Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 71: citroddeśa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha citroddeśo nāmaikasaptatitamo'dhyāyaḥ |
atha priyaṃ vite'smābhirvinyāsaścitrakarmaṇaḥ |
citraṃ hi sarvaśilpānāṃ mukhaṃ lokasya ca priyam || 1 ||
[Analyze grammar]

pade pade vā kuḍye vā yathā citraṃ saṃ vacane |
vartayaḥ kṛtabandhāśca lekhāmānaṃ yathā bhavet || 2 ||
[Analyze grammar]

varṇagavyaktiyā yādṛgyādṛśo vartanākramaḥ |
nānonmānavidhiścaiva navasthāne vidhistathā || 3 ||
[Analyze grammar]

hastānāṃ yaśca vinyāso lakṣaṇanātrasaṃśaya |
divyānāṃ mānuṣāṇāṃ ca divyā sā mukhajanmanā || 4 ||
[Analyze grammar]

gaṇarakṣaḥkinnarāṇāṃ kubjavāmanayasteṣām |
vikalpākṛtimānāni rūpasaṃsthānameva ca || 5 ||
[Analyze grammar]

vṛkṣagulmalatāvallīvīrudhāṃ pāpakarmaṇām |
śūrāṇāṃ durvidhānāṃ ca dhanināṃ pṛthivībhṛtām || 6 ||
[Analyze grammar]

brāhmaṇānāṃ visāsoḍajātana krūrakarmaṇām |
mānināmatha raṅgopajīvināṃ cehraṅgakathyate || 7 ||
[Analyze grammar]

rūpalakṣaṇanaipathyaṃ satīnāṃ rājayoṣitām |
dāsīpravrajitāraṇḍāyativallīṣu lakṣaṇā || 8 ||
[Analyze grammar]

kanyānāmasaṃkāraṇāṃ ca vidhyānā gajavājinām |
makaravyālasiṃhānāṃ tathā yajñopayoginām || 9 ||
[Analyze grammar]

vinā rātrivibhāgasya ṛtūnāṃ cāpi lakṣaṇam |
atra yojyaṃ yāpyaṃbhra kathaṃ bhavati || 10 ||
[Analyze grammar]

pravibhāgasya devānāṃ rekhāṇāṃ cāpi lakṣaṇam |
lakṣaṇaṃ pañcabhūtānāṃ teṣāmārambha eva ca || 11 ||
[Analyze grammar]

vṛkādīnāṃ vihaṅgānāṃ sarveṣāṃ jalavāsinām |
citranyāsavidhānasya brūmaḥ samprati lakṣaṇam || 12 ||
[Analyze grammar]

karmaṇa karmā karame yasmāccitrakarmaṇi vartate |
tasyāṅgānyabhidhīyante tena sarvāni vistarāt || 13 ||
[Analyze grammar]

vartikā prathamaṃ teṣāṃ dvitīyaṃ bhūmibandhanam |
lekhyaṃ tṛtīyaṃ syād rekhākarmāṇi vartatemiha lakṣaṇam || 14 ||
[Analyze grammar]

pañcamaṃ karṣakarmacca ṣāṣṭhaṃ syād vartanākramaḥ |
saptamaṃ lekhanaṃ lekhakaraṇaṃ dvicakarma tathāṣṭamam || 15 ||
[Analyze grammar]

saṅgraho'yamiti caiva karmaṇaḥ |
sūtriti tadanukrameṇā thaḥ |
bhāvayenna khalu mohametyasau |
citrakarmaṇi kṛtī ca jāyate || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 71: citroddeśa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: