṃ ca dṛśyate |
sthānānī bhavitāni --- jīveṣu dvipadeṣu ca || 149 ||
[Analyze grammar]

nirjīveṣvapi jānīyādyānāsanagṛhādiṣu |
sthānāni mūlabhūtāni navaivaitāni vastutaḥ || 140 ||
[Analyze grammar]

yāni niviśatabhaktāni tadbhedāni ca tān viduḥ |
mūrdhasthitā yadā dṛṣṭā ṛjvādīni vilokayet || 151 ||
[Analyze grammar]

sthānāni teṣāṃ yanmānaṃ tadasmāt tadihocyate |
vistṛtyāṣṭādaśa nyasyedāyatyā dviguṇāni ca || 152 ||
[Analyze grammar]

aṅgulyanyādārāsūtraṃ yathābhāgaṃ yathocitam |
āyāmasyārdhadeśe ca vistāro'syāgrato'ṣṭabhiḥ || 153 ||
[Analyze grammar]

--- pṛṣṭhapradeśārdra --maṅkayet |
tanmadhyagāminī sūtre nyasyedāyatavistṛte || 154 ||
[Analyze grammar]

aṅgānāṃ syāttadavadhirnirgamo vaṣṭamāṇakaḥ |
sūnatyogato garbhasūtrādityādi || 155 ||
[Analyze grammar]

stanagarbho garbhasūtrādvistṛtau syātṣaḍaṅgulaḥ |
ṣaḍaṅgulaḥ syātstanayostiryaggarbhavinirgamaḥ || 156 ||
[Analyze grammar]

tiryaggarbhātpṛṣṭhapakṣau sphijāvapi daśāṅgule |
navāṅgule pṛṣṭhavaṃśaḥ sphijo saptāṅgule'ntare || 157 ||
[Analyze grammar]

kakṣāyā mūlamāyāmādgarbhataśca daśāṅgulam |
nirgamo'gre'ṅgulaṃ tasya sūtrātsapta ca pṛṣṭhataḥ || 158 ||
[Analyze grammar]

garbhasūtrāttatastiryakpādāṃśo'ṣṭādaśāṅgulaḥ |
garbhādyavapradeśaśca bhavetpañcabhiraṅgulaiḥ || 159 ||
[Analyze grammar]

aṣṭābhirjaṭharaṃ garbhātpārśvayoḥ purato'pi ca |
udarasya --- maṃ pṛṣṭhaṃ paścātsaptabhiraṅgulaiḥ || 160 ||
[Analyze grammar]

sārdhairdvādaśabhirmūlamūrvoratho mato'ṅgulaiḥ |
pañcāṅgulaṃ nirgamastat --- syātsapta ca pṛṣṭhataḥ || 161 ||
[Analyze grammar]

ūrumūlasya pṛṣṭhāttu sphijau tryaṅgulanirgatau |
meḍhramagre tato jñeyaṃ garbhasūtrātṣaḍaṅgule || 162 ||
[Analyze grammar]

tiryaksūtrājjānupārśvaṃ sārdhairnavabhiraṅgulai |
āyāmasūtrājjānvantapṛṣṭhe'gre caturaṅgulaḥ || 163 ||
[Analyze grammar]

nalakaśca bhavedgarbhāttiryagasya ṣaḍaṅgulaḥ |
garbhasūtrāttu nalakaḥ pṛṣṭhataścaturaṅgulaḥ || 164 ||
[Analyze grammar]

sūtrāntāṅgulyaparyantaḥ syātsārdhaiḥ ṣaḍbhiraṅgulaiḥ |
akṣaḥ sārdhāṅgule sūtrādbhavedvistṛtidarśanāt || 165 ||
[Analyze grammar]

caturdaśāṅgulāḥ pādo dairghyeṇātra prakīrtitaḥ |
garbhādaṣṭāṅgulāgro'sau paścādapi ṣaḍaṅgulaḥ || 166 ||
[Analyze grammar]

jānunorakṣaśca syādantaramaṅgulaṃ mithaḥ |
ūrvoraṅgulamuddiṣṭaṃ na bhalayoścaturaṅgulam || 167 ||
[Analyze grammar]

ṛjvāgatamiti proktamadvajau madhyasūtrataḥ |
parivartatagulagaṃ sāvāvapyaṅguladvayam || 168 ||
[Analyze grammar]

tasmātsāvesta sārdhāṃkṣye tvaṅgule parivartanī |
bhittikaṃ proktaṃ parāvṛtte'pyayaṃ vidhiḥ || 169 ||
[Analyze grammar]

ṛjvāgatārdharjukasācisaṃjñādhyardhākṣapārśvāgatasaṃjñakāni |
teṣāṃ parāvṛttacatuṣṭyaṃ ca proktānyatho viṃśatirantarāṇi || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 79: ṛjvāgatādisthāna-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: