Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 35: śilānyāsavidhi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha śilānyāsavidhirnāma pañcatriṃśo'dhyāyaḥ |
atha brūmaḥ śilānyāsavidhimatra yathāgamam |
tatrodagayante puṇye śuklapakṣe śubhe'hani || 1 ||
[Analyze grammar]

sthiragrahasya divase karaṇe ca guṇānvite |
tiṣye'śvinīṣu rohiṇyāmuttareṣvapi ca triṣu || 2 ||
[Analyze grammar]

revatyāṃ śravaṇe haste śilāvinyāsamācaret |
sthirasya rāśerudaye saumyamitrāvalokite || 3 ||
[Analyze grammar]

samyaṅnimittaśakunasvastipuṇyāhavācite |
harṣodaye ca manasaḥ kuryādvāstorniveśanam || 4 ||
[Analyze grammar]

bhadraḥ prakṛtyā śāstrajñaḥ śuciḥ snātaḥ samāhitaḥ |
karmārabheta sthapatiḥ kṛtadevārcanakriyaḥ || 5 ||
[Analyze grammar]

pūrṇāṃ samāmavikalāṃ caturaśrāmaninditām |
śilāmādyāṃ caye sādhvīṃ parīkṣeta vicakṣaṇaḥ || 6 ||
[Analyze grammar]

kumbhāṅkuśadhvajacchatramatsyacāmaratoraṇaiḥ |
dūrvānāgaphaloṣṇīṣapuṣpasvastikavedibhiḥ || 7 ||
[Analyze grammar]

nandyāvartaiḥ sacamaraiḥ kūrmapadmaniśākaraiḥ |
vajraiḥ praśastaiḥ prākārairbhūṣitāḥ karmaṇo hitāḥ || 8 ||
[Analyze grammar]

dīrghā hrasvālpaviṣamāchābhādhmātāparīkṣitā |
diṅmūḍhā cāṅgahīnā ca sāsthyaṅgārā saśarkarā || 9 ||
[Analyze grammar]

khaṇḍā duḥpakvanirbhinnā kṛṣṇā doṣabhayāvahā |
nṛṇāṃ paśuturaṅgāṇāṃ padāṅkāḥ svastivṛddhaye || 10 ||
[Analyze grammar]

kavyānmṛgavihaṅgānāṃ pādaiḥ spṛṣṭāstu varjayet |
nandābhadrā jayāpūrṇāścatasraḥ syurimāḥ śilāḥ || 11 ||
[Analyze grammar]

vāsiṣṭhī kāśyapī tadvadbhārgavyāṅgirasīti tāḥ |
tatra prāguttare deśe saṃniveśasya vāstunaḥ || 12 ||
[Analyze grammar]

nairṛtyāṃ vā sakusumāṃ samāṃ gocarmasammitām |
vedīṃ sagandhakalaśāṃ caturaśrāṃ prakalpayet || 13 ||
[Analyze grammar]

āgneyyāmādito nandāṃ sthāpayetkramaśaḥ śilām |
akālamūlairavyaṅgaiḥ sapadmotpalapallavaiḥ || 14 ||
[Analyze grammar]

sarvauṣadhihiraṇyādyairhemarājatamṛnmayaiḥ |
kumbhaistāmramayaiścāpi mantraistāmabhiṣecayet || 15 ||
[Analyze grammar]

tīrthaprasravaṇāmbhobhiḥ saratnākṣatapaṅkajaiḥ |
sugandhibhiḥ sapuṇyāhamabhiṣekaṃ prayojayet || 16 ||
[Analyze grammar]

jāhnavīyamunārevāsarasvatyādisambhavaiḥ |
mahānadījalaṃ śastaṃ śubhatīrthabhavaṃ tathā || 17 ||
[Analyze grammar]

tathādri vanaveśantadevāyatanajāni ca |
abhiṣekāthamambhāṃsi yathālābhamupāharet || 18 ||
[Analyze grammar]

mantreṇānena caitāsāmabhiṣekaṃ samācaret |
hiraṇyavarṇāḥ pāvanyaḥ śucayo duritacchidaḥ || 19 ||
[Analyze grammar]

punantu śāntāḥśrīmatya āpo yuṣmānmadhucyutaḥ |
mantrapūtena payasā snāpayitvā tataḥ śilām || 20 ||
[Analyze grammar]

sthapatirgandhakalkena maṅgalyenānulepayet |
himacandanapūrṇena vyavakīrya sugandhinā || 21 ||
[Analyze grammar]

tarasā chādayedenāṃ salājaiḥ puṣpadāmabhiḥ |
dhūpamālyopahāraiśca dadhimāṃsākṣatādibhiḥ || 22 ||
[Analyze grammar]

pūjayediṣṭakāṃ devīṃ vastrayugmaiśca puṣkalaiḥ |
niveśanānte nairṛtyāṃ tadā viprānavasthitān || 23 ||
[Analyze grammar]

samasaṅkhyāñśucīnprājñānarcayeddakṣiṇāphalaiḥ |
oṅkārasvastipuṇyāhagītavāditranisvanaiḥ || 24 ||
[Analyze grammar]

kartā janitaromāścastebhyaḥ kuryānnamaskriyām |
nivedya vāstoṣpataye bhūtebhyaśca tato balim || 25 ||
[Analyze grammar]

tāsāṃ catasṛṇāmanyāḥ kuryādupaśilāḥ pṛthak |
prākārasvastikāṅke dve tathā śrīvatsalakṣaṇā || 26 ||
[Analyze grammar]

nandyāvartastu pūrṇāyāṃ bhavedeko yathākramam |
karṇe prāgdakṣiṇe nandāṃ vāstunaḥ sthāpayedadhaḥ || 27 ||
[Analyze grammar]

anyāḥ krameṇa bhadrā dyāḥ koṇeṣvanyeṣu ca triṣu |
pratiṣṭhāpanamantrāśca tāsāṃ catasṛṇāmapi || 28 ||
[Analyze grammar]

catvāra ṛṣibhirgītāḥ śāśvatārambhadarśanāḥ |
vīryeṇādivarāhasya vedāryaistvabhimantritāḥ || 29 ||
[Analyze grammar]

vasiṣṭhanandinīṃ nandāṃ prāk pratiṣṭhāpayāmyaham |
sumuhūrte sudivase sā tvaṃ nande niveśitā || 30 ||
[Analyze grammar]

āyuḥ kārayiturdīrghaṃ śriyaṃ cāgryāmihāvaha |
bhadrā si sarvatobhadrā bhadre bhadraṃ vidhīyatam || 31 ||
[Analyze grammar]

kaśyapasya priyasute śrīrastu gṛhamedhinaḥ |
jaye vijayatāṃ svāmī gṛhasyāsya mahātmanaḥ || 32 ||
[Analyze grammar]

ācandrā rkaṃ yaśaścāsya bhūmyāmiha virohatu |
tvayi sampūrṇacandrā bhe nyastāyāṃ vāstunastale || 33 ||
[Analyze grammar]

bhavatyeṣa gṛhasvāmī pūrṇe pūrṇamanorathaḥ |
iti mūlacayo mantraiḥ kuryātsvastikavācanaiḥ || 34 ||
[Analyze grammar]

tābhirhiraṇyavarṇābhiḥ śilābhiḥ samamadbhutam |
prāgudakplavanā dhanyā na pratyagdakṣiṇāplavā || 35 ||
[Analyze grammar]

iṣṭakāścaityabhavanaprākārapurakarmasu |
vitāne citivinyāse caturmukhaniketane || 36 ||
[Analyze grammar]

purodhāḥ śāntivedīṣu pratimāsthāpaneṣu ca |
yājñikena vidhānena kramaśaḥ sthāpayecchilāḥ || 37 ||
[Analyze grammar]

traiśokaurṇāsabhāsaistāḥ sāmabhiḥ sa mahāvrataiḥ |
gāyatryuṣṇiganuṣṭubbhirbṛhatyā ca yathākramam || 38 ||
[Analyze grammar]

cayān samastāṃścinuyāccaturo viramet tataḥ |
jñātvā bhittipramāṇaṃ ca citeścayacatuṣṭayam || 39 ||
[Analyze grammar]

samāpyamādikarmaivaṃ kaniṣṭhaṃ ca yathottaram |
pratiṣṭhitāstāḥ prathamaṃ bhūtale susthitāḥ samāḥ || 40 ||
[Analyze grammar]

na cālayeccālane syādgṛhabharturmahad bhayam |
kampane ca bhayaṃ vidyādetāsāṃ sthiratāṃ punaḥ || 41 ||
[Analyze grammar]

sthapatergṛhabhartuśca maṅgalaṃ paramaṃ viduḥ |
prāgdakṣiṇāyāṃ calane gṛhabharturmahadbhayam || 42 ||
[Analyze grammar]

bhāryāvināśo nairṛtyāṃ śūnyaṃ bhītirmaruddiśi |
gurośca bhayamaiśānyāmapacāre'pi tadbhavet || 43 ||
[Analyze grammar]

prathamaṃ sthāpitenaivaṃ stambhānapi na cālayet |
noddhareta praṇudyācca vidhistulyo yato'nayoḥ || 44 ||
[Analyze grammar]

vinyāsaṃ prathamaṃ tasmātkuryāt samyak samāhitaḥ |
śilānāṃ sthapatistadvatstambhānāmapi sarvathā || 45 ||
[Analyze grammar]

dvāraprākāraśālānāṃ nagarāṇāṃ ca veśmanām |
tatpramāṇo vidhiryasmāttasmāttatrādṛto bhavet || 46 ||
[Analyze grammar]

evaṃ śilānyāsavidhānametadyathāvadasmābhirihopadiṣṭam |
asmin kṛte veśmasurālayādi niṣpattimabhyeti vinaiva vighnam |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35: śilānyāsavidhi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: