Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 52: prāsādajāti

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha prāsādajātirnāma dvipañcāśo'dhyāyaḥ |
avatāro niveśānāṃ vidhānaṃ vāstuno yataḥ |
kārtsnyena tamato brūmaḥ sabhyasya prasavottamaḥ || 1 ||
[Analyze grammar]

kulajātikramāṇāṃ ca kramaṃ dīrghālpajīvinām |
saṃsthānamabhidhāsyāmo lakṣyalakṣaṇameva ca || 2 ||
[Analyze grammar]

śubhāśubhānāṃ vairājamādiṃ teṣāṃ pracakṣate |
pūrvoktasya vimānasya tasyāto lakṣma kathyate || 3 ||
[Analyze grammar]

vairājasya yathākāravyavasthānamaśeṣataḥ |
caturaśraṃ samaṃ kṣetramaśītyaṃśairvibhājayet || 4 ||
[Analyze grammar]

saṃyuktamaṣṭabhirbhāgaiḥ kuryādgarbhagṛhaṃ śubham |
dvipañcāśaddharaiḥ sīmā garbhakoṣṭhasamanvitāḥ || 5 ||
[Analyze grammar]

dvātriṃśatā devakoṣṭhaiḥ sarvairekāntaraiśca taiḥ |
bāhyasthāne tataḥ sthānād dvādaśakṣobhaṇairdharaiḥ || 6 ||
[Analyze grammar]

hemaratnamayaiḥ stambhaiḥ śuklapaṭṭaiśca bhūṣitaiḥ |
śuklālaṅkārakhacitairvitānaiśca vibhūṣaṇaiḥ || 7 ||
[Analyze grammar]

sphāṭikairvividhairjālaiḥ saharinmaṇivedikaiḥ |
haṃsakarṇakapotālītiryaksthālyardhakarṇikaiḥ || 8 ||
[Analyze grammar]

paryantadeśadhṛtayā garbhasyopari ghaṇṭayā |
lokanāthena tatsṛṣṭamādyaṃ vairājasaṃjñitam || 9 ||
[Analyze grammar]

tasmātsvastikasaṃjñaḥ prāggṛhacchando vijāyate |
catuśśālastriśālaśca hiraṇyaukastvato'pi ca || 10 ||
[Analyze grammar]

siddhārthako dviśālaḥ syādekaśālastu kumbhakaḥ |
sṛṣṭamanyadvimānaṃ ca varaṃ vīraṃ caturmukham || 11 ||
[Analyze grammar]

gaṇānāṃ devatānāṃ ca skandasya ca yathākramam |
prāsādā dvādaśaite'nye jajñire śubhalakṣaṇāḥ || 12 ||
[Analyze grammar]

svastikaḥ śrītaruścaiva tṛtīyaḥ kṣitibhūṣaṇaḥ |
bhūjayo vijayo bhadraḥ śrīkūṭoṣṇīṣasaṃjñitau || 13 ||
[Analyze grammar]

nandyāvarto vimānaśca sarvato bhadra eva ca |
vimuktakoṇaprāsāda iti vairājasaṃbhavāḥ || 14 ||
[Analyze grammar]

ekaikasmātkrameṇaivamekaikaḥ samajāyata |
svastikād rucako jñeyaḥ śrītaroḥ hiṃpañjaraḥ || 15 ||
[Analyze grammar]

kṣmābhūṣaṇāttaśālā syādbhūjayādgayūthapaḥ |
vijayādavataṃsaśca bhadrā nnandī vinirgataḥ || 16 ||
[Analyze grammar]

śrīkūṭāccitrakūṭākhya uṣṇīṣātpramadāpriyaḥ |
vyāmiśro nandikāvartādvimānāddhastijāvakaḥ || 17 ||
[Analyze grammar]

kuberaḥ sarvatobhadrā nmuktakoṇāddharādharaḥ |
etebhyo'pi ca saṃbhūtāḥ kanīyāṃso'bhidhānataḥ || 18 ||
[Analyze grammar]

tadbhedāste tadākārairlakṣyāḥ svaiḥ svaiḥ pṛthagvidhaiḥ |
bhāgaisteṣūttamaiḥ pūrvān madhyamānmadhyamaistathā || 19 ||
[Analyze grammar]

kanīyasaḥ kanīyobhiḥ prāsādānupakalpayet |
śikharairaparaiḥ śliṣṭāḥ prāsādā jajñire tataḥ || 20 ||
[Analyze grammar]

prathamo rucakasteṣu dvitīyo vardhamānakāḥ |
avataṃsastṛtīyastu caturtho bhadra ucyate || 21 ||
[Analyze grammar]

pañcamaḥ sarvatobhadraḥ ṣaṣṭhaḥ syānmuktakoṇakaḥ |
merurmandara ityaṣṭau vijñeyāḥ śikharottamāḥ || 22 ||
[Analyze grammar]

caturaśrāḥ samākhyātā devānāmālayāḥ śubhāḥ |
ete te vaṃśajāḥ sarve niveśyā brahmajātayaḥ || 23 ||
[Analyze grammar]

vairājakulasaṃbhūtāḥ prāsādāḥ paramottamāḥ |
etebhyo'nye'pi saṃbhūtāḥ putrapautraprapautrayaḥ || 24 ||
[Analyze grammar]

svavaṃśāḥ suparīvārāḥ paravaṃśavivarjitāḥ |
kartavyā bhūtikāmena tejasā śubhalakṣaṇāḥ || 25 ||
[Analyze grammar]

nandakā vardhanāścaiva sarvakāmaphalapradāḥ |
hṛṣṭapuṣṭajanākīrṇāḥ pūjāsaṃskāravardhanāḥ || 26 ||
[Analyze grammar]

yadi hīnā bhavantyete paravaṃśena dūṣitāḥ |
tadudvegaṃ nṛṇāṃ nityamarthanāśaṃ kulakṣayam || 27 ||
[Analyze grammar]

pīḍāṃ ca svāminaḥ kuryuryadanyadapi garhitam |
tasmādete vidhātavyā dūṣitā nānyajātibhiḥ || 28 ||
[Analyze grammar]

iti vairājajātānāmutpattiḥ prakīrtitā |
vairājajanmasurasadmaparampareya- |
muktaivamatra śubhalakṣmavatī samāsāt |
ānandakīrttidhanadhānyakarī kṛtā syā- |
danyādṛśī punaranarthaphalaiva kartuḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 52: prāsādajāti

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: