Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 45: aṣṭaṅga-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
aṣṭaṅgalakṣaṇaṃ nāma pañcacatvāriṃśo'dhyāyaḥ |
proktaṃ caturdhā sthāpatyaṃ vāstutattvasya siddhaye |
brūmastadeva cedānīmaṅgaiḥ saṃyuktamaṣṭabhiḥ || 1 ||
[Analyze grammar]

teṣvaṅgaṃ prathamaṃ proktaṃ vāstupuṃso vikalpanā |
purasya viniveśastu dvitīyaṃ dvārakarma ca || 2 ||
[Analyze grammar]

rathyāvibhāgaḥ prākāraniveśo'ṭṭālakasya ca |
viniveśaḥ pratolīnāṃ vibhāgasthānakāni ca || 3 ||
[Analyze grammar]

prāsādaśca tṛtīyaṃ syāccaturthaṃ tu dhvajocchritiḥ |
pañcamaṃ nṛpaterveśma sthānāntaravibhakti ca || 4 ||
[Analyze grammar]

cāturvarṇyavibhāgaśca gṛhabhāgaśca ṣaṣṭhakam |
saptamaṃ yajamānasya śālāyāṃ mānamīritam || 5 ||
[Analyze grammar]

yajñavedīpramāṇaṃ ca koṭihomavidhistathā |
aṣṭamaṃ rājaśibiraniveśo durgakarma ca || 6 ||
[Analyze grammar]

yo vettyaṅgānyamūnyaṣṭau so'tra sthapatisattamaḥ |
yaśo mānaṃ sa labhate pūjyate ca narādhipaiḥ || 7 ||
[Analyze grammar]

aśāstrajñamakarmajaṃ sthapatiṃ yaḥ prayojayet |
na tasya vāstu sidhyeta siddhamapyasukhāvaham || 8 ||
[Analyze grammar]

tasmātkarma ca śāstraṃ ca yo vetti dvitayaṃ naraḥ |
aṣṭāṅgamapi yo vetti sa rājñaḥ sthapatirbhavet || 9 ||
[Analyze grammar]

aṅgāni pūrvamuktāni vāstuśāstroktavistarāt |
teṣu prāsādikaṃ yattadvakṣyāmo'gre savistaram || 10 ||
[Analyze grammar]

athāṅgaṃ saptamaṃ brūmo yattadyajñeṣu yujyate |
viniviṣṭhe pure pūrvaṃ kḷpteṣu suradhāmasu || 11 ||
[Analyze grammar]

diśi dakṣiṇapūrvasyāṃ yajñārthaṃ māpayedbhuvam |
niveśaṃ tatra kurvīta caturaśraṃ samantataḥ || 12 ||
[Analyze grammar]

āyāmena vidhātavyo hastāṣṭādaśavistṛtaḥ |
pūrvadvāraṃ vidhātavyamādityasya pade budhaiḥ || 13 ||
[Analyze grammar]

tasya paścimabhāge tu yajamānakuṭī bhavet |
ṣoḍaśāyāmavistārā prāṅmukhī sā praśasyate || 14 ||
[Analyze grammar]

yajamānakuṭīdvāre devatā yā ca kīrtitā |
tataḥ prabhṛti pūrveṇa prāgvaṃśaṃ parikalpayet || 15 ||
[Analyze grammar]

vedimadhye sthitaṃ tatsyānmānaṃ vedyāśca śasyate |
pūrvāpareṇa ṣaṭtriṃśatkartavyāḥ prakramā budhaiḥ || 16 ||
[Analyze grammar]

ekatriṃśatkuṭībhāge madhye'ṣṭādaśa kalpayet |
prakramāḥ syuḥ śirasthāne viṃśatiścaturuttarā || 17 ||
[Analyze grammar]

puruṣasya śirastatra prāgvaṃśe tu pratiṣṭhitam |
tasmātpūrvottaraṃ jñeyaṃ sarvayajñeṣu pūjitam || 18 ||
[Analyze grammar]

vedyantaraṃ tu kartavyaṃ śakaṭaṃ yena gacchati |
tasmāduttaravedī yā kāryā pratyuttareṇa tu || 19 ||
[Analyze grammar]

dvihastāyāmavistāro homaceṣṭaḥ kṛto'tra hi |
prāgdakṣiṇena saṃsthānaṃ yajamānasya śasyate || 20 ||
[Analyze grammar]

kaṭimātraṃ sadā kāryaṃ nābhimātramathāpi vā |
tato'dhikena durbhikṣamanāvṛṣṭiśca jāyate || 21 ||
[Analyze grammar]

eṣā yajñakriyā proktā koṭihomo'tha vakṣyate |
purasyābhyantare bhāge hutāśasya pade tathā || 22 ||
[Analyze grammar]

tasminsthāne vidhātavyaḥ koṭihomaḥ sadā pure |
lakṣahomaśca kartavyo nityo naimittiko'pi vā || 23 ||
[Analyze grammar]

atha bhūmivaśātsthānaṃ kadācinnaiva labhyate |
sarvato brahmaṇaḥ sthānāddhomasthānaṃ niveśayet || 24 ||
[Analyze grammar]

aiśānīṃ diśamāśritya brāhmaṇairvedapāragaiḥ |
puraścaraṇatattvajñaiḥ ṣaṭkarmanirataiḥ sadā || 25 ||
[Analyze grammar]

nityaṃ śāntiparairviprai rājā tu vijayī bhavet |
nopasargāstu jāyante na ca lakṣmīḥ puraṃ tyajet || 26 ||
[Analyze grammar]

anāvṛṣṭibhayaṃ nāsti subhikṣaṃ jāyate sadā |
uktaṃ yājñikamaṅgaṃ tu sarvāṅgebhyaḥ praśasyate || 27 ||
[Analyze grammar]

sarvaṃ sthapatinā jñeyaṃ tattvajñairbrāhmaṇaiḥ saha |
ekāśītipadenaiva yajñabhūmiṃ tu māpayet || 28 ||
[Analyze grammar]

niveśaṃ śibirasyātha kathayāmo'ṅgamaṣṭamam |
yadā tu nṛpatiḥ sthānātsvādyātrābhimukho bhavet || 29 ||
[Analyze grammar]

śibirasya niveśaṃ ca tattvavettā parīkṣayet |
arthaśāstravidhijño vā sthapatirvā prakalpayet || 30 ||
[Analyze grammar]

śibiraṃ caturaśraṃ syādvṛttaṃ vṛttāyataṃ kvacit |
caturaśrāyataṃ vāpi viṣamaṃ vā kvacidbhavet || 31 ||
[Analyze grammar]

bhūmibhāgavaśātkalpaṃ mahārathyobhayānvitam |
śibirasya tu catvāri kuryāddvārāṇi yatnataḥ || 32 ||
[Analyze grammar]

rathyā sārdhā tu senāyāḥ purarathyāpramāṇataḥ |
mitre sthānaṃ narapateḥ kāryaṃ pṛthvīdhare'pi vā || 33 ||
[Analyze grammar]

āryamṇe vā vidhātavyaṃ pade vaivasvato'thavā |
niveśo mantriṇāṃ kāryaḥ paścimo rājaveśmanaḥ || 34 ||
[Analyze grammar]

purohitasyottarato balādhyakṣasya pūrvataḥ |
antaḥpuraṃ dakṣiṇato bhāṇḍāgāraṃ tathaiva ca || 35 ||
[Analyze grammar]

gṛhaṃ praviśato rājño nyasyeddakṣiṇato hayān |
vāme ca dantino nyasyedevaṃ sainyaṃ niveśayet || 36 ||
[Analyze grammar]

bāhyataḥ parikhāṃ tasya kārayedrā javeśmanaḥ |
hastāṃstrīṃścaturo vāpi pañcahastānathāpi vā || 37 ||
[Analyze grammar]

catuṣṣaṣṭipadākhyena vibhājyaṃ śibiraṃ budhaiḥ |
niveśaḥ śibirasyokto durgakarmātha kathyate || 38 ||
[Analyze grammar]

durgaṃ tu ṣaḍvidhaṃ proktaṃ rājñāṃ tu vijigīṣatām |
abdurgaṃ paṅkadurgaṃ vā vanadurgairiṇe tathā || 39 ||
[Analyze grammar]

pārvatīyaṃ mahādurgamiti kalpyāni pārthivaiḥ |
sarveṣāmeva durgāṇāṃ pārvatīyaṃ praśasyate || 40 ||
[Analyze grammar]

durgasthānavibhāgo'ḍośākhyena kīrtitaḥ |
madhye tu brahmaṇaḥ sthānamasambādhaṃ vidhīyate || 41 ||
[Analyze grammar]

brahmasthānaṃ samārabhya harmyaṃ pañcaśayāḥ smṛtāḥ |
uparathyā trihastā tu śeṣāstu dviśayāḥ smṛtāḥ || 42 ||
[Analyze grammar]

sannikṛṣṭā vidhātavyā durgārathyā samantataḥ |
dvāraṃ rathyāpramāṇena kāryaṃ nātyantamucchritam || 43 ||
[Analyze grammar]

paracakrasamaṃ bādhaṃ surakṣaṃ tatsadā bhavet |
durgeśvaragṛhasthānaṃ brahmaṇaḥ parito bhavet || 44 ||
[Analyze grammar]

vaivasvate'thavāryamṇe maitre pṛthvīdhare'pi vā |
yathā pure purā proktaṃ sthānaṃ durge'pi tattathā || 45 ||
[Analyze grammar]

vīrāḥ śubhā hyadoṣāśca bhūmipālasya saṃmatāḥ |
dhanurvedavidhijñāśca kṛtāstrāḥ śāstrapāragāḥ || 46 ||
[Analyze grammar]

durge sthāpyāḥ surūpāśca bahavaśca varastriyaḥ |
antaḥpuraṃ ca kośaṃ ca kumārāṃścātra vāsayet || 47 ||
[Analyze grammar]

evaṃ durgavidhānasya samāso'yamudāhṛtaḥ |
ityaṣṭāṅgo vāstuśāstrasya sāraḥ saṃkṣepeṇa spaṣṭamasmābhiruktaḥ |
yatra jñāte śilpivadvāstuvidyāpāthonāthaṃ santarantyaprayāsāt || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 45: aṣṭaṅga-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: