Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 31: yantravidhāna

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha yantravidhānaṃ nāmaikatriṃśo'dhyāyaḥ |
bhrāmyaddineśaśaśimaṇḍalacakraśatsaṃ |
metajjagattritayayantramalakṣyamadhyam || bhūtāni bījamakhilānyapi samprakalpya |
yaḥ santataṃ bhramayati smarajitsa vo'vyāt || 1 ||
[Analyze grammar]

yantrādhyāyamatha brūmo yathāvatprakramāgatam |
dharmārthakāmamokṣāṇāṃ yadekamiha kāraṇam || 2 ||
[Analyze grammar]

yadṛcchayā pravṛttāni bhūtāni svena vartmanā |
niyamyāsmin nayati yattadyantramiti kīrtitam || 3 ||
[Analyze grammar]

svarasena pravṛttāni bhūtāni svamanīṣayā |
kṛtaṃ yasmādyamayati tadvā yantramiti smṛtam || 4 ||
[Analyze grammar]

tasya bījaṃ caturdhā syāt kṣitirāpo'nalo'nilaḥ |
āśrayatvena caiteṣāṃ vijayadapyupayujyate || 5 ||
[Analyze grammar]

bhinnaḥ sūtaścakairuktaste ca samyaṅ na jānate |
prakṛtyā pārthivaḥ sūtasnāyāt tatra kriyā bhavet || 6 ||
[Analyze grammar]

pārthivatvādayamato na kadācidvibhidyate |
dra vyatvādagnijatvaṃ hi yadyasya parikalpyate || 7 ||
[Analyze grammar]

tadā virodho naivāsya pāvakenopapadyate |
gandhād vahnervirodhācca sthitā pārthivatā balāt || 8 ||
[Analyze grammar]

ātmaiva bījaṃ sarveṣāṃ pratyekamaparāṇyapi |
evaṃ bhedā bhavantyeṣāṃ bhūyāṃsaḥ saṅkarānmithaḥ || 9 ||
[Analyze grammar]

svayaṃvāhakamekaṃ syātsakṛtpreryaṃ tathāparam |
anyadantarita vāhyaṃ vāhyamanyat tvadūrataḥ || 10 ||
[Analyze grammar]

svayaṃbāhyamihotkṛṣṭaṃ hīnaṃ syāditarattrayam |
teṣu śaṃsanti dūrasthamalakṣyaṃ nikaṭasthitam || 11 ||
[Analyze grammar]

yadyutpannamalakṣyaṃ yadekaṃ bahuṣu sādhakam |
tadanyadapi śaṃsanti yasmādvismayakṛnnṛṇām || 12 ||
[Analyze grammar]

ekā svīyā gatiścitre vāhye'nyā vāhakāśritā |
araghaṭṭāśrite kīṭe dṛśyate dvayamapyadaḥ || 13 ||
[Analyze grammar]

itthaṃ gatidvayavaśādvaicitryaṃ kalpayetsvayam |
alakṣatā vicitratvaṃ yasmādyantreṣu śasyate || 14 ||
[Analyze grammar]

anyatsyādantarātpreryaṃ dvitīyaṃ madhyamaṃ tvidam |
dvayatrayādiyogena caturṇāmapi yogataḥ || 15 ||
[Analyze grammar]

aṃśāṃśibhāvādbhūtānāṃ saṅkhyaiṣāmatiricyate |
yaḥ samyagetajjānāti sa pumānbhavati priyaḥ || 16 ||
[Analyze grammar]

pramadānāṃ nṛpāṇāṃ ca prajñānāṃ ca matasya ca |
lābhaṃ khyātiṃ ca pūjāṃ ca yaśo mānaṃ dhanāni ca || 17 ||
[Analyze grammar]

prāpnoti kiṃ kiṃ na pumān ya idaṃ vetti tattvataḥ |
gṛhamekaṃ vilāsānāmāścaryasya paraṃ padam || 18 ||
[Analyze grammar]

raterāvāsabhavanaṃ vismayasyaikamāspadam |
yathāvaddevatādīnāṃ rūpaceṣṭādidarśanāt || 19 ||
[Analyze grammar]

tāstuṣyantyatha tattuṣṭiḥ pūrvairdharmaḥ prakīrtitaḥ |
nṛpāditoṣādarthaḥ syādarthe kāmaḥ pratiṣṭhitaḥ || 20 ||
[Analyze grammar]

vittaikyādasya niṣpattirmokṣaścāsmānna durlabhaḥ |
pārthivaṃ pārthivairbījaiḥ pārthivaṃ jalajanmabhiḥ || 21 ||
[Analyze grammar]

tadeva tejojanitaistadeva marududbhavaiḥ |
āpyamāpyaistathā bījairānalairānilairapi || 22 ||
[Analyze grammar]

vahnijaiśca marujjātaiḥ pārthivairvāruṇairapi |
mārutaṃ mārutairāpyaiḥ pārthivairānalaistathā || 23 ||
[Analyze grammar]

vahnijāte'pi bījaṃ syātsūtaḥ so'pi ca vānale |
pārthivānāṃ bhavedbījamāpyānāmapi vāraṇe || 24 ||
[Analyze grammar]

iti bījāni sarveṣāṃ kīrtitānyakhilānyapi |
kuḍyaṃkaraṇasūtrāṇi bhāragolakapīḍanam || 25 ||
[Analyze grammar]

lambanaṃ lambakāre ca cakrāṇi vividhānyapi |
ayastāmraṃ ca tāraṃ ca trapu saṃvitpramardane || 26 ||
[Analyze grammar]

kāṣṭhaṃ ca carma vastraṃ ca svabījeṣu prayujyate |
urdakaḥ kartaro yaṣṭiścakraṃ bhramarakastathā || 27 ||
[Analyze grammar]

śṛṅgāvalī ca nārācaḥ svabījānyaurvare viduḥ |
tāpa uttejanaṃ stobhaḥ kṣobhaśca jalasaṅgajaḥ || 28 ||
[Analyze grammar]

evamādyagnibījāni pārthivasya pracakṣate |
dhārā ca jalabhāraśca payaso bhramaṇaṃ tathā || 29 ||
[Analyze grammar]

evamādīni bhūjasya jalajāni pracakṣate |
yathocchrāyo yathādhikyaṃ yathā nīrandhratāpi ca || 30 ||
[Analyze grammar]

atyantamūrdhvagāmitvaṃ svabījānyayasastathā |
marutsvabhāvajo gāḍhairgrāhakaiśca pratīpsitaḥ || 31 ||
[Analyze grammar]

dṛtyādyairvījanādyaiśca gajakarṇādibhiḥ kṛtaḥ |
cāṇito gālitaścāyaṃ bījaṃ bhavati bhūbhave || 32 ||
[Analyze grammar]

kāṣṭaṃbhṛttiśca lohaṃ ca jalaje pārthivaṃ bhavet |
anyadambhastadapyastu tiryagūrdhvamadhastathā || 33 ||
[Analyze grammar]

bījaṃ svakīyaṃ bhavati yantreṣu jalajanmasu |
tāpādyaṃ pūrvakathitaṃ vahnijaṃ jalaje bhavet || 34 ||
[Analyze grammar]

saṅgṛhītaśca dattaśca pūritaḥ pratinoditaḥ |
marudbījatvamāyāti yantreṣu jalajanmasu || 35 ||
[Analyze grammar]

vahnijāteṣu mṛttāmraloharukmādi tadgrahe |
pārthivaṃ kathayantīha bījaṃ bījavicakṣaṇāḥ || 36 ||
[Analyze grammar]

vahnervahnirbhavedbījamāpa āpastathā bhavet |
ādyairdṛtyādibhiḥ proktairmarud gacchati bījatām || 37 ||
[Analyze grammar]

pratyeṣakaṃ ca janakaṃ prerakaṃ grāhakaṃ tathā |
saṅgrāhakaṃ ca bhūjātaṃ bījaṃ syādanilodbhavaiḥ || 38 ||
[Analyze grammar]

preraṇaṃ cābhighāṭaśca vivarto bhramaṇaṃ tathā |
jalajaṃ mārutottheṣu bījaṃ syāditi sammatam || 39 ||
[Analyze grammar]

saṅgṛhītasya tāpādyairyāni pāvakajanmani |
prakīrtitāni tānyeva bhavanti pavanodbhavaiḥ || 40 ||
[Analyze grammar]

preritaḥ saṅgṛhītaśca janitaśca samīraṇaḥ |
ātmano bījatāṃ gacchatyevamanyat prakalpayet || 41 ||
[Analyze grammar]

bhūtamekamihodri ktamanyaddhīnaṃ tato'dhikam |
anyaddhīnataraṃ cānyadevaṃprāyairvikalpitaiḥ || 42 ||
[Analyze grammar]

nānā bhedā bhavantyeṣāṃ kastān kārtsnyena vakṣyati |
niṣkriyā bhūḥ kriyā tvaṃśe śeṣeṣu sahajā triṣu || 43 ||
[Analyze grammar]

ataḥ prāyeṇa sā janyā kṣitāveva jayatnataḥ |
sādhyasya rūpavaśataḥ sanniveśo yatkṣe bhavet || 44 ||
[Analyze grammar]

yantrāṇāmākṛtistena nirṇetuṃ naiva śakyate |
yathāvadbījasaṃyogaḥ sauśliṣṭyaṃ ślakṣṇatāpi ca || 45 ||
[Analyze grammar]

alakṣātā nirvahaṇaṃ laghutvaṃ śabdahīnatā |
śabde sādhye tadādhikyamaśaithilyamagāḍhatā || 46 ||
[Analyze grammar]

vahanīṣu samastāsu sauśliṣṭyaṃ cāskhaladgati |
yathābhīṣṭārthakāritvaṃ layatālānugāmitā || 47 ||
[Analyze grammar]

iṣṭakāle'rdhadarśitvaṃ punaḥ samyaktvasaṃvṛtiḥ |
anulbaṇatvaṃ tādrū pyaṃ dārḍhye masṛṇatā tathā || 48 ||
[Analyze grammar]

cirakālasahatvaṃ ca yantrasyaite guṇaḥ smṛtāḥ |
ekaṃ bahūni calayedbahubhiścālyate'param || 49 ||
[Analyze grammar]

suśliṣṭatvamalakṣatvaṃ yantrāṇāṃ paramo guṇaḥ |
atha karmāṇi yantrāṇāṃ vicitrāṇi yathāvidhi || 50 ||
[Analyze grammar]

na vistarānna saṅkṣepātsāmprataṃ saṃpracakṣmahe |
kasyacitsā kriyā sādhyā kālaḥ kasyāpi kasyacit || 51 ||
[Analyze grammar]

śabdaḥ kasyāpi cocchrāyo rūpasparśau ca kasyacit |
kriyāstu kāryasya vaśādanantāḥ parikīrtitāḥ || 52 ||
[Analyze grammar]

tīryaṃgūrdhvamadhaḥ pṛṣṭhe purataḥ pārśvayorapi |
gamanaṃ saraṇaṃ pāta iti bhedāḥ kriyodbhavāḥ || 53 ||
[Analyze grammar]

kālo muhūrtakāṣṭhādyairbhinno bhedairanekadhā |
śabdo vicitraḥ sukhado ratikṛdbhīṣaṇastathā || 54 ||
[Analyze grammar]

ucchrāyastu jalasya syātkvacidbhūje'pi śasyate |
gītaṃ nṛtyaṃ ca vādyaṃ ca paṭaho vaṃśa eva ca || 55 ||
[Analyze grammar]

vīṇā ca kāṃsyatālaśca tṛmilā karaṭāpi ca |
yatkiñcidanyadapyatra vāditrādi vibhāvyate || 56 ||
[Analyze grammar]

samastamapi tadyantrājjāyate kalplanāvaśāt |
nṛtye tu nāṭakaṃ cokṣastāṇḍavaṃ lāsyameva ca || 57 ||
[Analyze grammar]

rājamārgaśca deśī ca yantrāt sarvaṃ prasidhyati |
tathā jātyanugāśceṣṭā viruddhā yāstu jātitaḥ || 58 ||
[Analyze grammar]

tāḥ sarvā api sidhyanti samyagyantrasya sādhanāt |
bhūcarāṇāṃ gatirvyomni bhūmau vyomacarāgamaḥ || 59 ||
[Analyze grammar]

ceṣṭitānyapi martyānāṃ tathā bhūmispṛśāmiva |
jāyante yantranirmāṇādvividhānīpsitāni ca || 60 ||
[Analyze grammar]

yathāsurā jitā devairyathā nirmathito'mbudhiḥ |
hiraṇyakaśipurdaityo nṛsiṃhena hato yathā || 61 ||
[Analyze grammar]

dhāvanaṃ hastiyuddhaṃ ca gajānāmagaḍo'pi ca |
nānāprakāra yā ceṣṭā nānādhārāgṛhāṇi ca || 62 ||
[Analyze grammar]

dolākelyo vicitrāśca tathā ratigṛhāṇi ca |
citrā sena ca kuṭyaśca svayaṃvāhakasevakāḥ || 63 ||
[Analyze grammar]

sabhāśca vividhākārāḥ satyā māyāḥ prakalpitāḥ |
evaṃprāyāṇi cānyāni yantrātsidhyanti kalpanāt || 64 ||
[Analyze grammar]

vidhāya bhūmikāḥ pañca śayyā tvādibhuvi sthitā |
pratipraharamanyāsu sarpantī yāti pañcamīm || 65 ||
[Analyze grammar]

evaṃprāyāṇi citrāṇi samyak sidhyanti yantrataḥ |
krameṇa triśatāvartaṃ sthāle dantā bhramantyasau || 66 ||
[Analyze grammar]

tanmadhye putrikā kḷptā prati nāḍiṃ prabodhayet |
vahneśca darśanaṃ toye vahnimadhyājjalodgatiḥ || 67 ||
[Analyze grammar]

avastuto'pi vastutvaṃ vastuto'pi tathānyathā |
niḥśvāsena viyad yāti śvāsenāyāti medinīm || 68 ||
[Analyze grammar]

kṣīrodamadhyagā śayyā pratīṣṭādhaḥ phaṇābhṛtā |
golaśca sūtivihitaḥ sūryādīnāṃ pradakṣiṇam || 69 ||
[Analyze grammar]

paribhrāmyatyahorātraṃ grahāṇāṃ darśayan gatim |
gajādirūpe rathikarūpatāṃ gamitaḥ pumān || 70 ||
[Analyze grammar]

bhrāntvā nādikayā tasyāḥ paryante hanti bhojanam |
dīpikāputrikā kḷptā kṣīṇaṃ kṣīṇaṃ prayacchati || 71 ||
[Analyze grammar]

dīpe tailaṃ pranṛtyantī tālagatyā pradakṣiṇam |
yāvatpradīyate vāri tāvatpibati santatam || 72 ||
[Analyze grammar]

yantreṇa kalpito hastī na tadgacchatpratīyate |
śukādyāḥ pakṣiṇaḥ kḷptāstālasyānugamānmuhuḥ || 73 ||
[Analyze grammar]

janasya vismayakṛto nṛtyanti ca paṭhanti ca |
putrikā vā gajendro vā turago markaṭo'pi vā || 74 ||
[Analyze grammar]

valanairvartanairnṛtyaṃstālena harate manaḥ |
yenaiva vartmanā kṣetraṃ dhriyate tena tatpayaḥ || 75 ||
[Analyze grammar]

yātyāyāti punastadvadgartātpuṣkariṇīṣvapi |
phalake kāni tiṣṭhanti dhāvantyanumatāni ca || 76 ||
[Analyze grammar]

dhātāṃ dadati yudhyante niryāntyaśramanāvṛtam |
nṛtyanti gāyanti tathā vaṃśādīn vādayanti ca || 77 ||
[Analyze grammar]

niruddhamuktasya vaśānmaruto yantrabhaṅgibhiḥ |
yāśceṣṭā divyamānuṣyastā evātra na kevalam || 78 ||
[Analyze grammar]

duṣkaraṃ yadyadanyacca tattadyantrātprasidhyati |
yantrāṇāṃ ghaṭanā noktā guptyarthaṃ nājñatāvaśāt || 79 ||
[Analyze grammar]

tatra heturayaṃ jñeyo vyaktā naite phalapradāḥ |
kathitānyatra bījāni yantrāṇāṃ ghaṭanā na yat || 80 ||
[Analyze grammar]

tasmādvyaktīkṛteṣveṣu na syātsvārtho na kautukam |
vastutaḥ kathitaṃ sarvaṃ bījānāmiha kīrtanāt || 81 ||
[Analyze grammar]

abhyūhyaṃ svadhiyā prājñairyantrāṇāṃ karma yadyathā |
yantrāṇi yāni dṛṣṭāni kīrtitānyatra tānyapi || 82 ||
[Analyze grammar]

nandyāni yasmāttānyāto vijñeyānyupadeśataḥ |
etatsvabuddhyaivāsmābhiḥ samagramapi kalpitam || 83 ||
[Analyze grammar]

agrataśca punarbrūmaḥ kathitaṃ yatpurātanaiḥ |
bījaṃ caturvidhamiha pravadanti yantre- |
ṣvambhognibhūmipavanairnihitairyathāvat || pratyekato bahuvidhaṃ hi vibhāgataḥ syā- |
nmiśrairguṇaiḥ punaridaṃ gaṇanāmapāsyet || 84 ||
[Analyze grammar]

kimetasmādanyadbhavati bhuvane citramaparaṃ |
kimanyadvā tuṣṭhyai bhavati kimu vā kautukakaram || kimanyad vā kīrtterbhavanamaparaṃ kāmasadanaṃ |
kimasmātpuṇyaṃ vā kimiva ca parītāpaśamanam || 85 ||
[Analyze grammar]

ete'tyarthaṃ prītidā bījayogāḥ saṃjāyante yojitāḥ sūtradhāraiḥ |
bhrāntyā nānyaścitrakṛddārukḷptaṃ cakraṃ dolādyaṃ punaḥ pañcamaṃ tat || 86 ||
[Analyze grammar]

pāramparyaṃ kauśalaṃ sopadeśaṃ śāstrābhyāso vāstukarmodyamo dhīḥ |
sāmagrīyaṃ nirmalā yasya so'smiṃścitrāṇyevaṃ vetti yantrāṇi kartum || 87 ||
[Analyze grammar]

citrairyuktaṃ ye guṇaiḥ pañcarūpaṃ jānantyenaṃ yantraśāstrādhikāram |
ye vā kṛtsnaṃ yojayante'tra samyakteṣāṃ kīrttirdyāṃ bhuvaṃ cāvṛṇoti || 88 ||
[Analyze grammar]

aṅgulena mitamaṅgulapādenocchritaṃ dvipuṭakaṃ tanuvṛttam |
saṃvidheyamṛju madhyagarandhraṃ śliṣṭasandhi dṛḍhatāmramayaṃ tat || 89 ||
[Analyze grammar]

dāraveṣu vihageṣu tadantaḥ kṣiptamudgatasamīravaśena |
ātanoti vicalanmṛduśabdaṃ śṛṇvatāṃ bhavati citrakaraṃ ca || 90 ||
[Analyze grammar]

suśliṣṭakhaṇḍadvitayena kṛtvā sarandhramantarmurajānukāram |
grastaṃ tathā kuṇḍalayoryugena madhye puṭaṃ tasya mṛdu pradeyam || 91 ||
[Analyze grammar]

pūrvoktayantre vidhinodare'sya kṣipte'tha śayyātalasaṃsthametat |
dhvaniṃ tataḥ sañcalanādanaṅgakrīḍārasollāsakaraṃ karoti || 92 ||
[Analyze grammar]

asmiñ śayyātalavinihite muñcati vyaktarāgaṃ |
citrāñśabdān mṛgaśiśudṛśāṃ yānti bhītyeva mānaḥ || kiñcaitāsāṃ dayitamabhito nirbharapremabhājāṃ |
prauḍhiṃ gacchantyadhikamadhikaṃ manmathakrīḍitāni || 93 ||
[Analyze grammar]

paṭahamuraje veṇuḥ śaṅkho vipañcyatha kāhalā |
ḍamaruṭivile vādyātodyānyamūnyakhilānyapi |
madhuramadhikaṃ yaccitraṃ ca dhvaniṃ vidadhātyalaṃ |
tadiha vidhinā ruddhonmuktānilasya vijṛmbhitam || 94 ||
[Analyze grammar]

laghudārumayaṃ mahāvihaṅgaṃ dṛḍhasuśliṣṭatanuṃ vidhāya tasya |
udare rasayantramādadhīta jvalanādhāramadho'sya cātipūrṇam || 95 ||
[Analyze grammar]

tatrārūḍhaḥ pūruṣastasya pakṣadvandvoccālaprojjhitenānilena |
suptasvāntaḥ pāradasyāsya śaktyā citraṃ kurvannambare yāti dūram || 96 ||
[Analyze grammar]

itthameva suramandiratulyaṃ sañcalatyalaghu dāruvimānam |
ādadhīta vidhinā caturo'ntastasya pāradabhṛtān dṛḍhakumbhān || 97 ||
[Analyze grammar]

ayaḥkapālāhitamandavahniprataptatatkumbhabhuvā guṇena |
vyomno jhagityābharaṇatvameti santaptagarjadra sarājaśaktyā || 98 ||
[Analyze grammar]

vṛttasandhitamathāyasayantraṃ tadvidhāya rasapūritamantaḥ |
uccadeśavinidhāpitataptaṃ siṃhanādamurajaṃ vidadhāti || 99 ||
[Analyze grammar]

sa ko'pyasya sphāraḥ sphurati narasiṃhasya mahimā |
purastādyasyaitā madajalamuco'pi dvipaghaṭāḥ |
muhuḥ śrutvā śrutvā ninadamapi gambhīraviṣamaṃ |
palāyante bhītāstvaritamavadhūyāṅkuśamapi || 100 ||
[Analyze grammar]

dṛggrīvātalahastaprakoṣṭhabāhūruhastaśākhādi |
sacchidraṃ vapurakhilaṃ tatsandhiṣu khaṇḍaśo ghaṭayet || 101 ||
[Analyze grammar]

śliṣṭaṃ kīlakavidhinā dārumayaṃ sṛṣṭacarmaṇā guptam |
puṃso'thavā yuvatyā rūpaṃ kṛtvātiramaṇīyam || 102 ||
[Analyze grammar]

randhragataiḥ pratyaṅgaṃ vidhinā nārācasaṅgataiḥ sūtraiḥ |
grīvācalanaprasaraṇavikuñcanādīni vidadhāti || 103 ||
[Analyze grammar]

karagrahaṇatāmbūlapradānajalasecanapramāṇādi |
ādarśapratilokanavīṇāvādyādi ca karoti || 104 ||
[Analyze grammar]

evamanyadapi cedṛśametatkarma vismayavidhāyi vidhatte |
jṛmbhitena vidhinā nijabuddheḥ kṛṣṭamuktaguṇacakravaśena || 105 ||
[Analyze grammar]

puṃso dārujamūrdhvaṃ rūpaṃ kṛtvā niketanadvāri |
tatkarayojitadaṇḍaṃ niruṇaddhi praviśatāṃ vartma || 106 ||
[Analyze grammar]

khaḍgahastamatha mudgarahastaṃ kuntahastamathavā yadi tatsyāt |
tannihanti viśato niśi caurān dvāri saṃvṛtamukhaṃ prasabhena || 107 ||
[Analyze grammar]

ye cāpādyā ye śataghnyādayo'sminnuṣṭragrīvādyāśca durgasya guptyai |
ye krīḍādyāḥ krīḍanārthaṃ ca rājñāṃ sarve'pi syuryogataste guṇānām || 108 ||
[Analyze grammar]

idānīṃ prakramāyātaṃ vāriyantraṃ pracakṣmahe |
krīḍārthaṃ kāryasiddhyai ca caturdhā tadgatiṃ viduḥ || 109 ||
[Analyze grammar]

nimnagaṃ bhavati dro ṇīdeśādūrdhvasthitājjalam |
yatra tatpātayantraḥ syādvāṭikādiprayojanam || 110 ||
[Analyze grammar]

ucchrāyasamapātākhyaṃ yatrordhvā nāḍikā payaḥ |
jalādhāraguṇānmuñcedadhastātsamanāḍikā || 111 ||
[Analyze grammar]

yatra pātasamucchrāyaṃ patitvocchrāyato jalam |
tiryaggatvā prayātyūrdhvaṃ sacchidra stambhayogataḥ || 112 ||
[Analyze grammar]

patitvocchrāyatastoyaṃ tiryagūrdhvordhvametyatha |
sacchidra stambhayogena tatsyātpātasamocchrayam || 113 ||
[Analyze grammar]

vāpyāṃ vāpi ca kūpe vidhānato dīrghikādikā vihitā |
yatrordhvamambu gamayati tadihocchrayasaṃjñitaṃ kathitam || 114 ||
[Analyze grammar]

dārujamibhasya rūpaṃ yatsalilaṃ pātrasaṃsthitaṃ pibati |
tanmāhātmyaṃ nigaditametasyocchrāyatulyasya || 115 ||
[Analyze grammar]

salilaṃ suraṅgadeśānītaṃ nimnena vartmanā dūre |
adbhutamambhasthānaṃ tadiha samocchrāyataḥ kurute || 116 ||
[Analyze grammar]

dhārāgṛhamekaṃ syātpravarṣaṇākhyaṃ tato dvitīyaṃ ca |
prāṇālaṃ jalamagnaṃ nandyāvartaṃ tathānyadapi || 117 ||
[Analyze grammar]

prākṛtajanārthametanna vidheyaṃ yogyametadavanibhujām |
maṅgalyānāṃ sadanaṃ divyamidaṃ tuṣṭipuṣṭikaram || 118 ||
[Analyze grammar]

salilāśayasya savidhe kasyāpyāśritya śobhanaṃ deśam |
yantrotsedhāddviguṇā triguṇā vā nāḍikā kāryā || 119 ||
[Analyze grammar]

jalanirvāhasahāsāvantarmasṛṇā bahiśca nīrandhrā |
nirvyūḍhāmbhasi tasyāṃ śubhe muhūrte gṛhaṃ kāryam || 120 ||
[Analyze grammar]

sarvābhiroṣadhībhiryuktaṃ sahiraṇyapūrṇakumbhaiśca |
suvicitragandhamālyaṃ vināditaṃ bhramaghoṣeṇa || 121 ||
[Analyze grammar]

ratnodbhavairvicitraiḥ stambhairyuktaṃ hiraṇyaghaṭitairvā |
rajatodbhavaiḥ kadācitsuradārusamudbhavairathavā || 122 ||
[Analyze grammar]

śrīkhaṇḍotthairathavā sālakamukhyapraśastavṛkṣotthaiḥ |
śatasaṅkhyairdvātriṃśatsaṅkhyairyadi vāpi ṣoḍaśabhiḥ || 123 ||
[Analyze grammar]

athavā catussamanvitaviṃśatisaṅkhyairdineśasaṅkhyairvā |
bhūṣitamatiramaṇīyaiścaturbhirapi vā vidhātavyam || 124 ||
[Analyze grammar]

prāggrīvairaticitraiḥ śālairjālairvibhūṣitaṃ vividhaiḥ |
vedībhiḥ parikaritaṃ kapotapālībhirabhirāmam || 125 ||
[Analyze grammar]

ramaṇīyasālabhañjikamanekavidhayantraśakunikṛtaśobham |
mithunaiśca vānarāṇāṃ jambhakanivahaiśca naikavidhaiḥ || 126 ||
[Analyze grammar]

vidyādharasiddhabhujaṅgakinnaraiścāraṇaiśca ramaṇīyam |
nṛtyadbhiḥ paramaguṇaiḥ śikhaṇḍibhirmaṇḍitoddeśam || 127 ||
[Analyze grammar]

kalpatarubhirvicitraiścitralatāvalligulmasaṃchannam |
parapuṣṭaṣaṭpadālīmarālamālāmanohāri || 128 ||
[Analyze grammar]

pravahatsakalasrotaḥsuśliṣṭaniviṣṭanāḍikaṃ madhye |
sacchidra nāḍikayutaṃ nānāvidharūparamaṇīyam || 129 ||
[Analyze grammar]

suśliṣṭanāḍikāgre stambhatulābhittisaṃśrite paritaḥ |
samyakkṛtvā dṛḍhataravilepanaṃ vajralepādyaiḥ || 130 ||
[Analyze grammar]

lākṣāsarjarasadṛṣanmeṣaviṣāṇotthacūrṇasaṃmiśram |
atasīkarañjatailapravigāḍho vajralepaḥ syāt || 131 ||
[Analyze grammar]

dṛḍhasandhibandhahetoḥ sa tatra deyo dviśaḥ kadācidvā |
śaṇavalkaśleṣmātakasikthakatailaiḥ pralepaśca || 132 ||
[Analyze grammar]

ucchrayayantreṇaitad bhrāntajalenātha tadabhitaḥ kṛtvā |
citrānupātayuktaṃ pradarśayennṛpataye sthapatiḥ || 133 ||
[Analyze grammar]

kāryāṇyasmin kariṇāṃ mithunānyabhito'mbukeliyuktāni |
anyonyapuṣkaroñjhitasīkarabhayapihitanayanāni || 134 ||
[Analyze grammar]

varṣānukṛtaṃ cāsmin prītimati pratimaṅgajo vīkṣya |
dṛkkaṭamehanahastairmadamiva muñcañjalaṃ kāryaḥ || 135 ||
[Analyze grammar]

stanayoryugena sṛjatī jaladhāre tatra kāpi kāryā strī |
ānandāśrulavāniva salilakaṇān pakṣmabhiḥ kācit || 136 ||
[Analyze grammar]

nābhihradanadikāmiva vinirgatāṃ kāpi bibhratī dhārām |
kāpyaṅgulīnakhāṃśubhiriva yoṣitsiñcatī kāryā || 137 ||
[Analyze grammar]

evamprāyāṃścitrān svabhāvaceṣṭān bahūṃśca ramaṇīyān |
kṣobhān vidhāya kuryādāścaryaṃ narapateḥ sthapatiḥ || 138 ||
[Analyze grammar]

madhye tasya vidheyaṃ siṃhāsanamamalahemamaṇighaṭitam |
tatrāsīdennarapatiravanipatiḥ śrīpatirdevaḥ || 139 ||
[Analyze grammar]

snāyātkadācidasmin maṅgalagītairvivardhitānandaḥ |
vāditranāṭyanipuṇairniṣevyamāṇaḥ surendra iva || 140 ||
[Analyze grammar]

ya etasmin gāḍhaglapitaghanagharmavyatikare |
śucau dhārādhāmni sphuṭasaliladhāre narapatiḥ || sukhenāste paśyan vividhajalaśilpāni sa bhave- |
nna martyaḥ kantveṣa kṣitikṛtanivāsaḥ surapatiḥ || 141 ||
[Analyze grammar]

jaladakulāṣṭakayuktaṃ pūrvavadanyadgṛhaṃ samāracayet |
varṣaddhārānikaraiḥ pravarṣaṇākhyāṃ tadāpnoti || 142 ||
[Analyze grammar]

pratikulamasmin kāryā divyālaṅkāradhāriṇaḥ puruṣāḥ |
vidhinā trayaḥ surūpāścatvāraḥ sapta vā sudṛḍhāḥ || 143 ||
[Analyze grammar]

yantreṇa samocchrāyeṇa tāṃścaturthena vā tataḥ puruṣān |
kṛtvā savakranālānambhobhiḥ pūrayed vimalaiḥ || 144 ||
[Analyze grammar]

salilapraveśarandhrāṇyakhilāni pidhāya tatra puruṣāṇām |
aṅgāni vārimokṣāṇyakhilānyatha mocayet teṣām || 145 ||
[Analyze grammar]

salilaṃ savakranālaṃ dvārapratirodhamocanaiḥ puruṣāḥ |
muñcanti svecchamamī vicitrapātena citrakaram || 146 ||
[Analyze grammar]

itthamimān vāridharān sāmasyād dvyantareṇa vā salilam |
tryantarato vā svecchaṃ pravarṣayedatimahaccitram || 147 ||
[Analyze grammar]

idaṃ nānākāraṃ kulabhavanamādyaṃ ratipate- |
rnivāsaścitrāṇāmanukaraṇamekaṃ jalamucām || payaḥpātairgrīṣme ravikaraparītāpaśamanaṃ |
na keṣāmatyarthaṃ bhavati nayanānandajananam || 148 ||
[Analyze grammar]

ekenātha caturbhiḥ stambhairaṣṭabhirathārkasaṅkhyairvā |
ṣoḍaśabhirvā kuryānmanoharaṃ gṛhamiha dvitalam || 149 ||
[Analyze grammar]

bhadrai ryutaṃ caturbhiścaturaśraṃ sarvabhittisaṃyuktam |
īlītoraṇayuktaṃ kartavyaṃ puṣpakākāram || 150 ||
[Analyze grammar]

tasyopari madhyagatā prāṅgaṇavāpī dṛḍhā vidhātavyā |
śatapatravihitabhūṣā tanmadhye karṇikā kāryā || 151 ||
[Analyze grammar]

tatkoṇeṣu caturṣvapi ramaṇīyā dārudārikāḥ kāryāḥ |
madhyāmbujanihitadṛśaḥ sālaṅkārāḥ saśṛṅgārāḥ || 152 ||
[Analyze grammar]

pūrvoktayantrayogātpadmāsīne vasundharādhipatau |
bhṛṅgārāmalavāribhiraṅgaṇavāpīṃ bhriyācca tataḥ || 153 ||
[Analyze grammar]

tāmiti bhṛtvā vāpīṃ tatsalilaṃ tadanupaṭṭagarbhagatam |
chādyastu gandharodhreṣvati rohati sarvato niyatam || 154 ||
[Analyze grammar]

mukhapaṭṭasamutkīrṇai rūpaiścitrairmanoramairakhilaiḥ |
aṅgairvāri vimuñcati nāsāsyaśravaṇanetrādyaiḥ || 155 ||
[Analyze grammar]

praṇālākhyaṃ dhārābhavanamidamatyadbhutataraṃ |
sthitiṃ dhatte yasya kṣitipatilakasyāṅgaṇabhuvi |
karotyetadvetthaṃ sthapatirapi buddhyā caturayā |
jagatyetau dvāvapyadhikamahanīyau kṛtadhiyām || 156 ||
[Analyze grammar]

caturaśrātigabhīrā vāpī kāryā manoramā sudṛḍhā |
garbhagataṃ gṛhamasyāḥ kartavyaṃ liptasandhi tataḥ || 157 ||
[Analyze grammar]

vihitapraveśanirgati suraṅgayādho niveśitadvāram |
vidadhīta cārurūpaiḥ pravarṣakairvyāptamupariṣṭāt || 158 ||
[Analyze grammar]

citrādhyāyoditavartmanā tato'laṅkṛtaṃ ca citreṇa |
tasya vidheyaṃ madhyaṃ salilādhipavāsasaṅkāśam || 159 ||
[Analyze grammar]

ūrdhvavinirgamitābjairnālaistatpaṭṭakandakodbhūtaiḥ |
sacchidra karṇikāgatadinakarakaranirmitoddyotam || 160 ||
[Analyze grammar]

āpūrayettato'nu ca pātāmbubhiramalakamalaparyantam |
vidhināmunaiva samyak pravidhāya manoramaṃ bhavanam || 161 ||
[Analyze grammar]

nānārūpakayuktyāuparacitatamaṅgatoraṇadvāram |
śālābhirāyatābhiścatasṛṣvapi dikṣu kṛtaśobham || 162 ||
[Analyze grammar]

kṛtrimaśapharīmakarīpakṣibhirapi cāmbusambhavairyuktām |
kuryādambhojavatīṃ vāpīmāhāryayogena || 163 ||
[Analyze grammar]

sāmantamukhyapuruṣā rājājñālabdhasaṃśrayāstatra |
pararāṣṭrāgatadūtāstiṣṭeyurnihitamiha nibhṛtāḥ || 164 ||
[Analyze grammar]

atha sa yathāvidhi salilakrīḍāṃ pūrvoktamārgarūpāṇām |
dṛṣṭvā muditaḥ kuryātparyaṅkārohaṇaṃ nṛpatiḥ || 165 ||
[Analyze grammar]

tatra sthitasya nṛpateḥ parivāritasya |
vārāṅganābhirabhito jalamagnadhāmni || pātālasadmani yathā bhujageśvarasya |
nissīmasambhṛtaratirbhavati pramodaḥ || 166 ||
[Analyze grammar]

pūrvoktavāpikāyāṃ madhye stambhaiścaturbhirūparacitam |
muktāpravālayuktaṃ puṣpakamatha kārayellaṭabham || 167 ||
[Analyze grammar]

vāpīṃ paritaḥ puṣpakamāpūrya sunirgamābhiratha sudṛḍham |
garbhasvastikabhittibhirūpahitaśobhaṃ samantataḥ kuryāt || 168 ||
[Analyze grammar]

pūrvoktavāriyogātpūrṇāmākarṇato vidhāyaitām |
jalakaliṣu sotkaṇṭho mahīpatiḥ puṣpakaṃ yāyāt || 169 ||
[Analyze grammar]

kurvīta narmasacivairvilāsinībhiśca sārdhamavanipatiḥ |
tadbhittyantaravartī nimajjanonmajjanaiḥ krīḍām || 170 ||
[Analyze grammar]

ekatra magnairapatra dṛṣṭairanyatra hatvā salilena naṣṭaiḥ |
krīḍatyalaṃ kelikaraiḥ sahāyainṛpaḥ sukhaṃ majjanapuṣkariṇyām || 171 ||
[Analyze grammar]

vāpītalasthitamatha trapayāvanamra- |
mācchāditastanabharaṃ karapallavena || gāḍhāvasaktavasanaṃ jalarodhamuktā- |
vālokate praṇayinījanamatra dhanyaḥ || 172 ||
[Analyze grammar]

rathadolādividhānaṃ dāravamabhidadhmahe vayaṃ samyak |
yantrabhramaṇakakarma prakīrtitaṃ pañcamaṃ yattat || 173 ||
[Analyze grammar]

tatra vasantaḥ prathamo madananivāso vasantatilakaśca |
vibhramakastripurākhyaḥ pañcaite dolakāḥ kathitāḥ || 174 ||
[Analyze grammar]

nikhaneccaturaḥ stambhān samaikasūtropagān ṛjūn sudṛḍhān |
sadṛśāntarān dharitrīvaśataḥ suślikṣṇapīṭhagatān || 175 ||
[Analyze grammar]

prāsādasyoktadiśi pravidadhyādviracitāṣṭakaradairghyam |
bhūmigṛhaṃ ramaṇīyaṃ tadardhato vihitagāmbhīryam || 176 ||
[Analyze grammar]

tadgarbhatale stambho lohamayādhārasaṃsthitaḥ kāryaḥ |
bhramasahitaḥ pīṭhayuto grastaścacchādakatulābhiḥ || 177 ||
[Analyze grammar]

saṃsthāpyopari pīṭhasya kumbhikāmatidṛḍhāṃ vibhaktāṃ ca |
dhanurucchritaistato'mūmaṣṭabhirāvṛṣṭayed bhadraiḥ || 178 ||
[Analyze grammar]

svecchamatha bhūmikocchrayamasyordhve kalplayennitāntamṛjum |
nidadhīta veṣṭanordhve paṭṭayutaṃ stambhaśīrṣaṃ ca || 179 ||
[Analyze grammar]

hīragrahaparyantaṃ madalā gajaśīrṣikā vidhātavyā |
sudṛḍhā prayatnaracitā manobhirāmā yathāśobham || 180 ||
[Analyze grammar]

paṭṭasyopari kāyā catuṣkikā kṣetramānato'bhīṣṭāt |
tasyāmupari vidheyastalabandho dṛḍhataranyāsaḥ || 181 ||
[Analyze grammar]

stambhairdvāḍaśabhiratha kṣetre yuktyā samucchritairbhavyaiḥ |
rūpavatīkoṇasthitiradhikā bhūḥ prathamikā kāryā || 182 ||
[Analyze grammar]

madhye bhramaśca tasyā garbhastambhapratiṣṭhitaḥ kāryaḥ |
kṣetrapramāṇavaśatastāṃ paścācchādayetpaṭṭaiḥ || 183 ||
[Analyze grammar]

rathikāśikhāgrakeṣu ca phalakāmaraṇasya tadvadupariṣṭāt |
bhramacakrāṇi nyasyenmadhye stambhe ca pañcaiva || 184 ||
[Analyze grammar]

ata upari yathāśobhaṃ hi bhūmikā puṣpakākṛtiḥ kāryā |
madhyastambhādhārā kṛtakalaśavibhūṣaṇā śirasi || 185 ||
[Analyze grammar]

stambhe'vastād bhrami te bhṛśaṃ bhramatyarthabhūmikā tatra |
rathikābhramarakayuktā parasparaṃ cakrayantreṇa || 186 ||
[Analyze grammar]

vasantarathikābhrame samadhirūḍhavārāṅganā- |
paribhramaṇasambhṛtābhyadhikavibhramaṃ bhūpatiḥ |
karoti nayanotsavastridaśadhāmni yatkīrtanaṃ |
vasantasamaye bhavatyamalakīrttidhāmaiva saḥ || 187 ||
[Analyze grammar]

āropya sthiramekaṃ stambhaṃ bhūmīgṛhādirahitamatha |
hastacatuṣkocchrāyā kāryopari bhūmikā cāsya || 188 ||
[Analyze grammar]

madhye bhramarakayuktaṃ śeṣaṃ pūrvavadihācaredakhilam |
puṣpakamapi ca stambhe śithilaṃ kalaśocchritaṃ kuryāt || 189 ||
[Analyze grammar]

tasyopari ca grīvā caturāsanasaṃyutā vidhātavyā |
ghaṇṭāstambhau kāryau stambhena mahābalau tatra || 190 ||
[Analyze grammar]

evaṃ puṣpakabhūmikāntaralasthāyī nigūḍho jano |
yāvad bhrāmakayantracakranikaraṃ samyak kramācālayet |
tāvattā rathikāsanā mṛgadṛśastatra sthitāḥ puṣpake |
kāmāvāsakutūhalārpitadṛśo bhrāmyanti sarvā api || 191 ||
[Analyze grammar]

atha koṇagatān stambhāṃścaturo viniveśayad krajūn sudṛḍhān |
suśliṣṭapīṭhasaṃsthān samāntarān medinīvaśataḥ || 192 ||
[Analyze grammar]

teṣāmupari latāntarasaṃyuktā bhūmikā vidhātavyā |
rathikāstatra catasro jāyante pūrvavaddiksthāḥ || 193 ||
[Analyze grammar]

tadupari tathārdhabhūmiḥ kāryā suśliṣṭadārusandhānā |
madhyabhramarakayuktā sarūpakā mattavāraṇayutā ca || 194 ||
[Analyze grammar]

nānāvidhakarmavatī vasantato bāhyarekhā syāt |
anyonyayantraparighaṭṭanadolyamāna- |
niśśeṣacakrarathikābhramaṇābhirāmam |
dṛṣṭvā vasantatilakaṃ suramandirāṇāṃ |
bhūṣāyamāṇamupayāti na vismayatvaṃ || 195 ||
[Analyze grammar]

pravidhāya raṅgabhūmiṃ prathamāṃ śāstrāntarādharasyārthe |
caturaśrā rūpavatī sacaturbhadrā vidheyā bhūḥ || 196 ||
[Analyze grammar]

pratikoṇamāgatasyā bhadre ṣu bhavanti saṃyatā bhramarāḥ |
ata upariṣṭādbhūmyā bhramarāścāṣṭāsanāḥ kāryāḥ || 197 ||
[Analyze grammar]

rekhāḥ śuddhāḥ kāryā bahirantaścitritāścānyāḥ |
pīṭheṣu madhyagasthāstato'parā bhūmikāḥ kāryāḥ || 198 ||
[Analyze grammar]

pīṭhasya madhyasaṃsthairanyonyārāliyojitaiścakraiḥ |
sarve vegād bhrāmyanti sāntanā vibhrame bhramarāḥ || 199 ||
[Analyze grammar]

dolāsano vihitavāravadhūkṛtāti- |
citreṇa yastridaśadhāmasu vibhrameṇa || pṛthvīpatimudamupaiti samullasantī |
kīrttirna māti bhuvanatritaye'pi tasya || 200 ||
[Analyze grammar]

caturaśramatha kṣetraṃ kṛtvāṃśairbhājitaṃ tato'ṣṭābhiḥ |
kāṇaiḥ śeṣaistasmiṃścaturaśraṃ kalpayedbhadra m || 201 ||
[Analyze grammar]

taddviguṇamūrdhvametasya bhūmikābhāgasaṅkhyayā kāryam |
tatrādyaṃśacatuṣkeṇa bhūmikā syātsamucchrayataḥ || 202 ||
[Analyze grammar]

tatrāṣṭaṣaṭcaturbhāgavarjitā bhūmikā uparyupari |
kramaśo bhavantyathaivaṃ tāḥ syustisro'rdhasaṃyuktāḥ || 203 ||
[Analyze grammar]

śeṣāṃśocchrayayuktā ghaṇṭā caturaśrakāyatā kāryā |
tricaturbhūmyau kārye saṣaṭcaturbhāgavistāre || 204 ||
[Analyze grammar]

raṅgaḥ syādādyabhuvi dvitīyabhuvi koṇagāstathā rathikāḥ |
syurbhadrā kṛtiyuktā dolā api tatra ramaṇīyāḥ || 205 ||
[Analyze grammar]

rathikāstṛtīyabhūmau kāryā bhadre ṣu cātiramaṇīyāḥ |
koṇeṣvathāsanānyardhavāstuke'pi bhramaḥ kāryaḥ || 206 ||
[Analyze grammar]

dolārathike caturāsane bhramo'ṣṭāsano bhavet tatra |
āsanamiha tatkathitaṃ yuvateḥ sthānaṃ yadekaṃ syāt || 207 ||
[Analyze grammar]

nikhilānyapi bhramaṇasaṃmukhaṃ tāni bibhrati bhramaṇam |
yatrāsanāni sa iha bhrama ityukto'parādhikā || 208 ||
[Analyze grammar]

yaṣṭerūrdhvamadhastād bhramasya cakraṃ yojayedekam |
laghucakrāṇi ca tadvanniyojayedāsaneṣvatra || 209 ||
[Analyze grammar]

laghucakrārakavṛtte saṃlagnāḥ kīlakā dṛḍhāḥ kāryāḥ |
tulyāntarāḥ samastāḥ pralaghucakrāravṛntagatāḥ || 210 ||
[Analyze grammar]

rathikāśikhāgracakraṃ bhramacakrārakaniyojitaṃ kāryam |
yaṣṭicatuṣṭayamasiṃstiryak cakradvayopetam || 211 ||
[Analyze grammar]

ūrdhvaṃ dvitīyabhūmestṛtīyabhūmerathāntare kuryāt |
niyataṃ rathikāyaṣṭibhramasaṃlagnāni yantrāṇi || 212 ||
[Analyze grammar]

āsanādhārayaṣṭīnāṃ rathikācakrayojitān |
adhaḥ samāntarānkuryāccaturaḥ parivartakān || 213 ||
[Analyze grammar]

tad dvitīyabhūmīdolāgarbhe samāntare yaṣṭī |
lagne tathaikacakre yāmyottaracakrayornyasyet || 214 ||
[Analyze grammar]

tadvadadho bhūkoṇagarathikācūḍāgracakrasaṃsaktāḥ |
yaṣṭīstataścatasro dvicakrakā itaracakrayornyasyet || 215 ||
[Analyze grammar]

prāntacakradvaye koṇarathikācakrayojitā |
dolāgarbhagatā yaṣṭistiryak kāryāparāparā || 216 ||
[Analyze grammar]

pūrve bhadre dvāraṃ kuryātsopānarājitamadhastāt |
garbhātpaścimabhāge niveśayeddevatādolām || 217 ||
[Analyze grammar]

anyonyaṃ cakrabhramamicchāmuktiṃ vidhānataḥ samyak |
jñātvā prayojanīyaṃ śīghravahaṃ mandavahanaṃ vā || 218 ||
[Analyze grammar]

eṣa samāsena yathā bhramamāgaḥ kīrtitaḥ sphuṭo'smābhiḥ |
anyeṣvapi kartavyaḥ samyag bhramahetave tadvat || 219 ||
[Analyze grammar]

stambhādidra vyāṇāṃ vinyāsaiḥ kalpitaṃ dṛḍhaiḥ ślakṣṇaiḥ |
suśliṣṭasandhibandhaṃ dhṛtaṃ tathā dīrghamukhyadharaiḥ || 220 ||
[Analyze grammar]

parivāritamatha tilakaiḥ samantataḥ siṃhakarṇasamyuktam |
tripuraṃ samyak kuryād vicitrarūpaṃ kaiścitraiḥ || 221 ||
[Analyze grammar]

buddhyā kḷptaiḥ pūrvayantraiśca yuktaṃ yantrādhyāyaṃ vetti yaḥ samyagetam |
prāpnotyarthān vāñchitān kīrttiyuktān sa kṣmāpālairanvahaṃ pūjyate ca || 222 ||
[Analyze grammar]

etaddvāḍaśarājacakramakhilaṃ kṣmāpālacūḍāmaṇe- |
rdoḥstambhapratibaddhavṛtti parito yasyecchayā bhrāmyati || sa śrīmān bhuvanaikarāmanṛpatirdevo vyadhatta drutaṃ |
yantrādhyāyamimaṃ svabuddhiracitairyantraprapañcaiḥ saha || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31: yantravidhāna

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: