Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 34: athāprayojyaprayojya

samarāṅgaṇasūtradhāra adhyāyasūcī |
athāprayojyaprayojyaṃ nāma catustriṃśo'dhyāyaḥ |
rājñāṃ senāpatīnāṃ ca varṇināmapi veśmasu |
yadi vā vāstukakṣāsu sabhāḍevakuleṣu ca || 1 ||
[Analyze grammar]

śayanāsanayāneṣu bhājanābharaṇeṣu ca |
chatradhvajapatākāsu sarvopakaraṇeṣu ca || 2 ||
[Analyze grammar]

aprayojyāni yāni syuḥ prayoktavyāni yāni ca |
vistarāttāni kathyante hitārthamatha dehinām || 3 ||
[Analyze grammar]

pūrvoktānāṃ nṛpādīnāṃ yāni veśmasu kevalam |
aprayojyāni tānyeva pūrvamatrābhidadhmahe || 4 ||
[Analyze grammar]

teṣu naiva prayoktavyāḥ samastā api devatāḥ |
daityā grahāstathā tārā yakṣagandharvarākṣasāḥ || 5 ||
[Analyze grammar]

piśācāḥ pitaraḥ pretāḥ siddhavidyādharoragāḥ |
cāraṇā bhūtasaṅghāśca teṣāṃ yoṣāḥ sutāstathā || 6 ||
[Analyze grammar]

pratīhārāḥ pratīhāryasteṣāmadhikṛtāśca ye |
āyudhāni tadīyāni sarve cāpsarasāṃ gaṇāḥ || 7 ||
[Analyze grammar]

dīkṣitavratipāṣaṇḍināstikāḥ kṣutprapīḍitāḥ |
vyādhibandhanaśastrāgnitailāsṛkpaṅkapāṃsubhiḥ || 8 ||
[Analyze grammar]

śūlajvarādibhiścārtā ye'nye'pyevaṃvidhā narāḥ |
mattonmattajaḍaklībanagnāndhabadhirādayaḥ || 9 ||
[Analyze grammar]

dolākrīḍāśca neṣyante grahaṇāni ca dantinām |
devāsurādyāḥ saṅgrāmā vigrahāca mahīkṣitām || 10 ||
[Analyze grammar]

prāṇiyuddhavimardāśca mṛgayā ca na śasyate |
raudra dīnādbhutatrāsabībhatsakaruṇā rasāḥ || 11 ||
[Analyze grammar]

na prāṇiṣu prayoktavyā hāsyaśṛṅgāravarjitāḥ |
hastyaśvarathayānāni vimānāyatanāni ca || 12 ||
[Analyze grammar]

caṇḍānalapradīptāni bhavanāni vanāni ca |
vṛkṣāḥ puṣpaphalairhīnā vihaṅgāvāsadūṣitāḥ || 13 ||
[Analyze grammar]

ekadviśākhā rūkṣāśca bhagnāḥ śuṣkāḥ sakoṭarāḥ |
kadambaśālmalīśelutārakṣāralukādayaḥ || 14 ||
[Analyze grammar]

bhūtālayatvānneṣyante kaṭukaṇṭakinaśca ye |
gṛdhrolūkā vihaṅgeṣu kapotaśyenavāyasāḥ || 15 ||
[Analyze grammar]

kaṅkaśceti na śasyante khagā rātricarāśca ye |
gajāśvamahiṣāścoṣṭrā mārjārakharavānarāḥ || 16 ||
[Analyze grammar]

siṃho vyāghrastarakṣuśca varāhamṛgajamvukāḥ |
tathā vanacarā ye ca kravyādā mṛgapakṣiṇaḥ || 17 ||
[Analyze grammar]

gṛheṣvete na kartavyāḥ śailāṭavyāśritāśca ye |
amīṣāṃ karaṇādarthairācāryo vipramucyate || 18 ||
[Analyze grammar]

vyādhiṃ ghoramavāpnoti vyasanaṃ bandhameva ca |
yatra tatra gṛhasvāmī dhanahāniṃ parājayam || 19 ||
[Analyze grammar]

pravāsaṃ bandhanaṃ nāśaṃ mṛtyuṃ vā kṣipramāpnuyāt |
ityuktānyapraśastāni gṛheṣu gṛhamedhinām || 20 ||
[Analyze grammar]

tatra yāni prayojyāni kathyante tānyataḥ param |
yasya yatra bhavedbhaktiryā cāsya kuladevatā || 21 ||
[Analyze grammar]

hastakḷptapramāṇena tān kurvan syānna doṣabhāk |
taddvārapārśvayoḥ kāryau pratīhārau khalaṅkṛtau || 22 ||
[Analyze grammar]

vetradaṇḍavyagrakarau khaḍgakośaparicchadau |
rūpayauvanasampannau vicitrāmbarabhūṣaṇau || 23 ||
[Analyze grammar]

dhātrī vāmanikā kubjā sakhībhiḥ parivāritā |
vidūṣakaiḥ kañcukibhistuṣṭairanugatāstathā || 224 ||
[Analyze grammar]

dvārasyobhayataḥ kāryāḥ pratīhāryo manoramāḥ |
nidhayaścānurūpāśca śaṅkhābjojjvalalakṣāṇāḥ || 25 ||
[Analyze grammar]

ratnadnīnārarāśīṃśca vahanto vadanodgatān |
padmasthā pūrṇakumbhā vā ratnavastravibhūṣitā || 26 ||
[Analyze grammar]

vakrairūrdhvasthitaiḥ puṣpaphalapallavasambhṛtaiḥ |
pūrṇakumbhāṅkuśacchatraśrīvṛkṣādarśacāmaraiḥ || 27 ||
[Analyze grammar]

kāryāṣṭamaṅgalā dvāre dāmabhiḥ śaṅkhamatsyayoḥ |
dvāramaṇḍalamadhyasthā snāpyamānā gajottamaiḥ || 28 ||
[Analyze grammar]

padmāsanā padmahastā śrīśca kāryā svalaṅkṛtā |
vṛṣaḥ savatsā dhenurvā sacchatrasragvibhūṣaṇā || 29 ||
[Analyze grammar]

phalabhaktairbahuvidhairāhārārthaṃ niveditaiḥ |
nānāpuṣpaphalairnamraiḥ śālaistiryagavasthitaiḥ || 30 ||
[Analyze grammar]

citrā patralatā lekhyā bāhyābhyantarabhittiṣu |
haṃsakāraṇḍacakrāhvairbisinīpatravartibhiḥ || 31 ||
[Analyze grammar]

kumārakaiśca krīḍadbhiryuktā lalitabāhubhiḥ |
vāsadhāmni niveśyante vicitrābharaṇāmbarāḥ || 32 ||
[Analyze grammar]

ratikrīḍāparā nāryo nāyakastu yadṛcchayā |
āpāṇḍudehacchavayaḥ svalpacāruvibhūṣaṇāḥ || 33 ||
[Analyze grammar]

kiñcitpratanubhirgātraiḥ kāryāḥ suratalālasāḥ |
pravṛddhaśākhāviṭapaiḥ pracalāruṇapallavaiḥ || 34 ||
[Analyze grammar]

campakāśokapunnāganānāmratilakādibhiḥ |
chāyāpuṣpaphalopetaiḥ vṛkṣairanyaiśca bhūṣitāḥ || 35 ||
[Analyze grammar]

udyānabhūmayaḥ kāryāḥ kūjatpikamadhuvratāḥ |
ṛtavaḥ phalapuṣpādyaiḥ svaiḥ svaiścihnairalaṅkṛtāḥ || 36 ||
[Analyze grammar]

manoramairviśeṣaiśca khagaiśca samayocitaiḥ |
kādambakurarakrauñcahaṃsasārasamekhalāḥ || 37 ||
[Analyze grammar]

tīrāntodgatavānīraketakīṣaṇḍamaṇḍitāḥ |
jalāntalīnamatsyaiśca sañchannā nalinīvanaiḥ || 38 ||
[Analyze grammar]

lekhyāśca gṛhabhittīnāmadhobhāgeṣu dīrghikāḥ |
phalaiḥ samaṃ sabhakṣekṣumaṇikāñcanabhājanāḥ || 39 ||
[Analyze grammar]

vinyastapadminīpatrāḥ sotpalāḥ pānabhūmayaḥ |
vicitrātodyahastāśca nṛtyagītavicakṣaṇāḥ || 40 ||
[Analyze grammar]

muditā lalanā lekhyāḥ prekṣāsaṅgītabhūmiṣu |
prakalpyāḥ pañjarasthāśca cakoraśukasārikāḥ || 41 ||
[Analyze grammar]

prahṛṣṭāḥ parapuṣṭāśca mayūrāśca sakukkuṭāḥ |
iti yāni pradiṣṭāni prayoktavyāni veśmani || 42 ||
[Analyze grammar]

tāni sarvāṇi śastāni sarvopakaraṇeṣvapi |
devayonigaṇāstadvatpuruṣāśca vininditāḥ || 43 ||
[Analyze grammar]

sākrandāśca na śasyante pīṭhaśayyāsanādiṣu |
purastātkīrtitānyatra prayoktavyāni yāni ca || 44 ||
[Analyze grammar]

tāni śastāni kakṣāsu sabhādevakuleṣu ca |
divyamānuṣasambaddhānyākhyānākhyāyikādiṣu || 45 ||
[Analyze grammar]

proktāni tāni tāvanti śubhānyālekhyakādiṣu |
iti kathitamayojyaṃ yojanīyaṃ ca buddhyā |
bhavanaśayanakakṣādevadhiṣṇyādikeṣu |
viracayati yathoktaṃ ninditaṃ varjayedyaḥ |
sa bhavati nṛpatīnāṃ śilpināṃ cārcanīyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 34: athāprayojyaprayojya

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: