Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 39: dvāraguṇadoṣa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha dvāraguṇadoṣo nāmaikonacatvāriṃśo'dhyāyaḥ |
gṛhāṇyuktāni sarveṣāmevaṃ karmopajīvinām |
varṇināṃ ca gṛhasthānāṃ kathyante'taḥ paraṃ yathā || 1 ||
[Analyze grammar]

bhallāṭe dhanade yadvā carake pṛthivīdhare |
brāhmaṇasya bhavedveśma māhendra dvāramuttamam || 2 ||
[Analyze grammar]

māhendre 'rke'tha satye vā āryake vā niketanam |
kāryaṃ gṛhakṣatadvāraṃ kṣatriyasya śubhāvaham || 3 ||
[Analyze grammar]

yāmye vaivasvate vāpi gāndharve'tha gṛhakṣate |
vaiśyasya bhavanaṃ kāryaṃ dvāraṃ puṣpāhvaye śubham || 4 ||
[Analyze grammar]

vāruṇe pauṣpadante vā yadvā maitre'thavāsure |
śūdra sya sadanaṃ kāryaṃ bhallāṭadvāramuttamam || 5 ||
[Analyze grammar]

viprāṇāṃ prāṅmukhaṃ vāstu gṛhaṃ syāddakṣiṇāmukham |
vardhate dhanadhānyena putrapautraiśca nityaśaḥ || 6 ||
[Analyze grammar]

dakṣiṇābhimukhaṃ vāstu bhavanaṃ paścimāmukham |
kṣatriyasya dhanaṃ dhānyaṃ vikramaśceha vardhate || 7 ||
[Analyze grammar]

vāstunaḥ paścimaṃ dvāraṃ bhavanasyottarāmukham |
tatraidhate dhanairdhānyaiḥ putrapaśvādibhiśca viṭ || 8 ||
[Analyze grammar]

vāstu syāduttaradvāraṃ gṛhaṃ pūrvāmukhaṃ tathā |
śūdra sya karmavṛttistu dhanadhānyairvivardhate || 9 ||
[Analyze grammar]

ekasyāmapi śālāyāṃ catvāraḥ saṃprakīrtitāḥ |
niveśyadvārabhāgāśca kathyante ca śubhāśubhāḥ || 10 ||
[Analyze grammar]

utsaṅgo hīnabāhuśca pūrṇabāhustathāparaḥ |
pratyakṣāyaścaturthaśca niveśaḥ parikīrtitaḥ || 11 ||
[Analyze grammar]

utsaṅga evadīkṣābhyāṃ dvārāṇāṃ vāstuveśmanoḥ |
sa saubhāgyaprajāvṛddhidhanadhānyajayapradaḥ || 12 ||
[Analyze grammar]

yatra praveśato vāstu gṛhaṃ bhavati vāmataḥ |
taddhīnabāhukaṃ vāstu ninditaṃ vāstucintakaiḥ || 13 ||
[Analyze grammar]

tasmin vasannalpavittaḥ svalpamitro'lpabāndhavaḥ |
strījitaśca bhavennityaṃ vividhavyādhipīḍitaḥ || 14 ||
[Analyze grammar]

vāstupraveśato yattu gṛhaṃ dakṣiṇato bhavet |
pradakṣiṇapraveśatvāttad vidyātpūrṇabāhukam || 15 ||
[Analyze grammar]

tatra putrāṃśca pautrāṃśca dhanadhānyasukhāni ca |
prāpnuvanti narā nityaṃ vasanto vāstuni dhruvam || 16 ||
[Analyze grammar]

gṛhapṛṣṭaṃ samāśritya vāstudvāraṃ yadā bhavet |
pratyakṣāyastvasau nindyo vāmāvartapraveśavat || 17 ||
[Analyze grammar]

brāhmaṇo nivasenmukhye dvināmni kṣatriyo vaset |
vitathe nivasedvaiśyaḥ śūdraḥ sugrīvanāmani || 18 ||
[Analyze grammar]

ete vaiśeṣikāḥ sarve varṇānāmanupūrvaśaḥ |
vāstudvāraniveśāśca vāsaiḥ saha nirūpitāḥ || 19 ||
[Analyze grammar]

yathottaramathocyante varṇānāṃ gṛhakalpanāḥ |
śūdra viṭkṣatriyāṇāṃ ca rājñāṃ ca jayakāṅkṣiṇām || 20 ||
[Analyze grammar]

sārdhatribhūmi śūdrā ṇāṃ veśma kuryādvibhūtaye |
ato'dhikataraṃ yat syāttat karoti kulakṣayam || 21 ||
[Analyze grammar]

vaiśyasya vardhayedgehamardhapañcamabhūmikam |
atipramāṇe tatrāsya dhanabandhuparikṣayaḥ || 22 ||
[Analyze grammar]

kṣatriyasya gṛhaṃ kuryādardhaṣaṣṭhatalaṃ param |
sampadbalasamṛddhyai tadatiriktaṃ tu tacchide || 23 ||
[Analyze grammar]

paraṃ viprasya bhavanamardhasaptamabhūmikam |
svādhyāyācārabhogārthamatyuccaṃ tu bhayāvaham || 24 ||
[Analyze grammar]

yajante rājasūyādyaiḥ kratubhirye'vanīśvarāḥ |
talairardhāṣṭamaisteṣāṃ kārayed bhavanottamam || 25 ||
[Analyze grammar]

āhartānekayajñānāṃ rājā rājādhipaśca yaḥ |
tasyāpyardhāṣṭāmatalaṃ bhavanaṃ sanniveśayet || 26 ||
[Analyze grammar]

vājapeyena vā yaṣṭā yo dvijaḥ syātsamāhitaḥ |
gavāṃ koṭiprado yo vā so'pi tasmin bhavedyubhīḥ || 27 ||
[Analyze grammar]

yathāpramāṇanirdiṣṭe vasantaste nṛpādayaḥ |
prāpnuvanti parāmṛddhimavṛddhiṃ tu viparyaye || 28 ||
[Analyze grammar]

sapīṭhatalakaṃ veśma mānataḥ saṃprakīrtitam |
sādhāraṇena hastena paraṃ śūdra sya viṃśatiḥ || 29 ||
[Analyze grammar]

catvāriṃśadviśaḥ ṣaṣṭiḥ kṣatriyasya praśasyate |
aśītirdvijamukhyasya śatahastā mahīpateḥ || 30 ||
[Analyze grammar]

nātaḥ paraṃ nṛṇāmūrdhvapramāṇaṃ śastamucyate |
devadānavadaityānāṃ piśācoragarakṣasām || 31 ||
[Analyze grammar]

siddhagandharvayakṣāṇāṃ vidhātavyamato'dhikam |
ekabhaumādadho naiva gṛhaṃ śūdra sya vidyate || 32 ||
[Analyze grammar]

vaiśyasya bhavanaṃ kāryamadho nānyardhabhūmikāt |
dvibhūmikādadhaḥ kāryaṃ kṣatriyasya na mandiram || 33 ||
[Analyze grammar]

sārdhadvibhaumād viprasya tritalādapi bhūpateḥ |
hīnapramāṇādamuto gṛhaṃ yatkuśilpinā syādvihitaṃ kathañcit |
bharturbhiye siddhivināśanaṃ tatpraśastaśīlādiviparyayāya || 34 ||
[Analyze grammar]

guṇadoṣān pravakṣyāmi dvārāṇāṃ sarvavāstuṣu |
susthitaṃ caturaśraṃ ca kāntaṃ svadra vyayojitam || 35 ||
[Analyze grammar]

ṛju svakīyadigbhāge na hrasvaṃ na tathoccakaiḥ |
nālpaṃ na kubjaṃ nāpyani piṇḍitaṃ na bahirgatam || 36 ||
[Analyze grammar]

nādhmātaṃ na kṛśaṃ madhye gataṃ nāntarakukṣiṣu |
na vidrutaṃ na saṃkṣiptaṃ yattatsyāddvāramṛddhidam || 37 ||
[Analyze grammar]

padasya dvādaśe bhāge padamadhyātpradakṣiṇam |
sthāpitaṃ vṛddhimāyāti dvāraṃ puṣṭiṃ karoti ca || 38 ||
[Analyze grammar]

rathyācatvaraśṛṅgāṭavāpīkūpāha kumbhakaiḥ |
kuḍyakoṇatarustambhairbhavanasyandanādibhiḥ || 39 ||
[Analyze grammar]

yadviddhaṃ bhavanadvāraṃ tacchubhāya na jāyate |
dvāraṃ dvāre praviṣṭaṃ ca kartavyaṃ vitanetana || 40 ||
[Analyze grammar]

pedyāṃ praveśayennaikāmanyadvāre kadācana |
dvāraṃ praveśayet pedyāṃ nārohaṇagavākṣayoḥ || 41 ||
[Analyze grammar]

pakṣadvārasya vā naikāṃ kathañcidapi buddhimān |
na bāhyagāntare dvāre praviṣṭaṃ kārayet kvacit || 42 ||
[Analyze grammar]

vihitaṃ hi tathā tatsyādbahudoṣakaraṃ sadā |
toraṇaṃ gopuradvāramaṭṭo yeṣāṃ gṛhe bhavet || 43 ||
[Analyze grammar]

gṛhāṇāṃ maulikadvāraṃ śrotre caitān praveśayet |
dvāraṃ dvārasya kartavyamuparyupari bhūmiṣu || 44 ||
[Analyze grammar]

pradakṣiṇena vā kāryaṃ kāryaṃ nāparathā punaḥ || 45 ||
[Analyze grammar]

uparyupari bhūmīnāṃ mukhaṃ kuryātpradakṣiṇam |
nāpasavyena kurvīta dvāramārohaṇāni ca || 46 ||
[Analyze grammar]

yasyāṃ bhittau kṛtaṃ pūrvaṃ tasyāmupari kārayet |
tathānyabhittau taddvāraṃ vidhātavyaṃ pradakṣiṇam || 47 ||
[Analyze grammar]

na madhye sadmano dvāraṃ kuryādeva padasya ca |
na sthūle na pade nāpi sirāpāte tadiṣyate || 48 ||
[Analyze grammar]

niraṃśāvasthitairdra vyaistiryakkāntaiśca mandire |
marmavedho na doṣāya dvāravedho'thavā kvacit || 49 ||
[Analyze grammar]

yavanāṭṭālakacchāyā puradaivakulasya ca |
na praveśyā gṛhadvāre raśmayaḥ somasūryayoḥ || 50 ||
[Analyze grammar]

na prākāreṇa kuḍyena na viṭaṅkena vā punaḥ |
antarhitāni duṣyanti dvāramarmāṇī kutracit || 51 ||
[Analyze grammar]

atyucce syādbhayaṃ rājño nimne taskarato bhayam |
kulapīḍā bhavetkubje bahiryāte parābhavaḥ || 52 ||
[Analyze grammar]

ādhmāte'tyantadāridrayaṃ kṛśamadhye kṣayo nṛṇām |
rathyāviddhe bhavedro go maraṇaṃ catvareṇa ca || 53 ||
[Analyze grammar]

śṛṅgāṭakena vaidhavyaṃ duhitṝṇāṃ prajāyate |
vāpyā kūpena vā viddhe syādatīsārato bhayam || 54 ||
[Analyze grammar]

koṇānmṛtyubhayaṃ dadyādvṛkṣai rogabhayaṃ bhavet |
stambhena mriyate svāmī bhrameṇārtho na tiṣṭhati || 55 ||
[Analyze grammar]

praṇālena mahadduḥkhaṃ mahābhītirmahākaliḥ |
tasmātsarvaprayatnena dvāravedhaṃ vivarjayet || 56 ||
[Analyze grammar]

yasyāgrataḥ pṛṣṭhataśca dvāre bhittyordvayorapi |
anyonyaṃ bhidyate yasminnaikagatyāśrite ubhe || 57 ||
[Analyze grammar]

vāstu tadbhinnadehākhyaṃ bhinnasvāmividhāyakam |
na tatra jāyate vṛddhiḥ sthāpitasya na kasyacit || 58 ||
[Analyze grammar]

gṛhakukṣau kṛtaṃ dvāraṃ sarvarogabhayaṅkaram |
pūrvadvāraṃ tu māhendraṃ praśastaṃ sarvakāmadam || 59 ||
[Analyze grammar]

gṛhakṣataṃ tu vihitaṃ dakṣiṇena śubhāvaham |
gandharvamathavā tatra kartavyaṃ śreyase tadā || 60 ||
[Analyze grammar]

paścamena praśastaṃ syātpuṣpadantaṃ jayāvaham |
bhallāṭamuttare dvāraṃ praśastaṃ syādgṛheśituḥ || 61 ||
[Analyze grammar]

ekāśītipade tasmiṃścaturaśrapade'pi vā |
dvāro'pyadagāstāsāṃ brūmo vahnyāditaḥ phalam || 62 ||
[Analyze grammar]

hutāśabhītiḥ strījanma bhūtyarthaḥ priyatā nṛpe |
krodhe cānṛtatā puṃsaḥ krauryaṃ syātpūrvavatkramāt || 63 ||
[Analyze grammar]

sutāpi praiṣyanīcatve bhakṣayānasutarddhikṛt |
raudraṃ kṛtaghnamavasaṃ yāmyataḥ sutavīryahṛt || 64 ||
[Analyze grammar]

sutopapīḍā ripuvṛddhirarthasutānavāptistanayārthasampat |
svāptirnṛśaṃsādbhayamarthanāśa uktaḥ kramādityaparonmukheṣu || 65 ||
[Analyze grammar]

bandhavyasatve ripuvṛddhirarthasutāptiragryā guṇasampadaśca |
sutārthalabdhirdviṣayātmajena doṣāstriyā nairṛtadiṅmukheṣu || 66 ||
[Analyze grammar]

guṇāśca doṣāścayathāvadete nirūpitā dvārasamāśritā ye |
tāñśilpavicchāstravidāṃ variṣṭho vijñāya pūjyatvamupaiti loke || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 39: dvāraguṇadoṣa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: