Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 51: athāyatananiveśa

samarāṅgaṇasūtradhāra adhyāyasūcī |
athāyatananiveśo nāmaikapañcāśo'dhyāyaḥ |
evaṃ nṛpasya prāsāde kṛte kḷpta'thavā bhuvi |
tasyānuśīvinaḥ kuryuḥ prāsādān paridhau yadi || 1 ||
[Analyze grammar]

tadā digbhāgavinyāsasthānamānānyanukramāt |
teṣāmihābhidhīyante sarveṣāṃ vṛddhihetave || 2 ||
[Analyze grammar]

daśāṣṭau ṣaṭca dhanuṣāṃ śatāni kṣmābhṛtāṃ kramāt |
mānamāyatanasyoktaṃ tredhā śreṣṭhādibhedataḥ || 3 ||
[Analyze grammar]

kṣetramāyatanasyaivaṃ caturaśraṃ samantataḥ |
tatra bhaktāḥ prakurvīraṃstridhā sve svāmivatsalāḥ || 4 ||
[Analyze grammar]

ye cāsya sammatāḥ kecitkule jātā hitaiṣiṇaḥ |
dvādaśāṃśena hīnāni kramāt tānyanujanmanām || 5 ||
[Analyze grammar]

tasyaiva vāmataḥ kuryādutsedhāddviguṇāntare |
kuryāddaśāṃśahīnāni nairṛtyāṃ diśi bhūpateḥ || 6 ||
[Analyze grammar]

prāsādānnṛpapatnīnāṃ sarvāsāmapi śāstravit |
aṣṭabhāgena hīnāni pratīcyāṃ diśi kārayet || 7 ||
[Analyze grammar]

devadhiṣṇyāni tantraiḥ syāt svasurāṇāṃ vidhānataḥ |
saumyāyāṃ mārutīṃ yāvannavāṃśāpacitāḥ kramāt || 8 ||
[Analyze grammar]

prāsādā mantrisenānīpratīhārapurodhasām |
eteṣāṃ pūrvabhāgasthaṃ rājamāturniveśanam || 9 ||
[Analyze grammar]

hīnamekādaśāṃśena tatkāryaṃ rājakāritā |
aiśīmāśritya devānāṃ tulyamaindra padāvadhi || 10 ||
[Analyze grammar]

svasṝṇāṃ mātulānāṃ ca kumārāṇāṃ tathā kramāt |
āgneyyāṃ dvijamukhyānāṃ vidhātavyaṃ niveśanam || 11 ||
[Analyze grammar]

kāryaḥ purodhaḥprāsādaḥ tulyatatpunareva vā |
yāmyāyāṃ kuryuraṣṭāṃśahīnānyurvīśamandirāt || 12 ||
[Analyze grammar]

sāmantakuñjarārohabhaṭapaurajanāḥ kramāt |
etānyāyatanānyeṣāṃ yathābhāgaṃ prakalpayet || 13 ||
[Analyze grammar]

marmavedhapradeśasthān dvāravedhagatānapi |
svasthānāntaritāṃścaitān na kuryāddhitakāmyayā || 14 ||
[Analyze grammar]

alindairgarbhakoṣṭhaiśca sīmāstambhagavākṣakaiḥ |
dvāradra vyatalocchrāyaiḥ prāggrīvaiḥ siṃhakarṇakaiḥ || 15 ||
[Analyze grammar]

na kuryādbhūṣaṇaistulyaṃ samaṃ vāsthaṃdarūpataḥ |
samarūpaṃ bhaveddharmyaṃ niryuktaṃ ca na nandati || 16 ||
[Analyze grammar]

rājapīḍā bhavettasminnādhikye ca kulakṣayaḥ |
prāsādādbhūmipālasya niveśaṃ paridhau sthitam || 17 ||
[Analyze grammar]

dra vyeṇa katareṇāpi notkṛṣṭaṃ kārayedbudhaḥ |
saṃsthānānmānataścāpi vistāreṇocchrayeṇa vā || 18 ||
[Analyze grammar]

pūrvoktebhyo vibhāgebhyaḥ kiñciddhīnatamaḥ śubhaḥ |
anyonyaṃ dviguṇacchādyairekaikasyāntaraṃ śubham || 19 ||
[Analyze grammar]

subhogyaṃ taṃ ca kurvīta bahubhirbhavanāntaraiḥ |
koṣṭhikābhojanāgārairbhāṇḍopaskaradhāmabhiḥ || 20 ||
[Analyze grammar]

śilālūṣāta śālābhiḥ śeṣaṃ tu paripūrayet |
praśastān kārayetsarvāñśubharūpān manoramān || 21 ||
[Analyze grammar]

prāyaśaḥ svālayāṃścānyān sarvasyānyagṛhāṇi ca |
narendrā yatanasyaiva niveśātparikalpayet || 22 ||
[Analyze grammar]

anyathātve mahādoṣā vaiparītye kulakṣayaḥ |
iti kathitadigādibhedayogaiḥ |
surabhavanāni bhavanti yasya rājñaḥ || aviratamuditoditapratāpaḥ |
svabhujajitāṃ sa ciraṃ praśāsti pṛthvīm || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 51: athāyatananiveśa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: