Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 26: āyādinirṇaya

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha āyādinirṇayo nāma ṣaḍviṃśo'dhyāyaḥ |
idānīmabhidhāsyāmaḥ sūtrapātavidheḥ kramam |
śaste māsi site pakṣe vidadhyāttaṃ śubhe'hani || 1 ||
[Analyze grammar]

caitre śokākulo bhartā vaiśākhe ca dhanānvitaḥ |
jyeṣṭhe gṛhī vipadyeta naśyanti paśavaḥ śucau || 2 ||
[Analyze grammar]

śrāvaṇe dhanavṛddhiḥ syānnabhasye na vasedgṛhe |
kalahaścāśvine māsi bhṛtyā naśyanti kārttike || 3 ||
[Analyze grammar]

mārgaśīrṣe dhanaprāptiḥ sahasye kāmasampadaḥ |
māghe vahnibhayaṃ caiva phālgune śrīranuttamā || 4 ||
[Analyze grammar]

dvitīyā pañcamī mukhyā saptamī navamī tathā |
ekādaśītrayodaśyastithayaḥ syuḥ śubhāvahāḥ || 5 ||
[Analyze grammar]

candra tārābalaṃ bharturanukūlaṃ ca śasyate |
iyaṃ hi sūtrapātākhyā kriyā prāsādakarmaṇi || 6 ||
[Analyze grammar]

kāryā puraniveśe ca prārambhe bhavanasya ca |
śilāniveśane dvārastambhocchrāyādikeṣu ca || 7 ||
[Analyze grammar]

ādri yeta site pakṣe śobhane lagna eva hi |
ravau kanyātulālisthe gṛhaṃ varuṇadiṅmukham || 8 ||
[Analyze grammar]

na kuryāttaddhi śūnyaṃ syānna ca vṛddhirbhavetprabhoḥ |
na dakṣiṇamukhaṃ kumbhamṛgadhanvisthite ravau || 9 ||
[Analyze grammar]

kurvīta niṣphalaṃ tatsyānnṛpadaṇḍavadhādikṛt |
na mīnavṛṣameṣasthe kurvīta prāṅmukhaṃ ravau || 10 ||
[Analyze grammar]

taddhanaghnaṃ kalikṣudra rājacaurārtikṛdyataḥ |
ravau mithunasiṃhasthe na karkisthe'pyudaṅmukham || 11 ||
[Analyze grammar]

kuryāttaddhi daridra tvaṃ dadyāccaraṇadāsatām |
āyavyayāṃśakarkṣāṇi pravakṣyāmo'tha veśmanām || 12 ||
[Analyze grammar]

gṛhamānavaśātsamyakkartuḥ sthānabalābalam |
nagare vā purādau vā daṇḍairmānaṃ vidhīyate || 13 ||
[Analyze grammar]

tadalābhe karaiḥ kāryaṃ samyagāyaviśuddhaye |
yatra hastairmitiḥ kṣetre tatrāyo hastasaṃśritaḥ || 14 ||
[Analyze grammar]

kṣetrālābhe tu tatraiva grāhyaḥ sa syādihāṅgulaiḥ |
aṅgulaistu mite kṣetre so'ṅgulaistadalābhataḥ || 15 ||
[Analyze grammar]

pādairvātha yavairvāpi grāhyaḥ kṣetrānusārataḥ |
gṛheṣu karmahastena mānaṃ svāmikareṇa vā || 16 ||
[Analyze grammar]

devatānāṃ tu dhiṣṇyeṣu karmahastena kevalam |
dairghyaṃ hanyātpṛthutvena haredbhāgaṃ tato'ṣṭabhiḥ || 17 ||
[Analyze grammar]

yaccheṣamāyaṃ taṃ vidyācchāstradṛṣṭaṃ dhvajādikam |
dhvajo dhūmo'tha siṃhaśca śvā vṛṣaḥ kharakuñjarau || 18 ||
[Analyze grammar]

dhvāṅkṣaśceti ta uddiṣṭāḥ prācyādyāsu pradakṣiṇam |
anyonyābhhimukhāste ca kāmaṃ svacchandacāriṇaḥ || 19 ||
[Analyze grammar]

pūrvācāryaiḥ samuddiṣṭā āyavṛddhividhāyakāḥ |
vṛṣasiṃhagajāḥ śastāḥ prāsādapuraveśmasu || 20 ||
[Analyze grammar]

dhvaje'rthalābhaḥ santāpo dhūme bhogo mṛgādhipe |
kaliḥ śuni dhanaṃ dhānyaṃ vṛṣe strīdūṣaṇaṃ khare || 21 ||
[Analyze grammar]

gaje bhadrā ṇi dṛśyante dhvāṅkṣe tu maraṇaṃ dhruvam |
vṛṣasthāne gajaṃ kuryātsiṃhaṃ vṛṣabhahastinoḥ || 22 ||
[Analyze grammar]

na kuryādvṛṣamanyatra śasyate sarvato dhvajaḥ |
kalyāṇaṃ kurute siṃho brāhmaṇasya viśeṣataḥ || 23 ||
[Analyze grammar]

kṣattriyasya gajaḥ śasto vṛṣabhaḥ śasyate viśaḥ |
śūdra sya dhvaja evaikaḥ śasyate'rthapradaḥ sadā || 24 ||
[Analyze grammar]

evamete gṛhādīnāmāyāḥ sarve prakīrtitāḥ |
pradadyādāsane siṃhamātapatreṣu tu dhvajam || 25 ||
[Analyze grammar]

cihneṣvapi ca sarveṣu cāmaravyajanādiṣu |
siṃhaṃ gajaṃ vā śastreṣu ratheṣu kavaceṣu ca || 26 ||
[Analyze grammar]

sāryaśvagajaparyāṇeṣvibhaṃ vṛṣabhameva ca |
arthadhāraṇapātreṣu śayaneṣu mataṅgajam || 27 ||
[Analyze grammar]

yāne ca vāhane caiva matimān yojayedgajam |
prāsādapratimāliṅgapīṭhamaṇḍapavediṣu || 28 ||
[Analyze grammar]

kuṇḍeṣu ca dhvajaṃ dadyāddevopakaraṇeṣu ca |
āyo gṛhavadudvāhavedīmaṇḍapayorbhavet || 29 ||
[Analyze grammar]

mahānase vṛṣaṃ dadyājjalādhāre jalāśaye |
sthālyāṃ bhojanapātre ca koṣṭhāgāre'nnadhāraṇe || 30 ||
[Analyze grammar]

etadgṛhe tathā dadyādgṛhopakaraṇeṣu ca |
vṛṣabhaṃ gajaśālāyāṃ pradadyādgajameva vā || 31 ||
[Analyze grammar]

vṛṣaṃ turagaśālāsu gośālāgokuleṣu ca |
gajāśvavṛṣaśālāsu siṃhaṃ yatnena varjayet || 32 ||
[Analyze grammar]

adhamānāṃ kharadhvāṅkṣadhūmaśvānaḥ śubhāvahāḥ |
dhūmo'gnijīvināṃ śasto dhvāṅkṣaḥ sannyāsināṃ hitaḥ || 33 ||
[Analyze grammar]

svagaṇānāṃ śvapākānāṃ svaveśmānāṃ kharaḥ śubhaḥ |
naṭanartakaveśmeṣu paṇyastrīṇāṃ kharaḥ śubhaḥ || 34 ||
[Analyze grammar]

kulālarajakādīnāṃ tathā gardabhajīvinām |
gṛhādiṣu kṣetraphalaṃ gaṇayedaṣṭabhirbhajet || 35 ||
[Analyze grammar]

trighanena bhajeccheṣaṃ nakṣatre'ṣṭahṛte vyayaḥ |
piśāco rākṣaso yakṣa iti tredhā vyayo mataḥ || 36 ||
[Analyze grammar]

sāmyādhikyanyūnatābhirāyataḥ syādyathākramam |
vyayaṃ kṣetraphale kṣiptvā gṛhanāmākṣarāṇi ca || 37 ||
[Analyze grammar]

bhāgaṃ tribhirharettatra yaccheṣaṃ saoṃ'śako bhavet |
caturaṅgo yathā mantro mukhyo lagne navāṃśakaḥ || 38 ||
[Analyze grammar]

tathā gṛhādiṣu proktaṃ mukhyatvenāṃśakatrayam |
indro yamaśca rājā ca trayo nāmābhiraṃśakāḥ || 39 ||
[Analyze grammar]

svanāmatulyaphaladā vijñātavyāstrayo'pi ca |
gaṇayetsvāminakṣatrādyāvatsyādbhavanasya bham || 40 ||
[Analyze grammar]

navabhirbhājite tasmiñśeṣaṃ tārā prakīrtitā |
janmasampadvipatkṣemapāpasādhakanaidhanīḥ || 41 ||
[Analyze grammar]

maitrīparamamaitryau ca prāhuḥ saṃjñāḥ samāḥ phale |
trisaptapañcamīrbharturgṛhatārā vivarjayet || 42 ||
[Analyze grammar]

ādyādvitīyāṣṭamyastu tārāḥ syuriha madhyamāḥ |
tathā ṛkṣe'pi cāniṣṭe candre 'ṣṭamagate'pi ca || 43 ||
[Analyze grammar]

nayate duritaṃ tārā catuḥṣaṇṇavatī nṛṇām |
surarākṣasamartyākhyā ṛkṣāṇāṃ syurgaṇāstrayaḥ || 44 ||
[Analyze grammar]

yadgaṇarkṣo bhavedbhartā tadgaṇarkṣaṃ gṛhaṃ śubham |
mṛgāśvirevatīsvātyo maitraṃ puṣyapunarvasū || 45 ||
[Analyze grammar]

hastaḥ śravaṇa ityeṣa devākhyo navako gaṇaḥ |
viśākhā kṛttikāśleṣā naiṛtaṃ vāruṇaṃ maghā || 46 ||
[Analyze grammar]

citrā jyeṣṭhā dhaniṣṭheti navako rākṣaso gaṇaḥ |
ārdrābharaṇyau rohiṇyau tisraḥ pūrvāstathottarāḥ || 47 ||
[Analyze grammar]

iti nakṣatranavakaṃ vijñeyaṃ mānuṣe gaṇe |
gaṇasāmyaṃ śubhā tārā yasyāyātṛ vyayo'lpakaḥ || 48 ||
[Analyze grammar]

hitaoṃ'śakaśca tadveśma bhartuḥ śubhaphalapradam |
āyo vyayaśca yonitvaṃ tārāśca bhavanāṃśakāḥ || 49 ||
[Analyze grammar]

gṛhanāmeti cintyāni karaṇāni gṛhasya ṣaṭ |
tribhiḥ śubhaiḥ śubhaṃ veśma dvābhyāmekena cāśubham || 50 ||
[Analyze grammar]

karaṇaiścaturādyaistu śubhairatiśubhaṃ bhavet |
na samāyavyayaṃ veśma nāvyayaṃ nādhikavyayam || 51 ||
[Analyze grammar]

na dvitīyāṃśamasadṛgyonibhaṃ ca na kārayet |
bhartṛtulyābhidhānaṃ ca gṛhaṃ dūrātparityajet || 52 ||
[Analyze grammar]

samasaptakamekarkṣaṃ tṛtīyaikādaśaṃ tathā |
caturthadaśakaṃ ceti kartavyaṃ mandri raṃ sadā || 53 ||
[Analyze grammar]

ṣaṭkoṣṭhakaṃ trikoṇaṃ ca varjyaṃ dvirdvādaśaṃ tathā |
ṣaṭkoṣṭhake mṛtirdainyaṃ viyogaśca bhavedgṛhe || 54 ||
[Analyze grammar]

trikoṇe vasatāṃ duḥkhaṃ vaidhavyaṃ ca prajāyate |
dvirdvādaśe putrapautragurubandhudhanakṣayaḥ || 55 ||
[Analyze grammar]

hṛte'ṣṭabhiḥ kṣetraphale khanetraśaśibhājite |
śeṣaṃ jīvitametasmin pañcabhakte bhavenmṛtiḥ || 56 ||
[Analyze grammar]

sabhujaṃ sahaṣaḍdāru mukhamaṇḍapasaṃyutam |
āyāmataḥ pṛthutvācca mānaṃ kṛtvā vibhājayet || 57 ||
[Analyze grammar]

sarvataḥ śodhitaṃ vāstu yacca samyaṅmitaṃ bhavet |
svāminastadbhaveddhanyaṃ sthapateśca yaśaskaram || 58 ||
[Analyze grammar]

arcitaṃ vardhate vāstu nārībhiḥ paśubhirnaraiḥ |
kīrttyāyurdhanadhānyaiśca pramodaistu mahotsavaiḥ || 59 ||
[Analyze grammar]

meruśca khaṇḍameruśca patākā sūcikā tathā |
uddiṣṭaṃ naṣṭamiti ṣaṭ chandāṃsīha pracakṣate || 60 ||
[Analyze grammar]

ekādyekottarān koṣṭhān vinyasedicchayātmanaḥ |
ādyādārabhya tadvṛddhiryathā syātpārśvayoḥ samam || 61 ||
[Analyze grammar]

merorekādhikā saṅkhayā śarāvasyeva cākṛtiḥ |
prathame koṣṭhake rūpamantaṃ yāvacca pārśvayoḥ || 62 ||
[Analyze grammar]

āsanordhvasthayornyasyenmadhye saṅkalitaṃ pṛthak |
tasminniṣṭavikalpānāṃ saṅkhyā syādantyapaṅktigā || 63 ||
[Analyze grammar]

khaṇḍameruṃ tu vinyasyettadvadevaikapārśvataḥ |
pravṛddhaiḥ koṣṭakaistatrāpyaṅkāḥ prāgvatphalaṃ tathā || 64 ||
[Analyze grammar]

athāparaḥ khaṇḍameruḥ koṣṭhāṃstatreṣṭasaṅkhyayā |
kṛtvaikāpacitān vāmavibhāgāpacitānadhaḥ || 65 ||
[Analyze grammar]

ekādyekottarānaṅkānādyapaṅktau niveśayet |
anyāsu paṅktiṣvāprāntaṃ śūnyānyādyeṣu kalpayet || 66 ||
[Analyze grammar]

dvitīyeṣu ca koṣṭheṣu tāsāmekaikamāvayet |
dvitīyāyāṃ tṛtīyādikoṣṭhakeṣu yathākramam || 67 ||
[Analyze grammar]

vikarṇayogajānanyānūrdhvādhoyogasaṃbhavān |
phalaṃ vikarṇayogotthamekasmin parikalpayet || 68 ||
[Analyze grammar]

ekādhikānabhīṣṭāyāḥ saṅkhyāyāstiryagālikhet |
koṣṭhānekāṃca rūpādīṃstanmadhye dviguṇottarān || 69 ||
[Analyze grammar]

ekonaṃ pṛṣṭhatasteṣāmekaṃ dviguṇamagrataḥ |
nātikrāmetparāṃ saṅkhyāṃ patākāchanda ucyate || 70 ||
[Analyze grammar]

tadvineṣṭādyagā saṅkhyetyekādyaistaistato gṛhe |
nyastāṅkasaṅkhyāḥ saṅkhyāḥ syuralindādyaiḥ prakalpitāḥ || 71 ||
[Analyze grammar]

ekaikamiṣṭasthāneṣu likhetsaikeśvataḥ param |
antyādṛte pūrvapūrvayuktenāyojayetparam || 72 ||
[Analyze grammar]

antyādārabhya tadvanāvekādyeṣu ca paryayāt |
alindādiṣu yatra syātsaṅkhyā sūcīṃ tu tāṃ viduḥ || 73 ||
[Analyze grammar]

uddiṣṭe sthāpayetsaṅkhyāmuddiṣṭāṃ sambhavecca tām |
dalayedrū payuktāṃ tu dalayennāma sambhavet || 74 ||
[Analyze grammar]

laghusvarūpadalane saikārdhe karaṇe guruḥ |
yāvadiṣṭapadāpitaḥ syāllaghavo'lindakodayaḥ || 75 ||
[Analyze grammar]

kṛtvā chandaḥ samuddiṣṭaṃ tadante laghuni dvikam |
nyasedekaṃ gurūṇāṃ ca dviguṇaṃ dviguṇaṃ tataḥ || 76 ||
[Analyze grammar]

vyatyayāllaghunaḥ sthāne dviguṇādekakaṃ guroḥ |
kuryāttamādyasthānāṅkasaṅkhyaṃ naṣṭe gṛhaṃ bhavet || 77 ||
[Analyze grammar]

prāptasyaikaṃ koṣṭhamekaikavṛddhyā nyasyedūrdhvaṃ paṅktayo yāvadiṣṭāḥ |
iṣṭānekādīllikhedānupūrvyā karṇenādhaḥ śūnyarūpe ca dadyāt || 78 ||
[Analyze grammar]

karṇasthāṅkaśleṣato'ṅke bhavedyastaṃ vinyasyetkoṣṭhakeṣu krameṇa |
uddiṣṭāṅko bhadra saṅkhyāni madhye yābhyaḥ karṇaśleṣato mūṣikāstāḥ || 79 ||
[Analyze grammar]

ekādiṣu dviguṇiteṣviha yāvadiṣṭamūṣākramavyupahiteṣvatha teṣu vidyāt |
uddiṣṭaveśmakṛtanirgamamārgamūṣāsatkāṅkasaikayutinirmitasaṅkhyamokaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 26: āyādinirṇaya

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: