Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 46: toraṇabhaṅgādiśāntika

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha toraṇabhaṅgādiśāntiko nāma ṣaṭcatvāriṃśo'dhyāyaḥ |
purātanaṃ navaṃ vāpi kṛtaṃ vāthārdhanirmitam |
devatānāṃ nṛpāṇāṃ ca toraṇaṃ nipatedyadi || 1 ||
[Analyze grammar]

bhajyate dahyate vātha namate sajjate'thavā |
davavidyujjalādyairvā hanyate tatkadācana || 2 ||
[Analyze grammar]

tatra doṣān pravakṣyāmo doṣapraśamanāni ca |
toraṇaṃ nipatetsarvaṃ śiro vāsya kathañcana || 3 ||
[Analyze grammar]

rājñāṃ senāpatīnāṃ ca pratīhārapurodhasām |
pradhānāśvagajānāṃ ca viprapaurajanasya ca || 4 ||
[Analyze grammar]

tatra mṛtyubhayaṃ vidyāddurbhikṣaṃ cāpi nirdiśet |
tasmātpraśamahetvarthaṃ vidhiṃ kuryādimaṃ budhaḥ || 5 ||
[Analyze grammar]

ṛtvigbhirbrāhmaṇairdhīraḥ sthapatiḥ sapurohitaiḥ |
rātrau homabaliṃ kuryānnagare tu caturdiśam || 6 ||
[Analyze grammar]

karṇacatvaraśṛṅgāṭeṣvavanīpālaveśmani |
sthāneṣveteṣu viprādyairvediṃ niṣpādya sākṣatām || 7 ||
[Analyze grammar]

kalaśairdra vyagandhaiśca śvetamālyāmbarairvṛtām |
tatra homaṃ prakurvīta śāntikaṃ balimeva ca || 8 ||
[Analyze grammar]

evaṃ praśamayetsarvaṃ yatkiñcidduritotthitam |
toraṇaṃ bhajyate cettadrā ṣṭrabhaṅgaṃ vinirdiśet || 9 ||
[Analyze grammar]

asya praśamahetvarthaṃ pūrvoktaṃ kārayedvidhim |
tadevaikaṃ pradahyeta toraṇaṃ nagareryadi || 10 ||
[Analyze grammar]

tadā vahnibhayaṃ brūyādrā ṣṭrasya nagarasya ca |
sabāhyābhyantaraṃ viprairvidhimenaṃ prayojayet || 11 ||
[Analyze grammar]

nate vā śīrṇabhagne vā vyādhipīḍāṃ vinirdiśet |
homaṃ baliṃ ca kurvīta punaḥsaṃskāramasya ca || 12 ||
[Analyze grammar]

vātena vidyutā vāpi toraṇaṃ yadi bhajyate |
tasminrogāḥ pravartante kulapīḍādhanakṣayāḥ || 13 ||
[Analyze grammar]

śāntikarma prakurvīta tataḥ śāntikaraṃ bhavet |
evamādau kṛte paścātpunaḥ saṃskārayedbudhaḥ || 14 ||
[Analyze grammar]

pūrvāvayavanirmāṇādviśiṣṭaṃ racayetpunaḥ |
dṛḍhasandhinigūḍhaṃ ca dṛḍhadra vyasamanvitam || 15 ||
[Analyze grammar]

vividhaṃ rūpakarmāḍhyaṃ susaṃsthānaṃ manoramam |
akubjamanataṃ caiva pūrvotkṛṣṭataraṃ tathā || 16 ||
[Analyze grammar]

niyukte tu punaḥ śāntiṃ brāhmaṇān vācayettataḥ |
purāṇe vā nave vātha kṛte vārdhakṛte'thavā || 17 ||
[Analyze grammar]

prāsāde vā gṛhe vāpi kapotaḥ praviśedyadi |
tatra doṣāḥ prapadyante śāntikarma tathaiva ca || 18 ||
[Analyze grammar]

kālamūrtiḥ kapotaśca pāpamūlakaraṇḍakam |
vihaṅgāpaśado hīnaḥ kṛṣṇacārī vihiṅgamaḥ || 19 ||
[Analyze grammar]

caturvidhaḥ samākhyāto munibhiḥ sa tapodhanaiḥ |
śveto vicitrakaṇṭhaśca vicitro'nyo'tha kṛṣṇakaḥ || 20 ||
[Analyze grammar]

kapoto bhavane yasya śvetavarṇo viśet kvacit |
kīrttividyādhanaṃ puṇyaṃ śīghraṃ ca nayate kṣayam || 21 ||
[Analyze grammar]

nityaṃ rogāḥ pravardhante śiśupīḍā ca jāyate |
citrakaṇṭho harejjāyāṃ putrānsarvān vicitrakaḥ || 22 ||
[Analyze grammar]

sarvāḥ siddhīśca kṛṣṇāṅgaḥ praduṣya ca kulaṃ haret |
rogāḥ sarve'pi vardhante vipado vyasanāni ca || 23 ||
[Analyze grammar]

bandhanāni ca jāyante praviṣṭe tu kapotake |
tasmādyatnaparo bhūtvā prāyaścittaṃ samācaret || 24 ||
[Analyze grammar]

snātastrikālaśuddhātmā sopavāso jitendri yaḥ |
devapūjācanarato nityaṃ dānaparaḥ śuciḥ || 25 ||
[Analyze grammar]

yavānnaprāyabhojī ca nityaṃ homaparāyaṇaḥ |
guruviprarataścaiva śvetamālyāmbarastathā || 26 ||
[Analyze grammar]

gṛhī sagṛhiṇīkastu vratametatsamācaret |
śvetake pañcarātraṃ ca citrakaṇṭhe daśaiva tat || 27 ||
[Analyze grammar]

citre pañcadaśāhāni kṛṣṇe divasaviṃśatiḥ |
vratasthena tu kartavyamagnikāryaṃ manoramam || 28 ||
[Analyze grammar]

yathālābhaṃ samādāya tasya dehaṃ sapicchakam |
nikṛntet khaṇḍakhaṇḍāni vibhāgāṣṭaśatāni tam || 29 ||
[Analyze grammar]

ghṛtaplutāni puṇyāni madhulājānvitāni ca |
pañcavāruṇasaṃjñena vahnikārye kṛte'kṣataiḥ || 30 ||
[Analyze grammar]

tataśca māṃsaṃ juhuyāddhavyamātreṇa mantravit |
hute kravye tataḥ kṣīraṃ dadhimadhvājyameva ca || 31 ||
[Analyze grammar]

saṃpūjayedgrahān sarvān brāhmaṇānvācayet tataḥ |
svavittapādaṃ śvete tu viprebhyaḥ pratipādayet || 32 ||
[Analyze grammar]

vittādhaṃ citrakaṇṭhe tu pādonaṃ sarvacitrake |
kṛṣṇe sarvadhanatyāgaḥ kartavyo brāhmaṇātpunaḥ || 33 ||
[Analyze grammar]

evaṃ śāntirbhavedgehe sarvadoṣakṣayāvahā |
mahatīṃ śriyamāpnoti dhanalābhaśca jāyate || 34 ||
[Analyze grammar]

putraiḥ pautrairvṛddhimāpnotyanantāmāyurdīrghaṃ prāpnuyātsaṃyatātmā |
etatkṛtvā mucyate sarvapāpairmeghairyadvacchāradaḥ śītaraśmiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 46: toraṇabhaṅgādiśāntika

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: