Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 55: mervādiṣoḍaśaprāsādādi-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mervādiṣoḍaśaprāsādādilakṣaṇaṃ nāma pañcapañcāśo'dhyāyaḥ |
prāmādānāmato lakṣma ṣoḍaśānāṃ viśeṣataḥ |
jyeṣṭhamadhyakaniṣṭhānāṃ yathāvadabhidadhmahe || 1 ||
[Analyze grammar]

vibhajyate yathā yena prāgaścordhva vidhīyate |
yāvadyasya pramāṇaṃ tu tathā tattasya kathyate || 2 ||
[Analyze grammar]

meruḥ prāsādarājaśca kailāsaśca harapriyaḥ |
sarvatobhadra kaścaiva vimānacchadanandanau || 3 ||
[Analyze grammar]

svastiko muktakoṇaśca śrīvatso haṃsasaṃjñitaḥ |
rucakro vardhamānaśca garuḍaśca gajastathā || 4 ||
[Analyze grammar]

mṛgarājaśca padmaśca valabhī ceti te smṛtāḥ |
na trayastriṃśato'dhastānnāpi pañcāśataḥ parā || 5 ||
[Analyze grammar]

saṅkhyā bhavati hastānāṃ meroriti purāvidaḥ |
vibhajya daśadhā kṣetraṃ śṛṅgaṃ kuryād dvibhāgikam || 6 ||
[Analyze grammar]

kṛtvā ṣaḍbhāgikaṃ madhyaṃ nirgamastatra dīyate |
bhāgasya ṣoḍaśāṃśena vidheyaṃ salilāntaram || 7 ||
[Analyze grammar]

padaiḥ ṣoḍaśabhirgarbhe vidheyā cāsya vistṛtiḥ |
prāsādabhitti padikā padavistṛtamantaram || 8 ||
[Analyze grammar]

padikā bāhyabhittiḥ syādityeṣa sa tadā smṛtaḥ |
dvipado vedikābandho jaṅghā pañcapadodayā || 9 ||
[Analyze grammar]

padārdhena padārdhena mekhalāntarapatrake |
śṛṅgocchritistribhirbhāgairnavabhiḥ śikharocchritiḥ || 10 ||
[Analyze grammar]

śikharasyāsya kartavyāstajjñaiḥ ṣoḍaśa bhūmikāḥ |
skandhaoṃ'śairvistṛtaḥ ṣaḍbhiraṃśenocchritamaṇḍakam || 11 ||
[Analyze grammar]

grīvā vaṃśocchritā kāryā śikharasyādivistṛtau |
ṣaḍguṇenaiva sūtreṇa veṇukośaṃ samālikhet || 12 ||
[Analyze grammar]

vistṛterapi bhadrā yāḥ kuryāddviguṇamucchrayam |
kumbhaṃ bhāgena kurvīta prāsādeṣvakhileṣvapi || 13 ||
[Analyze grammar]

evameṣa catuḥśṛṅgaścaturdvāropaśobhitaḥ |
merurmerūpamaḥ kāryo vāñchatā śubhamātmanaḥ || 14 ||
[Analyze grammar]

sarvasvarṇamayaṃ meruṃ yaddattvā puṇyamāpnuyāt |
tamiṣṭakāśailamayaṃ kṛtvā tadadhikaṃ bhajet || 15 ||
[Analyze grammar]

meruḥ |
caturaśrīkṛte kṣetre saptaviṃśatipāṇikam |
daśadhā vibhajetsa syātkailāsaḥ puṇyavardhanaḥ || 16 ||
[Analyze grammar]

brahmakoṣṭhagato garbhaḥ śeṣaṃ bhittyandhakārikā |
caturbhāgaṃ bhavedbhadraṃ mūlakarṇau tribhāgikau || 17 ||
[Analyze grammar]

saptabhāgocchritā jaṅghā mekhalā cārdhabhāgikā |
bhāgenāntarapatraṃ syādbhāgenāṇḍakamucchritam || 18 ||
[Analyze grammar]

grīvāgrabhāgamutsedhācchikharaṃ daśakocchritam |
ardhaṣaṣṭhāṃśavistāraḥ skandhaḥ kailāsasaṃjñite || 19 ||
[Analyze grammar]

asminnantarapatre tu sūtraṃ dattvā sutāḍitam |
triguṇena likhettena veṇukośaṃ manoramam || 20 ||
[Analyze grammar]

aṣṭabhūmyucchrayaḥ śrīmān mañjaryā ca virājitaḥ |
ucchrayaścāsya kartavyo dviguṇaḥ śriyamicchatā || 21 ||
[Analyze grammar]

kāryaṃ ṣaḍbhūmikaṃ cāsya bhadraṃ bhāgārdhanirgatam |
pākaḥ siṃhakarṇasyuḥ samāptirnāyakena ca || 22 ||
[Analyze grammar]

kailāsa eṣa kathito viśeṣeṇa harapriyaḥ |
kailāsaḥ |
idānīṃ sarvatobhadraḥ prāsādaḥ parikīrtyate || 23 ||
[Analyze grammar]

sa syāt ṣaḍviṃśatiṃ hastān paramaḥ parimāṇataḥ |
jaṭharaṃ bāhyasīmā ca bhittayo hyandhakārikāḥ || 24 ||
[Analyze grammar]

jaṅghotsedhaśca karṇau ca yathā merostathā smṛtāḥ |
tathaiva bhadra vistāraiḥ kāryo bhāgārdhanirgataḥ || 25 ||
[Analyze grammar]

rathikaikā caturbhāgā tataḥ sārdhadvibhāgikā |
tāsāṃ parasparaṃ jñeyo bhāgabhāgaṃ vidhīyate || 26 ||
[Analyze grammar]

ṣaḍbhāgāt vistṛtaṃ kāryaṃ śikharaṃ saptamocchritam |
ṣaḍbhirdaśabhirbhāgaiḥ syānmūlajā skandhavistṛtiḥ || 27 ||
[Analyze grammar]

grīvārdhabhāgamutsedhādaṇḍakaṃ bhāgamucchritam |
mūlasūtrānusāreṇa cchedaḥ saṃyujyate yathā || 28 ||
[Analyze grammar]

asya rekhā tathā kāryā sarvaśreyaḥprasādhanī |
merorasya ca śṛṅgāṇi siṃhakarṇairvibhūṣayet || 29 ||
[Analyze grammar]

mañjarīṃ padmakośāgratulyāṃ sarvatra kārayet |
jayaṃ lakṣmīṃ yaśaḥ kīrttiṃ sarvāṇīṣṭaphalāni ca || 30 ||
[Analyze grammar]

karoti sarvato bhadraṃ sarvatobhadra kaḥ kṛtaḥ |
sarvatobhadraḥ |
caturaśrīkṛte kṣetre vibhāgaśatabhājite || 31 ||
[Analyze grammar]

vimānaṃ vibhajet prājñaḥ śreyaḥpuṣṭisukhāvaham |
bhadrai ścaturbhistatkuryātkarṇaprāggrīvakaistathā || 32 ||
[Analyze grammar]

pañcabhūmirbhavatyeṣa yadi vā trividhā bhavet |
hastāstriṃśadbhavejjyeṣṭho madhyamaḥ pañcaviṃśatiḥ || 33 ||
[Analyze grammar]

syāḍekaviṃśatirhastātkanīyān ṣoḍaśāthavā |
jātiśuddho bhavedeko mañjaryā vai paro bhavet || 34 ||
[Analyze grammar]

miśrako'nyo vimānānāmiti saṃkhyā tridhoditā |
jyeṣṭho miśrakanirmāṇaḥ sa ca kaulāśabhadra kṛt || 35 ||
[Analyze grammar]

madhyamo jātiśuddhaḥ syātkanīyān mañjarīyutaḥ |
pañcabhāgayutaṃ bhadraṃ vistareṇa prakīrtitam || 36 ||
[Analyze grammar]

karṇaprāggrīvavistāraḥ kartavyo bhāgasaṃmitaḥ |
bhāgārdhaṃ kṣobhaṇe kāryaṃ talipaṃ tajhalāntaraṃ || 37 ||
[Analyze grammar]

guptakarṇaṃ tu kartavyaṃ yadicchellakṣaṇānvitam |
tasmādbhadra sya niṣkaṃśaṃ bhāgenaikena kārayet || 38 ||
[Analyze grammar]

miśrakasya caturbhāgaṃ bhadraṃ kuryādvicakṣaṇaḥ |
pañcabhāgocchritā jaṅghā khurapiṇḍakayā saha || 39 ||
[Analyze grammar]

dvibhā rathikā kāryā bhūmiḥ syāccaturaṃśakā |
dvitīyārdhāṃśahīnā ca tṛtīyā bhūmiriṣyate || 40 ||
[Analyze grammar]

caturthe tu tribhirbhāgairardhahīnā tu pañcamī |
udayo bhūmikāyā yaḥ kūṭaṃ kuryāttadardhataḥ || 41 ||
[Analyze grammar]

ardhena kumbhikāṃ kuryāducchālakasamanvitām |
ūrdhvabhavastu pañcamyā vedikā bhāgamucchritā || 42 ||
[Analyze grammar]

ghaṇṭā ṣaḍbhāgavistārā kāryā bhāgadvayocchritā |
ghaṇṭotsedhaṃ tribhirbhāgairvibhajettadanantaram || 43 ||
[Analyze grammar]

bhāgikāni prakurvīta kaṇṭhagrīvāṇḍakāni ca |
bhāgaṃ kaṇṭhapradeśaḥ syāddaṇḍikāyāḥ samucchritiḥ || 44 ||
[Analyze grammar]

ghaṇṭārdhena vidhātavyā dvibhāgā kalaśocchritiḥ |
sūrasenādikaṃ sarvaṃ kartavyaṃ pūrvavattathā || 45 ||
[Analyze grammar]

bhadraṃ manoramaiśceha siṃhakarṇairvibhūṣayet |
pañcavyāsena sūtreṇa padmakośaṃ samālikhet || 46 ||
[Analyze grammar]

latātayo bhavedeṣāṃ latābhistaṃ prakalpayet |
miśrako miśritairaṅgaiḥ śuddha syādbhūmikānvitaḥ || 47 ||
[Analyze grammar]

vimānaḥ |
nandanasya bhavetsīmā dvātriṃśaddhastanirmitaḥ |
aṣṭāṣṭakavibhāgena catuḥṣaṣṭipado hi saḥ || 48 ||
[Analyze grammar]

bhāgaiścaturbhirgarbho'sya śeṣaṃ bhittyandhakārikā |
bhadraṃ garbhasamaṃ kāryaṃ tadūrdhvenāsya nirgamaḥ || 49 ||
[Analyze grammar]

dvau rathau pārśvato bhūyaḥ sarvataḥ karṇasūtrataḥ |
pañcabhāgocchritā jaṅghā mekhalā bhāgasaṃmitā || 50 ||
[Analyze grammar]

ṣaḍbhamireṣa bhūmiḥ syādekaikā dvādaśāṃśakā |
rekhāskandhāṇḍakādīnāṃ kailāse samākṛtiḥ || 51 ||
[Analyze grammar]

nandano nandayatyeṣa samṛddhā hanti cāpadaḥ |
nandanaḥ |
caturaśrīkṛte kṣetre pañcaviṃśati hastake || 52 ||
[Analyze grammar]

sūtrapātaṃ tataḥ kuryātkarmāyatamukhāyatam |
tataḥ sīmārdhasūtreṇa samyagvṛttaṃ samālikhet || 53 ||
[Analyze grammar]

tatastadaṣṭāviṃśatyā bhajedbhāgairyathāpadam |
nirmāpaye śālārdhena diksūtrasaṃśritāḥ || 54 ||
[Analyze grammar]

tāsāṃ tu madhyagāḥ kāryā ekaikasya rathāstrayaḥ |
anye cārdharathāḥ kāryāḥ śālākarṇasamāśritāḥ || 55 ||
[Analyze grammar]

bhāgaṣaṭkocchritā jaṅghā bhāgārdhena tu mekhalāḥ |
bhāgenāntarapatraṃ syādbhāgaṃ codvṛttamaṇḍakam || 56 ||
[Analyze grammar]

ardhabhāgocchritā jīvā viṣkambhena catuṣpadām |
śikharasyocchrayo bhāgairekādaśabhiriṣyate || 57 ||
[Analyze grammar]

sarveṣāmeva latinā mātridhā dviguṇo hi saḥ |
vistārāddviguṇaṃ sūtraṃ skandhādyaṃ cāpi ṣaḍguṇam || 58 ||
[Analyze grammar]

suttānitaṃ samākṛṣya padmakośaṃ samālikhet |
sa pañcaviṃśatirhastā jyeṣṭhaḥ ṣoḍaśa madhyamaḥ || 59 ||
[Analyze grammar]

kanīyān dvādaśakaracchasyo vijānatā |
jyeṣṭhasya bhāgasaṃkhyeyametadardhena madhyamaḥ || 60 ||
[Analyze grammar]

madhyamasya tathārdhena kanīyān bhāgasaṃkhyayā |
bhāgaṣaṭkamitā jaṅghā jyeṣṭhasya parikīrtitā || 61 ||
[Analyze grammar]

saptabhāgocchritā sā syānmadhyame sakanīyasi |
sarveṣāṃ latināmeṣa kṣetreṇa vidhirīritaḥ || 62 ||
[Analyze grammar]

svastiko'yaṃ samākhyātaḥ svastiśreyaskaro nṛṇām |
svastikaḥ |
idānīṃ muktākoṇasya sūkṣma brūmaḥ sa tu tridhā || 63 ||
[Analyze grammar]

ṣoḍaśa dvādaśāṣṭau ca hastasaṃkhyā parasya ca |
jyeṣṭhaḥ ṣoḍaśabhirbhāgairmadhyo dvādaśabhirbhavet || 64 ||
[Analyze grammar]

kanīyānaṣṭabhiḥ proktaḥ prāsādo muktakoṇakaḥ |
muktakoṇasvastikayoridamevāntaraṃ bhavet || 65 ||
[Analyze grammar]

svastiko vartulastatra caturaśro'paraḥ smṛtaḥ |
pañcabhāgonnatā jaṅghā dvau bhāgau rathikā bhavet || 66 ||
[Analyze grammar]

bhāgaiścaturbhiḥ kartavyā dvitīyā tasya bhūmikā |
yeṣāstvardhārdhabhāgena vidheyāstasya bhūmikāḥ || 67 ||
[Analyze grammar]

vidhāya navadhā garbhestaistryodaśabhirbhavet |
jaṅghāpādonapañcāśairādyaikaḥṣpaṇikā bhavet || 68 ||
[Analyze grammar]

muktakoṇaḥ |
vistāraṃ daśadhā kṛtvā ṣaḍbhāgaṃ madhyamālikhet |
karṇā dvirbhāgiko madhyaṃ caturdhā vibhajetpunaḥ || 69 ||
[Analyze grammar]

tadvanmadhye kṛtau dvyaṃśau bhāgikau vāmadakṣiṇau |
aṅgulīkarasaṃkhyātairvidheyo rathanirgamaḥ || 70 ||
[Analyze grammar]

prāggrīvairvikaṭaiḥ svaṣṭaiḥ stambhaiḥ sadbhūpakarmabhiḥ |
evaṃ guṇasamāyuktaḥ śrīvatsaḥ sukhado bhavet || 71 ||
[Analyze grammar]

dvyaṅgulaṃ tryaṅgulaṃ vāpi caturaṅgulameva ca |
udakāntarakaṃ kāryaṃ śrīvatso nandanopi ca || 72 ||
[Analyze grammar]

śrīvatsaḥ |
vistārairdaśadhā bhaktaiḥ ṣaḍbhāmañjarī bhavet |
sarvatobhadra vanmūlakarṇāvasya dvibhāgikau || 73 ||
[Analyze grammar]

udakāntaramanyasya śrīvatsasyeva kalpayet |
haṃso'yaṃ kīrtitaḥ samyak śubhado lakṣaṇānvitaḥ || 74 ||
[Analyze grammar]

haṃsaḥ |
rucako'pyevameva syādudakāntaravarjitām |
bhittayaścaturaṃśena garbho vyāsārdhasaṃmataḥ || 75 ||
[Analyze grammar]

rucakaḥ |
caturaśrīkṛte kṣetre vibhajeddaśabhiḥ padaiḥ |
vidadhyādardhamānākhyaṃ tatra bhrāntamanukramāt || 76 ||
[Analyze grammar]

bhadra sya ca bhavedbhāgaiścaturbhiḥ parivistṛtam |
ekenaikena bhāgena dvau rathau vāmadakṣiṇau || 77 ||
[Analyze grammar]

dvibhāgavistṛtau karṇau nirgamaḥ syātkarāṅgulaiḥ |
vardhamānaḥ kriyāyukto yaśolakṣmīṃ vivardhayet || 78 ||
[Analyze grammar]

racako vardhamāno vā śrīvatso haṃsa eva ca |
ya eko rocate teṣu nyasettaṃ garuḍe sudhīḥ || 79 ||
[Analyze grammar]

pakṣāvetasya kartavyau prāsādārdhavinirgamau |
nāsikāṃ vainateyasya trigarbhāṃ kārayedapi || 80 ||
[Analyze grammar]

garuḍaḥ |
catuḥṣaṣṭipade kṣetre prāsādaṃ vibhajecchubham |
kṣetrārdhena ca sūtreṇa pṛṣṭhato vṛttamālikhet || 81 ||
[Analyze grammar]

bhāgaiścaturbhirjaṃṅghāsya mekhalācārdhabhāgikā |
purataḥ sūrasoyaṃ pṛṣṭhataśca gajākṛtiḥ || 82 ||
[Analyze grammar]

gajaḥ |
catuḥṣaṣṭipadaḥ siṃho bhadraṃ bhāgacatuṣṭayam |
dvyaṃśakau mūlakarṇau ca garbhaḥ ṣoḍaśabhiḥ padaiḥ || 83 ||
[Analyze grammar]

vistārārdhe bhavejjaṅghā mekhalā padikā bhavet |
ekaikā rathikā cāsya bhavedbhāgatrayocchritā || 84 ||
[Analyze grammar]

sarvatobhadra vaccāsyā rekhāgrīvāṇḍakādikam |
siṃhākrāntaistathā bhadraiḥ prāsādaḥ siṃha ucyate || 85 ||
[Analyze grammar]

vikramārjavaśīlānāṃ prāsādo'yaṃ śubhāvahaḥ |
siṃhaḥ |
padmasya hastasaṃkhyā syāt ṣoḍaśa dvādaśāthavā || 86 ||
[Analyze grammar]

vartulaḥ sa ca kartavyaḥ sūtraṃ tu svastike yathā |
sarve rathāḥ smṛtāḥ padmapatrākṛtimanoramāḥ || 87 ||
[Analyze grammar]

udakāntarakaṃ kuryācchreyase nandane yathā |
padmakaḥ |
svastikasya yathā pūrvaṃ kathitaṃ mānalakṣaṇam || 88 ||
[Analyze grammar]

tenaiva lakṣalitaḥ sarvo vidadhīta vicakṣaṇaḥ |
yathāmūlavibhaktastu latiṣu svastikādiṣu || 89 ||
[Analyze grammar]

yathāskandhavibhāgo'pi rekhāmadhyavibhāgataḥ |
svastikāṅko vidhātavyaḥ śukanāśocchayācchubhaḥ || 90 ||
[Analyze grammar]

prāsādānāṃ sa bhāgaiḥ syātsaptabhirvihitaḥ śriye |
vimāne sa dharātryaṃśanyūnaḥ kāryo vipaścitā || 91 ||
[Analyze grammar]

kailāso ca turaṃśonā vidhenā śukanāsikā |
sarvatobhadra siṃhākhyau merūṇāṃ tu viśeṣataḥ || 92 ||
[Analyze grammar]

ṣaḍbhirbhāgairvinā kāryā śukanāsā vijānatā |
prāsādoccena sandhāro vimānādyāḥ prakīrtitāḥ || 93 ||
[Analyze grammar]

vistārārdhena tadgarbho yaccheṣaṃ tena bhittayaḥ |
prāsādajaṅghocchreyeṇa tulyo garbhatulodayaḥ || 94 ||
[Analyze grammar]

sabhittirgarbhatulyaḥ syātsandhāreṣu tulodayaḥ |
sa vidheyaḥ punarvyāsādyadi vā kiñcidunnataḥ || 95 ||
[Analyze grammar]

mūlasūtraṃ tu daśadhā --- samālikhet |
garbhasūtraṃ pratiṣṭāpya siṃhakarṇaṃ prakalpayet || 96 ||
[Analyze grammar]

sārdhabhāgena sūtreṇa madhyamasya samālikhet |
uro dvibhāgatulyaṃ tu mastakaṃ bhāgamucchritam || 97 ||
[Analyze grammar]

ardhena vocchrayastasyāḥ pakṣocchrāyā dvibhāgikāḥ |
uro ca sīmānte sūtreṇacchandamādiśet || 98 ||
[Analyze grammar]

navadhā daśadhā caiva siṃhakarmāvubhau smṛtau |
ekaṣaḍvistṛto bhāgā udayāt pañcabhāgikaḥ || 99 ||
[Analyze grammar]

sūraseno dvitīyastu svātsamodayavistṛtiḥ |
udayātsārdhavistīrṇaṃ siṃhakarṇastrisaṃkulā || 100 ||
[Analyze grammar]

kāmalān mallakāṃścānyān siṃhakarṇāt pralopayet |
prāsādānāṃ hi sarveṣāṃ sarvametadvibhūṣaṇam || 101 ||
[Analyze grammar]

yasya yatrocitaṃ sthānaṃ tattatra viniveśayet |
nirmitau valabhestiryaksūtraṃ kurvīta saptadhā || 102 ||
[Analyze grammar]

pañcabhāgāṃśca mukhatastenaivāṃśena kalpayet |
mekhalāntarapatre ca jambhākumbhakameva ca || 103 ||
[Analyze grammar]

pañcabhāgocchritaṃ kuryāttadvacchikharamucchritam |
kīrtitāni vimānāniyānyeva suravartmani || 104 ||
[Analyze grammar]

tānyeva sthāvaratvena prāsādā iti viśrutāḥ |
maheśvarasya kailāso viṣṇostu garuḍābhidhaḥ || 105 ||
[Analyze grammar]

kāryaḥ prajāpateḥ padmo gaṇanāthasya ca dvipaḥ |
na khalvete'nyadevānāṃ vidhātumucitāḥ smṛtāḥ || 106 ||
[Analyze grammar]

yastu triviṣṭapaḥ sa syātsarvadevaniketanaḥ |
asmāttu ye'nye prāsādāḥ smṛtāste'nekarūpiṇaḥ || 107 ||
[Analyze grammar]

sarveṣāmeva devānāmabhedena bhavanti te |
jagatyāṃ vistaraḥ kāryaḥ prāsādocchrayasaṃmitaḥ || 108 ||
[Analyze grammar]

garbhordhenocchrayastasyāḥ śubhadaḥ parikīrtitaḥ |
maṇḍapasya ṣaḍaṃśārdho pañcamāṃśādatha smṛtaḥ || 109 ||
[Analyze grammar]

karṇaprāsādakāḥ kāryāḥ prāsādasya tribhāgataḥ |
pūrvāparamukhāḥ kāryā ete yāmyottarānanāḥ || 110 ||
[Analyze grammar]

aindre yāmye vāruṇe ca kaubere ca yathākramam |
digbhāgeṣu caturṣveṣu valabhīṃ viniveśayet || 111 ||
[Analyze grammar]

garbhavistāravistīrṇāṃ dvau tribhāgau mukhāyatām |
iti bāhyaparīvāre jaṅghā prāsādamānataḥ || 112 ||
[Analyze grammar]

tīryaṃgāyatamāropya sūtraṃ garbheṇa maṇḍape |
gurukakṣo'tha kartavyā gavākṣastambhasaṃyutāḥ || 113 ||
[Analyze grammar]

prāsādavistarātkāryo dviguṇo maṇḍapaḥ sadā |
maṇḍapasyasavistārājagatī dviguṇā bahiḥ || 114 ||
[Analyze grammar]

karṇaprāsādakāḥ kāryāḥ prāsādasyārdhato'pi vā |
teṣāmadhyardhataḥ kuryādvalabhīnāṃ niveśanam || 115 ||
[Analyze grammar]

anena kramayogena bāhyādbāhyaṃ susaṃvṛtam |
yadā hi śobhate rājā keyūrāṅgadakuṇḍalaiḥ || 116 ||
[Analyze grammar]

tathā prāsādarājo'yaṃ śobhate bhūṣaṇairnijaiḥ |
dhvāsyārhāsyātisaumyasya śrīkīrtivijayāvahaḥ || 117 ||
[Analyze grammar]

anena vidhinā nyastaḥ prāsādaḥ syātsadā nṛṇām |
ādityaṃ pūrvato nyasyetkumāraṃ pūrvadakṣiṇe || 118 ||
[Analyze grammar]

dakṣiṇe mātṛdevaistu gajāsyaṃ dakṣiṇopari |
vinyasedvāruṇe gaurī vāyavye'pi ca caṇḍikām || 119 ||
[Analyze grammar]

viṣṇuṃ kuberadigbhāge tathaiśānyāṃ maheśvaram |
anyeṣāmapi devānāṃ kathyate tu kramo'dhunā || 120 ||
[Analyze grammar]

tatraiśānyāṃ diśi nyasyedīśānaṃ lokanāyakam |
dānavānāṃ nihantāraṃ pūrvasyāmapi vāsavam || 121 ||
[Analyze grammar]

vaiśvānaraṃ tathāgneyyāṃ dharmarājaṃ ca dakṣiṇe |
nairṛtyāṃ nirṛtiṃ nyasyetpratīcyāṃ tu pracetasam || 122 ||
[Analyze grammar]

vāyuṃ vāyavyadigbhāge kuberamapi cottare |
aṣṭhau hyete mahātmāno lokapālāḥ prakīrtitāḥ || 123 ||
[Analyze grammar]

pālayanti jagatsarvaṃ svasvasthāne pratiṣṭhitāḥ |
purakarkaṭadurgeṣu grāmeṣu nagareṣu ca || 124 ||
[Analyze grammar]

krameṇānena vinyastāḥ syuḥ prajānāṃ sukhāvahāḥ |
na yatra devatābādhastatra dvāraṃ prakalpayet || 125 ||
[Analyze grammar]

prāsādasyānusāreṇa bhaved dvāraṃ śubhāvaham |
athātaḥ procyate samyagdvāramānamanukramāt || 126 ||
[Analyze grammar]

jyeṣṭhamadhyakaniṣṭhānāṃ dra vyaṃ stambhānusaṅgatam |
bhaveddvārāṃ prāsāde ṣoḍaśāṅgulam || 127 ||
[Analyze grammar]

dvikare dviguṇaṃ tat syāttrikare dvikaraṃ śubham |
catuṣkare catuḥṣaṣṭiraṅgulāni praśasyate || 128 ||
[Analyze grammar]

ata ūrdhvaṃ pratikaraṃ tryaṅgulā vṛddhiriṣyate |
dvārodayakaraistulyānyaṅgulāni niyojayet || 129 ||
[Analyze grammar]

ṣohyājayavānyālardha dhruvake caturaṅgule |
vistāro dviguṇastasya stambhapiṇḍaṃ sa eva hi || 130 ||
[Analyze grammar]

ekadvitricatuṣpañcaṣaṭsaptakakarāvadhi |
dvāravistārabhāgena stambhaḥ samyagvidhīyate || 131 ||
[Analyze grammar]

caturbhāgena kartavyā sīmāstambhaḥ pramāṇataḥ |
tathā stambhasya bāhulyāccaturbhāgavirbhāgavinā || 132 ||
[Analyze grammar]

bhāgau tatra kartavyau hīragrahaṇamucchritam |
bhāgatrayeṇa kartavyaḥ paṭṭasya ca samucchrayaḥ || 133 ||
[Analyze grammar]

bhāgenaikena nīsyātavyavistāraṃ bhatribhāgaracyakim |
paṭṭahaste vidhātavyamaṅguladvayanirgamam || 134 ||
[Analyze grammar]

---ḍa---stāraḥ stambhatulyaḥ praśasyate |
ekaikamaṅgulaṃ paṭṭapārśvayoradhikastataḥ || 135 ||
[Analyze grammar]

paṭṭadasya vistāraḥ kāryañcaturbhāgavibhājitaḥ |
bhāgenaihkena cotsedhastulādhāraṇamiṣyate || 136 ||
[Analyze grammar]

tulādhāraṇakotsedhāccaturbhāgavibhājitāt |
bhāgamekaṃ parityajya piṇḍastasya vidhīyate || 137 ||
[Analyze grammar]

mātrāhīnā bhavenmeḍhyāṃ tāvannyasyecchalāntale |
dvau bhāgau mūlabhāgena jayantīpiṇḍavistarau || 138 ||
[Analyze grammar]

iti hīragrahādīnāṃ samāsāllakṣmakīrtanam |
pañcāṃśābhyadhikaṃ stambhavistārasthena kumbhikā || 139 ||
[Analyze grammar]

kurvīta stambhataḥ sārdhā garga kumbhasya vistṛtīḥ |
athavā stambhakarṇena stambhāgradviguṇā kvacit || 140 ||
[Analyze grammar]

pādonastambhavistārādagrakumbhe samucchritiḥ |
stambhavistārakarṇādvā yadvā piṇḍo'grakumbhake || 141 ||
[Analyze grammar]

tasya bhāgān pravakṣyāmo yathākumbhaṃ sa yujyate |
vibhakto'tra tridhā piṇḍo bhāgenaikena puttalī || 142 ||
[Analyze grammar]

caturbhistasya madhyasya padmaṃ samālikhet |
ucchāle pañcadhā bhakte tribhirāvartanaṃ --- || 143 ||
[Analyze grammar]

vartanaṃ yoṣavyetkiñcinna ca khalvaṃ samācaret |
vartane kumbhakumbhau tu sūtraṃ dattvā sutānitam || 144 ||
[Analyze grammar]

padmānālāsamā sa syānna bhavetpaṅkivarjitā |
navādhoccāhā lake bhakte vīragaṇḍastu bhāgikaḥ || 145 ||
[Analyze grammar]

ekenaikena bhāgena vidheyā paṭṭikaṭṭikā |
dhvasaṃchākāla kartavyaṃ bhāgadvitayasaṃmitam || 146 ||
[Analyze grammar]

talakumbhakapiṇḍaṃ tu pañcadhā pravibhājayet |
bhāgenaikena padmaṃ syādbhāgena kalaśaṃ likhet || 147 ||
[Analyze grammar]

dvābhyāṃ samālikhet kumbhaṃ bhāgenaikena paṭṭikām |
vartamānā catrā kāryā śobhā syādasya yāvataḥ || 148 ||
[Analyze grammar]

eṣa kumbhakramaḥ proktaḥ stambhapāde vyavasthitaḥ |
talapaṭṭasya piṇḍastu bhāgapaṭṭasamo bhavet || 149 ||
[Analyze grammar]

dra vyeṣvatra hi sarveṣu samyakśobhā vivakṣitā |
nyūnātiriktamapyasmānmāneṣvaṅgulamācaret || 150 ||
[Analyze grammar]

dvārāmudayavistāro dra vyasaṃsthānameva ca |
pūrvameva yathoddiṣṭaṃ tathā sarvamanusmaret || 151 ||
[Analyze grammar]

piṇḍena ta mūlaśākhāyā dvitīyā pa vidhīyate |
sapāyate sapādana pratyayadenātha sārdhanarūpaśākhā praśasyate || 152 ||
[Analyze grammar]

ardhena mūlaśākhāḥ samā caiva bāhyaśākhā śākhāṃ prakalpayet |
ūrdhvapañcamaśākhāyā saptamī navamī ca sā || 153 ||
[Analyze grammar]

rūpaśā --- syānna nyūnā nādhikāpi ca |
vistarārdhaṃ tu kartavyaḥ sarvāsāmeva nirgamaḥ || 154 ||
[Analyze grammar]

śākhāvistāravistīrṇāttaraṅgāni kārayet |
sārdhena dhruvaśākhānāṃ piṇḍenodumbarodayaḥ || 155 ||
[Analyze grammar]

udumbarasya piṇḍena siṃhavakrāṇi kārayet |
tadardhaṃ vilasandhiḥ syāttatsamā bhūmiraṅgikā || 156 ||
[Analyze grammar]

talanyāsasamaḥ paṭṭaḥ piṇḍapūrvavyavasthitaḥ |
kūṭākārairvicitraiśca śobhanai rūpakarmabhiḥ || 157 ||
[Analyze grammar]

patrajātairanekaiśca kaṇṭhaṃ kuryādyathepsitam |
pācakaḥ kaṭutīkṣṇādyairanusārarasairyathā || 158 ||
[Analyze grammar]

anvīkṣya vipacettadvatsthapatiḥ sarvamācaret |
yaduktaṃ yadanuktaṃ ca tatsamagramapi sphuṭam || 159 ||
[Analyze grammar]

yuktaṃ samālocya yathāśobhaṃ samācaret |
ārabhya meroriti ṣoḍaśaite prāsādamukhyāḥ kathitā yathāvat |
saṃkṣepato lakṣma tathā jagatyāṃ dvārādisambandhi ca dārumānam || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 55: mervādiṣoḍaśaprāsādādi-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: