Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 40: pīṭhamāna

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha pīṭhamānaṃ nāma catvāriṃśo'dhyāyaḥ |
devānāṃ manujānāṃ ca pīṭhamānamathocyate |
pīṭhaṃ kanīyo bhāgaṃ ca sārdhabhāgaṃ tu madhyamam || 1 ||
[Analyze grammar]

dvibhāgamuttamaṃ tat syāḍeṣā pīṭhasamucchritiḥ |
maheśvarasya viṣṇośca brahmaṇaścottamaṃ bhavet || 2 ||
[Analyze grammar]

itareṣāṃ ca devānāṃ kartavyaṃ tanna dhīmatā |
īśvarasya yathākāmaṃ pīṭhaṃ kāryaṃ vicakṣaṇaiḥ || 3 ||
[Analyze grammar]

yasminsthāne vidhātavyo brahmā viṣṇustathaiva ca |
īśvaraḥ sarvataḥ kāryo na doṣastatra vidyate || 4 ||
[Analyze grammar]

itareṣāṃ tu devānāṃ pīṭhaṃ bhāgaṃ samucchritam |
yasya yena vibhāgena vāstumānaṃ vidhīyate || 5 ||
[Analyze grammar]

tasya tenaiva bhāgena pīṭhocchrāyo vidhīyate |
manujānāṃ ca pīṭhāni veśmanāṃ devapīṭhakaiḥ || 6 ||
[Analyze grammar]

tulyāni kuryādupari kṛtā vṛddhikarāḥ surāḥ |
puramadhye tu kartavyaṃ brahmaṇo gṛhamuttamam || 7 ||
[Analyze grammar]

caturmukhaṃ ca tatkāryaṃ yathā paśyati tatpuram |
adhikaṃ sarvaveśmabhyastathā rājagṛhādapi || 8 ||
[Analyze grammar]

rājaveśmādhikamapi śasyate'nyasurālayāt |
pañcamo lokapālanāṃ rājā śreṣṭhatamo yataḥ || 9 ||
[Analyze grammar]

evametāni devānāṃ pīṭhānyuktānyaśeṣataḥ |
cāturvarṇyasya pīṭhāni brūmo viprādyanukramāt || 10 ||
[Analyze grammar]

ṣaṭtriṃśadaṅgulotsedhaṃ pīṭhaṃ viprasya śasyate |
itareṣāṃ tu varṇānāṃ hrasvaṃ syāccaturaṅgulam || 11 ||
[Analyze grammar]

cāturvarṇyasya pīṭhāni bhuṅkte vipro gṛhāṇi ca |
trayāṇāṃ kṣatriyo vaiśyo dvayoḥ śūdraḥ kramātsvakam || 12 ||
[Analyze grammar]

evaṃ vibhāgaṃ pīṭhānāṃ sthapatiḥ parikalpayet |
hitaṃ kārayiturvāñchan nṛpateśca samṛddhaye || 13 ||
[Analyze grammar]

pramāṇe sthāpitā devāḥ pūjārhāśca bhavanti hi |
pramāṇaṃ pīṭhānāmidamabhihitaṃ brahmamuraji- |
tpurārīṇāmatrāparadiviṣadāṃ yacca niyatam || tato viprādīnāmapi nigaditaṃ yattadakhilaṃ |
yathaucityāyojyaṃ śriyamabhilaṣadbhiḥ sthapatibhiḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 40: pīṭhamāna

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: