Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 30: rājagṛha

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha rājagṛhaṃ nāma triṃśo'dhyāyaḥ |
aṣṭottaraśataṃ jyeṣṭhaṃ madhyaṃ syānnavatiṃ karān |
jaghanyaṃ saptatikarān rājaveśma praśasyate || 1 ||
[Analyze grammar]

ato hīnaṃ na kartavyaṃ mahatīṃ śriyamicchatā |
caturaśrīkṛte kṣetre daśadhā pravibhājite || 2 ||
[Analyze grammar]

bhāgārdhaṃ śasyate bhittirādikoṇasamāśritā |
catuṣko bhāgiko madhye catuḥstambhasamanvitaḥ || 3 ||
[Analyze grammar]

alindastadbahiḥ kāryaḥ stambhairdvādaśabhirvṛtaḥ |
viṃśatyā syādvarairyukto dvitīyo'lindakastataḥ || 4 ||
[Analyze grammar]

syādaṣṭāviṃśatistambhastṛtīyaścāpyalindakaḥ |
ṣaṭtriṃśatā caturthaśca stambhānāṃ parikīrtitaḥ || 5 ||
[Analyze grammar]

evaṃ stambhaśataṃ madhye proktaṃ pṛthvījaye budhaiḥ |
dvārāṇi cāsya catvāri pañcaśākhāni jāyate || 6 ||
[Analyze grammar]

catvāro nirgamāstasya proktāḥ sarve vibhāgikāḥ |
dikṣu sarvāsu kartavyamevaṃ bhadra niveśanam || 7 ||
[Analyze grammar]

ardhena madhyabhittestu bhittirbhadra straye bhavet |
bhadre bhadre dharāṇāṃ syād viṃśatiścāṣṭabhiryutā || 8 ||
[Analyze grammar]

mukhabhadraṃ bhavetyuktaṃ vedikāmattavāraṇaiḥ |
kṣetrabhāgodayādyā bhūrābhūmiphalakāntaram || 9 ||
[Analyze grammar]

ādibhūmyudayārdhena pīṭhaṃ cāsya prakalpayet |
bhāgānnavodayaṃ kṛtvā bhāgenaikena kumbhikā || 10 ||
[Analyze grammar]

kartavyāṣṭāṃśayuktena stambho bhāgacatuṣṭaye |
pādayuktaṃ vidhātavyo bhāgenotkalakaṃ tathā || 11 ||
[Analyze grammar]

hīragrahaṇakaṃ kāryaṃ bhāgaṃ pādavivarjitaḥ |
sapādabhāgikaḥ paṭṭaḥ stambhakena samanvitaḥ || 12 ||
[Analyze grammar]

paṭṭārdhena jayantyaḥ syurbhūmaubhūmāvayaṃ kramaḥ |
kḷptabhāgodayādardhaṃ bhūmiṣvanyāsu hīyate || 13 ||
[Analyze grammar]

pañcabhāgapramāṇaṃ tu sacchādyaṃ navamaṃ talam |
vedikāyā adhaśchādyaṃ sārdhabhāgatrayonmitam || 14 ||
[Analyze grammar]

kaṇṭhena yuktaṃ kartavyaṃ vedikā pihitā yathā |
tasyāḥ kaṇṭhe vidhātavyastanmadhye sārdhabhāgikaḥ || 15 ||
[Analyze grammar]

vedikāvistaraḥ kāryo bhāgāṃstatrārdhasaptamān |
vedikopari ghaṇṭā ca sārdhabhāgāścaturdaśa || 16 ||
[Analyze grammar]

bhāgadvayaṃ sapādaṃ tu kaṇṭhaḥ paṭṭaṃ tu pañcabhiḥ |
caturbhiśca dvitīyaṃ ca tṛtīyaṃ ca tribhistataḥ || 17 ||
[Analyze grammar]

sadmaśīrṣaśca dātavyo yathāśobhaṃ yathāruci |
kṣetrabhāgasamaḥ kāryaḥ kalaśaścūlikāvadheḥ || 18 ||
[Analyze grammar]

udayārdhena bhūmeḥ syurantarāṇi talāni ca |
yathāśobhaṃ tu kartavyaṃ pīṭhaṃ tasya suśobhitam || 19 ||
[Analyze grammar]

sārdhabhāgadvayaṃ cāsya kāryā khuragharaṇḍikā |
jaṅghā bhāgacatuṣkaṃ ca tataśchādyaṃ prayojayet || 20 ||
[Analyze grammar]

bhāgadvayaṃ ca pādonaṃ chādyapiṇḍaḥ prakīrtitaḥ |
nirgamo'sya caturbhāgo haṃsākhyastasya copari || 21 ||
[Analyze grammar]

pādonabhāgaṃ kartavyaṃ tataśchādyaṃ dvitīyakam |
jaṅghā bhūmicatuṣkeṇa prāsādasya prakalpayet || 22 ||
[Analyze grammar]

caturthabhūmikāmūrdhni tato muṇḍā niveśayet |
kṣaṇakṣaṇapraveśena kāryāḥ śeṣāstu bhūmikāḥ || 23 ||
[Analyze grammar]

vedikā ca yathoktā syātsaghaṇṭā kalaśānvitā |
rekhāśuddhyā ca kartavyā muṇḍāḥ sarve yathāyatham || 24 ||
[Analyze grammar]

ardhodayaṃ tridhā kṛtvā tṛtīyaṃ daśadhā bhajet |
vāmanaścātapatraśca kubero bhramarāvalī || 25 ||
[Analyze grammar]

haṃsapṛṣṭho mahābhogī nāradaḥ śambuko jayaḥ |
ananto daśamasteṣāṃ vidhāyakavaśādamī || 26 ||
[Analyze grammar]

vidhātavyāḥ sthapatibhirmuṇḍarekhāprasiddhaye |
tamaṅgavedikājālamattavāraṇaśobhitam || 27 ||
[Analyze grammar]

vitardiniryūhayutaṃ candra śālāvibhūṣitam |
karmāḍhyaṃ bahucitraṃ ca kurvīta pṛthivījayam || 28 ||
[Analyze grammar]

prāsādāśca mahānto ye vidheyāste samodayāḥ |
ardhodayena laghavo hyavākoṇādayaṃ kramaḥ || 29 ||
[Analyze grammar]

bhūmyaṣṭakādabhyudayaḥ kṣetravistārasammitaḥ |
yatastava vadhe proktaḥ prāsādo'nyadvibhūṣaṇam || 30 ||
[Analyze grammar]

bahavo nikarā yeṣu prāṅgaṇaṃ teṣu dīyate |
rekhāyāṃ prathamāyāṃ vā dvitīyāyāmathāpi vā || 31 ||
[Analyze grammar]

tṛtīyāyāṃ vā rekhāyāṃ tatra saṃvaraṇāḥ smṛtāḥ |
ayaṃ bhūmyudayaḥ kāryaḥ kṣetre daśavibhāgike || 32 ||
[Analyze grammar]

nyūnādhikavibhakte tu kāryaḥ syādanusārataḥ |
muktakoṇasya lakṣmātha prakramāgatamucyate || 33 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhāgadvādaśakāṅkite |
bhāgaścatuṣṭo madhye'sya caturdvāravibhūṣitaḥ || 34 ||
[Analyze grammar]

bhāgena ca tato'lindo dharadvādaśakānvitaḥ |
tadvad dvitīyālindo'pi viṃśatyā dhārito dharaiḥ || 35 ||
[Analyze grammar]

tṛtīyaśca dharairaṣṭāviṃśatyālindako bhavet |
ṣaṭtriṃśatā dharairyuktaḥ kāryo'lindaścaturthakaḥ || 36 ||
[Analyze grammar]

catuścatvāriṃśatā syād dharairyuktaśca pañcamaḥ |
bhāgārdhaṃ kārayed gittiṃ sārdhaṃ bhāgaṃ vimucya tu || 37 ||
[Analyze grammar]

bhāgatrayaṃ tataḥ kuryātprāggrīvaṃ dairghyavistṛtau |
vistṛtau nirgame caiṣāṃ bhadraṃ bhāgena kalpayet || 38 ||
[Analyze grammar]

bhāgikaṃ nirgataṃ tasmānmadhye'nyadbhadra masya hi |
bhāganirgamavistāraṃ dikṣu sarvāsvayaṃ vidhiḥ || 39 ||
[Analyze grammar]

catuḥpañcāśatā stambhairekaikaṃ bhadra manvitam |
madhye vāsya catuścatvāriṃśaṃ stambhaśataṃ bhavet || 40 ||
[Analyze grammar]

ṣoḍaśābhyadhikā ca syādbhadra stambhaśatadvayī |
evaṃ dharāṇāṃ sarveṣāṃ bhavet ṣaṣṭhaṃ śatatrayam || 41 ||
[Analyze grammar]

pṛthvījayavadatrāpi śeṣanirmāṇamiṣyate |
tṛtīyabhūmikāmūrdhni nirgameṣvakhileṣvapi || 42 ||
[Analyze grammar]

prāṅgaṇāni vidheyāni viśeṣo'traiṣa kīrtitaḥ |
sarvatobhadra saṃjñe'tha śatrumardananāmapi || 43 ||
[Analyze grammar]

ayameva vidhiḥ kāryo muṇḍarekhāprasiddhaye |
śrīvatsasyāpi madhye syāt stambhādyaṃ muktakoṇavat || 44 ||
[Analyze grammar]

sārdhaṃ bhāgaṃ parityajya bhāgatritayavistṛtam |
karṇaprāggrīvametasya bhagena ca vinirgatam || 45 ||
[Analyze grammar]

bhadraṃ tasyāpi kartavyaṃ bhāgavistāranirgamam |
muktakoṇavadasyāpi madhyabhadraṃ vidhīyate || 46 ||
[Analyze grammar]

ayaṃ vidhiḥ samagrāsu dikṣu śeṣaṃ tu pūrvavat |
pratibhadraṃ dharāstriṃśadbhavantyasya dṛḍhāḥ śubhāḥ || 47 ||
[Analyze grammar]

śataṃ viṃśamidaṃ sarvadharāṇāmiha kīrtitam |
evaṃ samastastambhānāṃ catuḥṣaṣṭhaṃ śatadvayam || 48 ||
[Analyze grammar]

sarvatodhadra saṃjñasya lakṣmedānīṃ pracakṣmahe |
caturaśrīkṛte kṣetre caturdaśavibhājite || 49 ||
[Analyze grammar]

bhāgikaḥ syāccatuṣko'sya catuḥstambhavibhūṣitaḥ |
stambhairdvāḍaśabhiryuktaḥ prathamaḥ syādalindakaḥ || 50 ||
[Analyze grammar]

stambhaviṃśatisaṃyukto dvitīyaḥ syādalindakaḥ |
syādaṣṭāviṃśatistambhastṛtīyaḥ syāpyalindakaḥ || 51 ||
[Analyze grammar]

ṣaṭtriṃśatā caturthaḥ syādalindo bhūṣito dharaiḥ |
pañcamaḥ syāccatuścatvāriṃśatā bhūṣito dharaiḥ || 52 ||
[Analyze grammar]

dvāpañcāśaddharaḥ ṣaṣṭhaḥ sarve'pyete'sya bhāgikāḥ |
bhāgārdhaṃ śasyate bhittiḥ sarvataḥ sudṛḍhā ghanā || 53 ||
[Analyze grammar]

sārdhabhāgaṃ parityajya bhāgatritayavistṛtaḥ |
karṇaprāggrīvakaśca syādbhāgamekaṃ ca nirgamaḥ || 54 ||
[Analyze grammar]

bhadra masyāpi kartavyaṃ bhāganirgamavistṛtam |
madhye bhadraṃ vidhātavyaṃ bhāgadvayavinirgatam || 55 ||
[Analyze grammar]

asyāpi bhadraṃ madhye syādbhāgatritayavistṛtam |
bhāgiko nirgamaścāsya tadantarbhāganirgatam || 56 ||
[Analyze grammar]

bhāgavistārasaṃyuktaṃ bhadra manyatprakalpayet |
dikṣu sarvāsvayaṃ prokto vidhirbhadra prakalpane || 57 ||
[Analyze grammar]

stambhānāmasya kartavyaṃ madhye ṣaṇṇavataṃ śatam |
bhadre ṣveṣu ca sarveṣu bhavet ṣaṣṭyadhikaṃ śatam || 58 ||
[Analyze grammar]

samena pravibhāgena stambhānāmekasaṅkhyayā |
itthaṃ samastastambhānāṃ ṣaṭpañcāśaṃ śatatrayam || 59 ||
[Analyze grammar]

kintu jaṅghā bhavedasya bhūmikātritayonmitā |
śatrumardanasaṃjñasya bhāmno lakṣmātha kathyate || 60 ||
[Analyze grammar]

pṛthvījayasamaṃ madhye bhittiścāpi tathāvidhā |
sārdhaṃ bhāgaṃ parityajya bhāgenāyatavistṛtam || 61 ||
[Analyze grammar]

bhadraṃ vidadhyāttanmadhye bhagatritayavistṛtam |
bhadra meva vidhātavyaṃ bhāgatritayanirgatam || 62 ||
[Analyze grammar]

pārśvayorbhāgikaṃ bhadra māyatyāṃ vistareṇa ca |
bhāgatritayavistāraṃ bhāgenaikena nirgamam || 63 ||
[Analyze grammar]

madhyabhadraṃ tato'pi syādbhāgenāyatavistṛtam |
kramo'yaṃ dikṣu sarvāsu vidhātavyo'sya siddhaye || 64 ||
[Analyze grammar]

ūrdhvaṃpṛthvījayasyeva kāryamasyāparaṃ punaḥ |
pratibhadraṃ catuścatvāriṃśatstambhasamanvitam || 65 ||
[Analyze grammar]

madhye stambhaśataṃ cāsya vidheyaṃ sudṛḍhaṃ śubham |
ṣaṭsaptatistambhaśatadvayamasya bhavediti || 66 ||
[Analyze grammar]

pañcānāmapi caiteṣāṃ hastāṣṭaśatamuttamam |
mānamutsedhavistārātkartavyaṃ śriyamicchatā || 67 ||
[Analyze grammar]

madhyamādhamayormānaṃ kīrtitaṃ pṛthivījaye |
rājñaḥ krīḍārthamanyacca kathyate gṛhapañcakam || 68 ||
[Analyze grammar]

kṣoṇīvi bhūṣaṇaṃ tvādyaṃ pṛthivītilakaṃ param |
pratāpavardhanaṃ cānyacchrīnivāsaṃ tato'pi ca || 69 ||
[Analyze grammar]

lakṣmīvilāsasaṃjñaṃ ca pañcamaṃ parikīrtitam |
caturaśrīkṛte kṣetre daśabhāgairvibhājite || 70 ||
[Analyze grammar]

catuṣko bhāgavistīrṇo madhye kāryaścaturdharaḥ |
bahiśca bhāgiko'lindastadanteṃ'śatrayāyatāḥ || 71 ||
[Analyze grammar]

karṇaprāsādakāḥ kāryā bhāgatritayavistṛtāḥ |
teṣāṃ ṣaḍdārukaṃ madhye bhittirbhāgārdhasammitā || 72 ||
[Analyze grammar]

tadbahirbhāganiṣkrānto bhadre bhāgaṃ ca vistṛtaḥ |
prāggrīvatrayasaṃyukto bhāgikālindaveṣṭitaḥ || 73 ||
[Analyze grammar]

ardha bhāgikabhittyā ca catuṣko veṣṭito bhavet |
prāsādo'yaṃ manohārī bhavedavaniśekharaḥ || 74 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhāgadvādaśabhājite |
catuṣko bhāgiko madhye bāhyālindau ca bhāgikau || 75 ||
[Analyze grammar]

navakoṣṭhāṃśca karṇeṣu prāsādān viniveśayet |
ṣaḍdārukaṃ ca kartavyaṃ teṣāmantarasaṃśrayam || 76 ||
[Analyze grammar]

tato'rdhabhāgikī bhittiḥ kartavyā sarvato bahiḥ |
bhadre bhāgāyato bhāgaviniṣkrāntaścaturdiśam || 77 ||
[Analyze grammar]

catuṣko bhāgikā'lindaveṣṭitaśca vidhīyate |
asya bhadra trayaṃ kāryaṃ bhāgavistāranirgamam || 78 ||
[Analyze grammar]

ardhabhāgikabhittyā ca veṣṭitaṃ tadvidhīyate |
karṇe karṇe'sya vistīrṇe dve bhadre bhāganirgate || 79 ||
[Analyze grammar]

prāsādamevaṃ bhuvanatilakaṃ paricakṣate |
caturaśrīkṛte kṣetre bhāgadvādaśabhājite || 80 ||
[Analyze grammar]

catuṣko bhāgiko madhye catuḥstambho vidhīyate |
tadbahirbhāgiko'lindo dvitīyo'pi a bhāgikaḥ || 81 ||
[Analyze grammar]

navakoṣṭhāṃśca karṇeṣu prāsādān viniveśayet |
ṣaḍdārukaṃ ca kartavyaṃ teṣāmantarasaṃśrayam || 82 ||
[Analyze grammar]

tato'rdhabhāgikī bhittiḥ kartavyā sarvato bahiḥ |
bhadre bhāgāyato bhadra viniṣkrāntaścaturdharaḥ || 83 ||
[Analyze grammar]

catuṣko bhāgikālindadvayena pariveṣṭitaḥ |
tribhāgavistṛtaṃ bhadraṃ tadbahirbhāganirgatam || 84 ||
[Analyze grammar]

bhāgikaṃ pratibhadraṃ ca kuryādubhayataḥ samam |
bhāgārdhaṃ bāhyato bhittirbhadra sya parito bhavet || 85 ||
[Analyze grammar]

vidhireṣa vidhātavyo dikṣvevaṃ catasṛṣvapi |
vilāsastabako nāma prāsādo'yaṃ prakīrtitaḥ || 86 ||
[Analyze grammar]

karṇaprāggrīvakau dvau dvau śālāprāggrīvakau yadā |
syātāmasya tadā kīrttipatākaḥ parikīrtitaḥ || 87 ||
[Analyze grammar]

asyaiva pīṭhe nirmuktaśālābhiḥ parito'ṣṭabhiḥ |
anyonyaśālāsaṃbaddhe yadāsābeva dīyate || 88 ||
[Analyze grammar]

karṇaprāsādakopetaḥ koṇaiḥ śālojjhitairyutaḥ |
prāsādasundaro jñeyastadā bhuvanamaṇḍanaḥ || 89 ||
[Analyze grammar]

ete proktāstalacchandā jaṅghāsaṃvaraṇādikam |
bhūmimānādikaṃ yacca tatpṛthvījayavadbhavet || 90 ||
[Analyze grammar]

idānīṃ kathyate lakṣma kṣoṇībhūṣaṇaveśmanaḥ |
pañcapañcāśatā hastaiḥ kalpite caturaśrake || 91 ||
[Analyze grammar]

vibhakte cāṣṭabhirbhāgaiścatuṣko bhāgikaḥ smṛtaḥ |
caturbhiranvitaḥ stambhairalindaścāsya bhāgikaḥ || 92 ||
[Analyze grammar]

yukto dvādaśabhiḥ stambhairviṃśatyā ca dvitīyakaḥ |
syādaṣṭāviṃśatidharastṛtīyaścāpyalindakaḥ || 93 ||
[Analyze grammar]

bhitterapyardhabhāgena sārdhaṃ bhāgaṃ vimucyate |
bhāgapañcakavistīrṇaṃ bhadraṃ bhāgena nirgatam || 94 ||
[Analyze grammar]

tanmadhyabhadra manyacca bhāgatritayavistṛtam |
bhāgena nirgataṃ kāryaṃ bhadra manyattato'pi ca || 95 ||
[Analyze grammar]

bhāgena vistṛtaṃ kāryaṃ bhāgenāpi ca nirgatam |
dikṣu sarvāsu kartavyo vidhireṣo'sya siddhaye || 96 ||
[Analyze grammar]

madhyastambhaiścatuḥṣaṣṭyā saṃyuktaṃ sāradārujaiḥ |
pratibhadraṃ dharaiḥ kāryamaṣṭādaśabhiranvitam || 97 ||
[Analyze grammar]

ṣaṭtriṃśaṃ śatamevaṃ syātstambhānāmiha sarvataḥ |
caturdvāramidaṃ kāryaṃ yaśaḥśrīkīrtivardhanam || 98 ||
[Analyze grammar]

pṛthivītilakasyātha lakṣaṇaṃ parikīrtyate |
catvāriṃśatkare kṣetre bhāgairbhakte'rdhaṣaṣṭhakaiḥ || 99 ||
[Analyze grammar]

bhāgikaḥ syāccatuṣko'ntaścatuḥstambhavibhūṣitaḥ |
alindo'pi ca bhāgena stambhairdvādaśabhiryutaḥ || 100 ||
[Analyze grammar]

viṃśatyā ca dvitīyo'pi bhittiḥ syādasya pādikā |
karṇe prāsādako bhāgaistribhiḥ syānnirgatāyataḥ || 101 ||
[Analyze grammar]

asya bhadra dvayaṃ kāryaṃ bhāganirgatavistṛtam |
karṇaprāsādayormadhye bhāgapañcakavistṛtam || 102 ||
[Analyze grammar]

bhāgena nirgataṃ kāryaṃ bhadraṃ tasyāpi madhyataḥ |
bhāgatritayavistīrṇaṃ bhāgenaikena nirgatam || 103 ||
[Analyze grammar]

bhadra masyāpi madhye'nyadbhāgenāyatanirgatam |
stambhāḥ ṣaṭtriṃśadantaḥ syurbhadre ṣvaṣṭau śatadvayam || 104 ||
[Analyze grammar]

athātaḥ śrīnivāsasya lakṣaṇaṃ sampracakṣmahe |
pṛthvītilakabanmadhyametasya parikīrtyate || 105 ||
[Analyze grammar]

sapādaṃ bhāgamutsṛjya bhāgatritayavistṛtam |
bhāgena nirgataṃ cāsya bhadra mādyaṃ prakalpayet || 106 ||
[Analyze grammar]

tasyāpi madhyavartanyadbhāganirgatavistṛtam |
anvitaṃ daśabhiḥ stambhaiḥ sudṛḍhaistadvidhīyate || 107 ||
[Analyze grammar]

sarvāsvapi ca dikṣvevaṃ vidheyā bhadra kalpanā |
asya ṣaṭsaptatiḥ stambhāḥ bhavantyekatra saṅkhyayā || 108 ||
[Analyze grammar]

pratāpavardhanasyātha lakṣma sāmpratamucyate |
pañcaviṃśatihastāṅke sārdhabhāgatrayāṅkite || 109 ||
[Analyze grammar]

madhye catuṣko bhāgena caturbhiḥ sambhṛto dharaiḥ |
alindo bhāgikaścāsya stambhadvādaśakānvitaḥ || 110 ||
[Analyze grammar]

pādikā bhittiretasya bhadraṃ cāsya prakalpayet |
bhāganirgamavistāraṃ catuḥstambhavibhūṣitam || 111 ||
[Analyze grammar]

vidhireṣa samagrāsu dikṣu kāryo'sya siddhaye |
stambhairdvātriṃśatā yukto bahirantarayaṃ bhavet || 112 ||
[Analyze grammar]

dharāṇāṃ caiva sarveṣāṃ catuḥṣaṣṭiḥ prakalpanā |
atha lakṣmīvilāsasya samyaglakṣmādhunocyate || 113 ||
[Analyze grammar]

pratāpavardhanasyeva madhyamasya prakalpayet |
pratāpavardhanasamaṃ sarvato'pyetadīritam || 114 ||
[Analyze grammar]

kintvasya pārśvabhadrā ṇi bhadrā ṇāmeva kārayet |
koṇeṣvapi ca bhadrā ṇi pārśvayorubhayostathā || 115 ||
[Analyze grammar]

bhāgasya nirgamo'pyeṣāṃ viśeṣo'smādayaṃ mataḥ |
bhadra masya daśastambhairmadhyaṃ ṣoḍaśabhirdharaiḥ || 116 ||
[Analyze grammar]

caturdvāraṃ bhavedetadicchayā kṣaṇamadhyagam |
dvāramanyadvidhātavyaṃ svapade syātsuśobhitam || 117 ||
[Analyze grammar]

bhūmibhiḥ sārdhaṣaṣṭhībhirvidheyaḥ kṣoṇibhūṣaṇaḥ |
ardhāṣṭamībhiśca bhavetpṛthvītilakasaṃjñakaḥ || 118 ||
[Analyze grammar]

syātsārdhapañcamībhistu śrīnivāso'tra bhūmibhiḥ |
lakṣmīvilāsasaṃjño'rdhapañcamībhirvidhīyate || 119 ||
[Analyze grammar]

pratāpavardhanākhyo'rdhacaturthībhirvidhīyate |
rājñāṃ pṛthvījayādīni nivāsabhavanāni ca || 120 ||
[Analyze grammar]

kṣoṇīvibhūṣaṇādīni vilāsabhavanāni ca |
yānyuktāni nivāsāya vilāsāya ca bhūbhṛtām || 121 ||
[Analyze grammar]

teṣāṃ pṛthvījayādīnāṃ dvāramānamathocyate |
catuḥpañcāśadaṃśo yo vistṛtaḥ sakaratrayaḥ || 122 ||
[Analyze grammar]

sa dvārasyodayaḥ proktastadardhenāsya vistṛtiḥ |
svodayasya tribhāgena piṇḍaḥ stambheṣu śasyate || 123 ||
[Analyze grammar]

syātsaptaviṃśatitamaḥ sapādaḥ sacatuṣkaraḥ |
gṛhabhāgo bhavedbhūmiḥ prathamā rājaveśmanām || 124 ||
[Analyze grammar]

bhūcchrāye navadhā bhakte tadaṃśakacatuṣṭayam |
nirgamaśchādyakasyāṃśadvayaṃ pādonamucchrayaḥ || 125 ||
[Analyze grammar]

tathāntarāvaṇī kāryā chādyakocchrāyanirgatā |
hīragrahaṇapiṇḍārdhabāhalyā sā praśasyate || 126 ||
[Analyze grammar]

tasyāḥ svameva bāhalyaṃ pādonaṃ vistṛtiḥ smṛtā |
antarāvaṇikātulyo madalāyā vinirgamaḥ || 127 ||
[Analyze grammar]

svanirgamāttathā cāsyāḥ sapādaḥ syātsamucchrayaḥ |
bhūmyucchrayanavāṃśasya pādo'syāḥ piṇḍamiṣyate || 128 ||
[Analyze grammar]

bhūnavāṃśastribhāgono madalāyāśca vistṛtiḥ |
lumāmūlasya stambhārdhaṃ vistāraḥ parikīrtitaḥ || 129 ||
[Analyze grammar]

tattryaṃśādagravistīrṇā mūle sāṣṭāṃśayugbhavet |
tumbinī lambinī helā śāntā kolā manoramā || 130 ||
[Analyze grammar]

ādhmātā cetyabhū proktā lumāḥ sapta manīṣibhiḥ |
ṛjuḥ sā lambinī tāsāmādhmātā karṇagā smṛtā || 131 ||
[Analyze grammar]

antarāle krameṇa syuḥ pañcānyāḥ parikīrtitāḥ |
stambhe nidadhyānmadalāṃ chādyaṃ dhartuṃ dṛḍhāṃ śubhām || 132 ||
[Analyze grammar]

stambhābhāve punarnyasyetkuḍyapaṭṭe'pi tāṃ sudhīḥ |
sapta pañcāthavā tisro mallacchādye lumāḥ smṛtāḥ || 133 ||
[Analyze grammar]

koṇeṣvetā imābhyo'nyāḥ kartavyāḥ prāñjalāḥ samāḥ |
chādye karṇātkvacitkāryā makarānanabhūṣitāḥ || 134 ||
[Analyze grammar]

te'pi vidyādharopetāḥ kvacitsagajatuṇḍikāḥ |
sakubhbhikasya stambhasya pravibhajyodayaṃ tridhā || 135 ||
[Analyze grammar]

tatra bhāgadvayaṃ kuryādbhāgānardhacaturthakān |
tatra pādonabhāgena rājitāsanakaṃ bhavet || 136 ||
[Analyze grammar]

tataḥ solkalakā vedī sāṅghribhāgā vidhīyate |
kūṭāgārasamāṃśārdhaṃ kāryo'trāsanapaṭṭakaḥ || 137 ||
[Analyze grammar]

sa syādabhīṣṭovistāro bhāgoccaṃ mattavāraṇam |
svodayasya tribhāgena tiryak kāryo'sya nirgamaḥ || 138 ||
[Analyze grammar]

rūpakaiḥ karaṇāyābhiḥ suputrairapi śobhitam |
vedikādikamapyasya rūpapatrācitaṃ śubham || 139 ||
[Analyze grammar]

āyasībhiḥ śalākābhiḥ kīlakaiśca dṛḍhīkṛtam |
etāni apñcadaśarājaniveśanāni pṛthvījayaprabhṛti yāni nirūpitāni |
yo lakṣaṇena sahitaṃ parimāṇameṣāṃ jānāti tasya nṛpatiḥ paritoṣameti || 140 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Chapter 30: rājagṛha

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: