Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 54: prāsādadvāramānādi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha prāsādadvāramānādi nāma catuṣpañcāśo'dhyāyaḥ |
idānīmabhidhāsyāmaḥ prāsādānāṃ yathākramam |
dra vyeṣūdayavistāraṃ bāhalyaṃ paridhiṃ tathā || 1 ||
[Analyze grammar]

prāsādabhāgikotsedhaṃ prāsādadvāramiṣyate |
satryaṃ śocchritaṃ vāpi sārdhāṃśocchrayameva vā || 2 ||
[Analyze grammar]

svīyasvīyodayādardhavistāraṃ ca tadiṣyate |
vistṛtirbhāgaturyāṃśāt pedyāyāḥ sthaulyamardhataḥ || 3 ||
[Analyze grammar]

pedyābāhalyavistīrṇā śākhā bhavati mānataḥ |
uttarāṅgāni kurvīta pedyāśākhāsamāni tu || 4 ||
[Analyze grammar]

sapādapedyāvistārā rūpaśākhā vidhīyate |
rūpaśākhānvitaḥ kāryaḥ pīṭhabandhastathopari || 5 ||
[Analyze grammar]

vṛttaṃ kāryamadhovṛtte patrakaiśca nirantaram |
stambhācca dviguṇavyāsaṃ bharaṇaṃ bhūṣaṇānvitam || 6 ||
[Analyze grammar]

rūpaśākhāsamaṃ tacca kartavyamatisundaram |
ūrdhve samantāccāṣṭāṃśamātre taccaturaśrakam || 7 ||
[Analyze grammar]

tadūrdhvaṃ bharaṇocchrāyaḥ syātpādonasamucchritiḥ |
kapotaścāpyadhaśśīrṣagarbhaḥ sa ca vidhīyate || 8 ||
[Analyze grammar]

sarathālayapatro vā svodayārdhavinirgamaḥ |
tasyopariṣṭātkartavyaṃ syāducchālayapatrakam || 9 ||
[Analyze grammar]

rathikā vidhātavyā dvayorapyucchritistayoḥ |
sārdhapramāṇabharaṇādbhūṣā syātpuṣpakādibhiḥ || 10 ||
[Analyze grammar]

rūpakairvā yathāśobhaṃ stabhikābhiśca sarvataḥ |
kaṇṭakoyatribhāgona kūṭākāraṃ bhavedataḥ || 11 ||
[Analyze grammar]

vibhūṣitaṃ siṃhacakrairhastituṇḍairathāpi vā |
kapotādi vidhātavyamantare rūpaśākhayoḥ || 12 ||
[Analyze grammar]

kāryaṃ viṣamasaṃkhyaṃ ca sarvametadvicakṣaṇaiḥ |
tasmādbahirvidhātavyā sarvataḥ parimaṇḍalī || 13 ||
[Analyze grammar]

antyaśākhāsamā sā ca pramāṇena vidhīyate |
tasyāṃ saadvāraśākhāyāṃ yaśaḥ padmapatrikāḥ || 14 ||
[Analyze grammar]

kāryātrā vācaśākhāyāstadvistārasamucchritāḥ |
bhavedadhastādardhena grīvāyā rasanā tathā || 15 ||
[Analyze grammar]

grīvayā sārdhayā tulyamantaraṃ patrakāṇyadhaḥ |
bhāgadvayaṃ prakurvīta jaṅghā tryaṃśā tato'pyadhaḥ || 16 ||
[Analyze grammar]

pedyāpiṇḍapramāṇena khalvaśākhā vidhīyate |
pedyāpiṇḍasamo bāhyaśākhānyāsaḥ prakīrtitaḥ || 17 ||
[Analyze grammar]

krameṇānena kartavyāḥ śākhāḥ svalpā yadṛcchayā |
na navabhyaḥ paraṃ kāryā dvāraśākhāḥ kathañcana || 18 ||
[Analyze grammar]

nirgamo vā praveśo vā vistāreṇa samanvitaḥ |
pedyāyā yadi vārdhena śākhānāṃ sa vidhīyate || 19 ||
[Analyze grammar]

sārdhapedyāpiṇḍasamaḥ piṇḍasyodumbaro bhavet |
talanyāsastadardhena bhūmiraṅgā ca tatsamāḥ || 20 ||
[Analyze grammar]

udumbarakapiṇḍasya mānātsiṃhamukhāni ca |
udumbarātpādahīnastulyo vābhyadhiko'thavā || 21 ||
[Analyze grammar]

paṭṭasya piṇḍastrividho vistārātstambhato'dhikaḥ |
bhāgapādasamastambho dvādaśāṃśaṃ prapīḍitaḥ || 22 ||
[Analyze grammar]

bhāgadvaye ca kartavyo rūpalakṣaṇasaṃyutaḥ |
catuṣṣaṣṭiprakāro'yaṃ nānārūpaprapañcataḥ || 23 ||
[Analyze grammar]

stambhavistāravistīrṇaṃ piṇḍe tatpādavarjitam |
vistārāttriguṇaṃ dairghyāddhīragrahaṇamiṣyate || 24 ||
[Analyze grammar]

praviṣṭau stambhamāne staḥ kumbhikotkālakau sadā |
talapaṭṭasamaṃ paṭṭamuttaraṃ parikalpayet || 25 ||
[Analyze grammar]

tīraṃ tasya tribhāgena samutsedhādvidhīyate |
kiñcidvinirgataṃ paṭṭādyathāśobhaṃ prakalpayet || 26 ||
[Analyze grammar]

ata ūrdhvaṃ yathāśobhaṃ kaṇṭhakenāsanena ca |
rathakaiścitrarūpaiśca kūṭāgāraiḥ satoraṇaiḥ || 27 ||
[Analyze grammar]

alinde maṇḍape vāpi catuṣke valabhīṣu vā |
vitānāni vicitrāṇi samutkṣiptatalāni ca || 28 ||
[Analyze grammar]

lakṣaṇena ca yuktāni vidadhīta yathocitam |
lumāḥ phalakavartībhiḥ kṛtāḥ samabhidadhmahe || 29 ||
[Analyze grammar]

utkṣiptānāṃ ca ye bhedā jāyante sarvavāstuṣu |
tumbinī lambinī helā śāntā kolā manoramā || 30 ||
[Analyze grammar]

ādhmātā ceti saptaitā nāmataḥ kathitā lumāḥ |
caturaśrīkṛte kṣetre kānte bhūmitale śubhe || 31 ||
[Analyze grammar]

sūtraṃ kṣetrasamaṃ kṛtvā karṇātkarṇaṃ vibhājayet |
vinyasyedgarbhasūtrāṇi tayormadhyagatāni ca || 32 ||
[Analyze grammar]

bhūyaścānyāni madhyeṣu sūtrāṇi viniveśayet |
madhye vṛttaṃ samālikhya tumbikā kamalopamā || 33 ||
[Analyze grammar]

kāryā bhāgīkṛtaṃ tatra vṛttaṃ kṣetre pravartayet |
sūtre sūtre tu piṇḍasthāṃ lumāṃ sūtreṇa vālikhet || 34 ||
[Analyze grammar]

lumāntareṣu sarveṣu vaikaṭyena ghuṣīkṛtam |
tayorantarayormadhye lumāmūle vikarkaram || 35 ||
[Analyze grammar]

dviguṇaṃ triguṇaṃ vā syāttataśca valinīṃ likhet |
vyāsārdhenodayaśceha kartavyastatra maṇḍale || 36 ||
[Analyze grammar]

sampātāttalasūtrāṇāṃ tumbikā ccordhvasūtritā |
udayastalasūtrasya tumbikāyāstathāntaram || 37 ||
[Analyze grammar]

pūrvasūtre lumāgreṣu kaṇṭakān kalpayed ṛjūn |
bahisthāneṣu cānteṣu lakṣaṃ kuryātsuniścitam || 38 ||
[Analyze grammar]

lakṣaṃ gṛhītvādhaḥsūtra ūrdhvasūtrāṇi lakṣayet |
udaye kaṇṭakasyānte tadvadevānusantatam || 39 ||
[Analyze grammar]

dāpayeduttaraṃ sūtraṃ lumānāṃ khalvakāni ca |
piṇḍavyāsaṃ valīnāṃ cāpyeṣu kṣobhaṇavistṛtī || 40 ||
[Analyze grammar]

lumā karṇagatā yā syādādhmātā sā prakīrtitā |
chede pravartitānyā syātkiñcidūnā manoramā || 41 ||
[Analyze grammar]

kolā tṛtīyā śānteti caturthī parikīrtitā |
helākhyā pañcamī ṣaṣṭhī lambinī nāmato lumā || 42 ||
[Analyze grammar]

saptamī tumbinītyetā māgasūtravinirgatāḥ |
etābhiḥ kārayetkolaṃ vitānaṃ nayanotsavam || 43 ||
[Analyze grammar]

kolāvilaṃ hastitālu cāṣṭapatraṃ śarāvakam |
nāgavīthīvitānaṃ ca puṣpakaṃ bhramarāvalī || 44 ||
[Analyze grammar]

haṃsapakṣaṃ karālaṃ ca vikaṭaṃ śaṅkhakuṭṭimam |
śaṅkhanābhiḥ sapuṣpaṃ ca śuktivṛttakameva ca || 45 ||
[Analyze grammar]

mandāraṃ kumudaṃ padmaṃ vikāsaṃ garuḍaprabham |
purohataṃ purārohaṃ vidyunmandārakaṃ tathā || 46 ||
[Analyze grammar]

etānyevaṃ vitānāni saṅkhyayā pañcaviṃśatiḥ |
eteṣāṃ rūpanirmāṇamadhunā saṃpracakṣmahe || 47 ||
[Analyze grammar]

samantāccaturaśre ca caturaśrāyate'thavā |
kṣetre vṛttīkṛte nābhyaikayā tatkolamucyate || 48 ||
[Analyze grammar]

caturaśre yadā kṣetre karṇasthāneṣu kṛtsnaśaḥ |
caturaśranibandhena caturaśranibandhane || 49 ||
[Analyze grammar]

valinī vikaṭākārā pūrvaṃ vṛttānyadhastathā |
bhramavṛttaṃ ca yanmadhye paraṃ tatrāparā lumāḥ || 50 ||
[Analyze grammar]

kriyante tumbikāḥ pañca yatra susthāḥ susaṃvṛtāḥ |
mārgra stale'dhaḥsūtrasya tadbhavennayanotsavam || 51 ||
[Analyze grammar]

kolāvilaṃ same kṣetra bhāgāṣṭakavibhājite |
madhye dvibhāge vilikhedvṛttaṃ tumbikayānvite || 52 ||
[Analyze grammar]

tatra bhramānte ca sūtre bhramān ṣoḍaśa kārayet |
ṛjūni yāni sūtrāṇi lumāstāḥ parikalpayet || 53 ||
[Analyze grammar]

yāni śeṣāṇi sūtrāṇi valinīstāḥ prakalpayet |
tumbinyāṃ kārayedvṛttaṃ gajatālukamucyate || 54 ||
[Analyze grammar]

aṣṭapatre catuṣṣaṣṭibhāgaṃ kṣetraṃ prakalpayet |
lumāsthāneṣu patrāṇi khaṇḍitānyantaraistathā || 55 ||
[Analyze grammar]

sampāṭeṣu samasteṣu tumbikāḥ sanniveśayet |
vṛttākāraṃ śarāvaṃ syādvinyāsaṃ ca dharaiśca tat || 56 ||
[Analyze grammar]

caturaśre'thavā vṛtte bhāgatrayavibhājite |
niveśayennāgabandhaṃ sampāte valisūtrayoḥ || 57 ||
[Analyze grammar]

vitānametatkathitaṃ yaścikīrṣati mānavaḥ |
ūrdhvatiryaggatairnālaiḥ kriyate yannirantaram || 58 ||
[Analyze grammar]

puṣpamālākulaṃ śrīmatpuṣpakaṃ tadudāhṛtam |
aśokapallavākīrṇalumābhramanibandhanam || 59 ||
[Analyze grammar]

caturaśrakriyāyuktaṃ sā proktā bhramarāvalī |
ādhmātā karṇamāyātā tumbikāsthānasaṃśrayā || 60 ||
[Analyze grammar]

tumbinī yatra madhye tu haṃsapakṣaṃ taducyate |
asyaiva pakṣe tu yadā sambadhyeta manoramā || 61 ||
[Analyze grammar]

tumbinī ca vipakṣeṣu karālaṃ tadudāhṛtam |
kolā lumā syādvikaṭe śaṅkhe śāntā prakīrtitā || 62 ||
[Analyze grammar]

śaṅkhanābhisamaṃ sūtraṃ tumbikāyāḥ pravartate |
sarveṣvapi lumāsthāneṣvekarekhānvitaṃ bhavet || 63 ||
[Analyze grammar]

śaṅkhanābhiriti proktaṃ vitānamidamuttamam |
etasyaiva lumāsthāne tumbikā padmakāvṛtā || 64 ||
[Analyze grammar]

valayairbhūṣitā yatsyātsapuṣpamiti tadviduḥ |
kṣetre vṛttāyatākāre kārayecchuktisaṃjñakam || 65 ||
[Analyze grammar]

vṛttākāre bhavetkṣetre vṛttaṃ valayakarmaṇā |
caturaśre same kṣetre yallumārdhalumardhate || 66 ||
[Analyze grammar]

vṛttakṣobhaṇabhaṅgāni tanmandārakamucyate |
kumudaṃ kumudasyeva lumākṣepādihārdhataḥ || 67 ||
[Analyze grammar]

padmake syādadhaḥkṣiptā vikāse madhyamā lumā |
garuḍe garuḍo madhye nāgābharaṇaśobhitaḥ || 68 ||
[Analyze grammar]

purogataṃ tadyadadho gatvā syādūrdhvagaṃ punaḥ |
adho gatvā purārohamūrdhvamūrdhvaṃ tatopyadhaḥ || 69 ||
[Analyze grammar]

vicitrakṣobhaṇākīrṇamante vṛttaṃ muhurmuhuḥ |
aṣṭabhiścāśribhirmadhye vidyunmandārakaṃ bhavet || 70 ||
[Analyze grammar]

mānonmānamatha brūmaḥ prāsādacchādyasaṃśrayam |
ardhenacchādyavistārasyordhve vaṃśaṃ prakalpayet || 71 ||
[Analyze grammar]

ayamardhodayaḥ prokta āvantyo nāmataḥ paraḥ |
tryaṃśenacchādyavistārasyodayo vāmano bhavet || 72 ||
[Analyze grammar]

vāmanāvantyayormadhye navadhā pravibhājayet |
bhāgottarodayātte'ṣṭau vāmanādudayāḥ smṛtāḥ || 73 ||
[Analyze grammar]

vātapatro'tha kauberaḥ śamanākhyastathāvalī |
haṃsapṛṣṭho mahābhogī nāradaḥ śambukastathā || 74 ||
[Analyze grammar]

vāmanaḥ prathamasteṣāmāvantyote daśetyamī |
chādyānāmatha vṛttānāmudayaḥ procyate'dhunā || 75 ||
[Analyze grammar]

talasūtrasamaṃ kṛtvā kuryāddvādaśadhodayam |
ṣaṣṭhādārabhya bhāgātsyuḥ sapta bhāgottarodayāḥ || 76 ||
[Analyze grammar]

kuberaśekharī candrī nāgaścātu gaṇādhipaḥ |
mukhyaścācchaḥ subhadra śca vṛtte saptodayāḥ smṛtāḥ || 77 ||
[Analyze grammar]

kṛtvā trikarkarapadaṃ lumāpṛṣṭhaṃ likhettataḥ |
bhāgārdhamadhikaṃ jñetre bhavecchādyakavartanā || 78 ||
[Analyze grammar]

bhāgārdhavardhite kṣetre talasūtrakramānvite |
lumāmādyāṃ likhedbhūyaḥ ṣaṭkrameṇātusantatam || 79 ||
[Analyze grammar]

rikṣā yathādvihastāya lumāyāḥ syādanantaram |
lumā tribhāgahīnena parivṛddhāṅgulena sā || 80 ||
[Analyze grammar]

tasyāścānantarā lakṣmyā sādhaṃ vṛddhāṅgulatrayam |
tryaṃśonaiḥ ṣaḍbhiraparā tryaṃśonairdaśabhiḥ parā || 81 ||
[Analyze grammar]

caturdaśabhiranyā syātsārdhairvṛddhā tato'ṅgulaiḥ |
viṃśatyaṅgulavṛddhā tu saptamī koṇasaṃśritā || 82 ||
[Analyze grammar]

krameṇānena mānāni lumānāṃ vṛddhihrāsayoḥ |
anupātena kāryāṇi cchādyakṣetrānusārataḥ || 83 ||
[Analyze grammar]

kuberavallarīcandrī pannagā gaṇanāyakaḥ |
mugdhā subhadre tyetāḥ syurlumākarmārdhamāditaḥ || 84 ||
[Analyze grammar]

etāsāṃ gaṇḍikāchedāścatvāraḥ parikīrtitāḥ |
ūrdhvastiryaggatistryaṃśastathārdhatryaṃśa eva ca || 85 ||
[Analyze grammar]

chādyakodayavistāraṃ tannirgamasamāyati |
kṛtvā ṣoḍhā bhajetkṣetraṃ vistārāyāmataḥ samam || 86 ||
[Analyze grammar]

tatrordhvadra vyamānenacchindyātprāgeva gaṇḍikām |
tasyāṃ chedānusāreṇa dāpayedeva lambakam || 87 ||
[Analyze grammar]

adhastādgaṇḍikāyāśca kaṇṭakāni prakalpayet |
avapātocchrayau jñātvā trīṇi sthānāni cihnayet || 88 ||
[Analyze grammar]

garbhe tathordhve prānte ca tṛtīyaṃ madhyatastayoḥ |
yatra sthāne sthitaṃ sūtraṃ spṛśati sthānakatraye || 89 ||
[Analyze grammar]

tasmātprasārya tatsūtraṃ bhramayetkarkaṭaṃ tataḥ |
lumārdhasyaivamupari saṃsthānamupajāyate || 90 ||
[Analyze grammar]

upari sthitena sūtreṇa tattulyenaiva karkaṭam |
prāntāvalambakasthāne bhramayetkhalvasiddhaye || 91 ||
[Analyze grammar]

prāgakṣe bhāgayugalāvacchinnaṃ phalake punaḥ |
kalpayetsamamevaiṣā lumāpārṣṇirnigadyate || 92 ||
[Analyze grammar]

śeṣāṃ lumāṃ tu dīrghāṃśaiścaturbhiḥ pravibhājayet |
caturdhātaḥ paraṃ tasyāḥ kartavyaṃ vṛttavartanam || 93 ||
[Analyze grammar]

ardhodaye lumocchrāyo vistārāṃśadvayonmitaḥ |
mūle'grataśca bhāgārdhamudayo'syā vidhīyate || 94 ||
[Analyze grammar]

adhaḥkṣetre sa vistārātsūtramālambya tadyathā |
vistārātsadṛśe kṣetre sārdhatadbhāgamāśritaḥ || 95 ||
[Analyze grammar]

lumāgrabhāgatryaṃśaṃ ca tayormadhyaṃ ca yatsthitam |
sūtraṃ spṛśettatra dhṛtvā karkaṭaṃ bhramayedbudhaḥ || 96 ||
[Analyze grammar]

bhāgabhāgottarakṣetrāpekṣayā catasṛṣvapi |
gaṇḍikāsu vidhātavyaṃ vidhivadvṛttavartanam || 97 ||
[Analyze grammar]

mūlāllumāyāḥ kṣetrasya pañcamāṃśatraye'thavā |
pṛthutvārdhe lumāpṛṣṭhalekhāvṛttadvayaṃ yathā || 98 ||
[Analyze grammar]

saṃpatatyevamālikhya śeṣaṃ pūrvavadācaret |
lumāyā mūlataḥ kṣetrasaptamāṃśacatuṣṭaye || 99 ||
[Analyze grammar]

pṛthutvārdhe lumāpṛṣṭhalekhāvṛttadvayaṃ yathā |
saṃpatatyevamālikhya ṣaḍbhāgaiḥ śeṣamācaret || 100 ||
[Analyze grammar]

navāṃśapañcake yadvā kṣetrasyaiva lumāditaḥ |
pṛthutvārdhe lumāpṛṣṭhadvayalekhāṃ niveśayet || 101 ||
[Analyze grammar]

śeṣaiḥ ṣaḍbhistato bhāgairanyattu prāgvadācaret |
bhāgārdhaṃ nirgamaḥ kāryaḥ prāsādānāṃ kanīyasām || 102 ||
[Analyze grammar]

chādyakasyaiva bhāgaistu jyāyasāṃ nirgamo yataḥ |
tadantare ye prāsādāsteṣāṃ kṣetrānusārataḥ || 103 ||
[Analyze grammar]

chādyasya nirgamaḥ kāryo vidvadbhiranupātataḥ |
nirgamasya tribhāgena kanīyāñchādyakodayaḥ || 104 ||
[Analyze grammar]

ardhabhāgena paramo bhājyaṃ ṣaḍbhistadantaram |
anye bhāgottarāḥ pañca saptaiva mudayā matāḥ || 105 ||
[Analyze grammar]

idānīmabhidhāsyāmaḥ siṃhakarṇasya lakṣaṇam |
chādyodayodayaḥ sa syāddaśabhistaṃ vibhājayet || 106 ||
[Analyze grammar]

taiḥ syāt ṣoḍaśabhirbhāgaistasyaiva talavistṛtiḥ |
ūrdhvataścaturo bhāgāṃstyaktvā śaṅkuṃ niveśayet || 107 ||
[Analyze grammar]

caturaśrīkṛte kṣetre karṇenārabhya śaṅkutaḥ |
tato vṛttaṃ likhetpaścācchaṅkuṃ samadhiropayet || 108 ||
[Analyze grammar]

ūrdhvadeśāttu bhāgena sa syādbhāgacatuṣṭaye |
likhedvṛttaṃ tribhāgonadvyaṃśakarkaṭakodbhavam || 109 ||
[Analyze grammar]

tasyopariṣṭāttadanu grīvā kāryaikabhāginī |
garbhe śṛṅgāgrayormadhye tiryagbhāgadvayaṃ bhavet || 110 ||
[Analyze grammar]

madhye karṇāgrayostiryakkāryaṃ bhāgatrayaṃ budhaiḥ |
grīvāyā upariṣṭācca bhāgamekaṃ śikhā bhavet || 111 ||
[Analyze grammar]

śikhāgramupariṣṭācca kartavyaṃ garbhasaṅgatam |
śikhāgramūrdhvatastadvadardhabhāgāvalambitam || 112 ||
[Analyze grammar]

bhāgāvalambi karṇāgraṃ skandhāgraṃ tāvadeva tu |
syātkarṇakhaṇḍayormūlaṃ skandhadeśasya saṅgatam || 113 ||
[Analyze grammar]

svastiko dvyaṃśavistārāyāmaḥ prāgvṛttamadhyataḥ |
evaṃ śaṅkumadhaḥsūtrādūrdhvaṃ bhāgo niveśayet || 114 ||
[Analyze grammar]

bhāge niveśitaṃ kuryātpūrvavṛttādyaśeṣataḥ |
svastikāntaṃ ca pūrvoktaṃ pūrvavatsarvamācaret || 115 ||
[Analyze grammar]

talasūtrāduparyaṃśaiścaturbhirgarbhataḥ samaḥ |
dvābhyāṃ dvābhyāmubhayato bhāgābhyāṃ tiryageva ca || 116 ||
[Analyze grammar]

bhāgena tadvadevādhaḥsūtrādupari garbhataḥ |
caturbhiśca caturbhiśca bhāgairubhayataḥ samam || 117 ||
[Analyze grammar]

vṛttārdhāni likhedekakarṇayuktāni pūrvavat |
ekaśṛṅgāṇi ca grīvāsvastikārdhayutāni ca || 118 ||
[Analyze grammar]

talasūtrabahirdeśādbāhyavṛttasamudbhavaḥ |
padatrayapraviṣṭaḥ syātpārṣṇiratra parisphuṭaḥ || 119 ||
[Analyze grammar]

trivalīlalito nāma siṃhakarṇo'yamīritaḥ |
daśabhāgīkṛte prāgvadudaye tatpramāṇataḥ || 120 ||
[Analyze grammar]

caturdaśāṃśavistīrṇe karṇe sārdhe valirbhavet |
daśabhāgocchrite prāgvatsyāttrayodaśavistṛtaḥ || 121 ||
[Analyze grammar]

kṣetra ekavalirnāma siṃhakarṇastathāparaḥ |
ete śobhānvitāḥ kāryāstryaśrasaṃvaraṇāstrayaḥ || 122 ||
[Analyze grammar]

prāsādānāmiti nigaditaṃ dvāramānaṃ niveśaḥ |
stambhānāṃ ca sphuṭamiha vitānāni teṣāṃ lumāśca |
vṛttacchādyocchritirabhihitā chādyasaṃsthā lumāśca |
proktāḥ sapta prathitamaparaṃ siṃhakarṇapramāṇam || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 54: prāsādadvāramānādi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: