Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 22: dviśālagṛha-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha dviśālagṛhalakṣaṇaṃ nāma dvāviṃśodhyāyaḥ |
dviśālāni dvipañcāśatsyuḥ śubhānyaśubhāni ca |
lakṣaṇāni kramātteṣāmidānīṃ sampracakṣmahe || 1 ||
[Analyze grammar]

siddhārthaṃ yamasūryaṃ ca daṇḍākhyaṃ vātasaṃjñitam |
cullī kācaṃ ca mukhyāni dviśālāni ṣaḍeva hi || 2 ||
[Analyze grammar]

anekabhedabhinnāni laghuprastārayogataḥ |
mūṣābhedakrameṇa syurbhedābhedakrameṇa tu || 3 ||
[Analyze grammar]

tathā nilīnakaraṇādvīthikālindamārgataḥ |
prāggrīvādividhānena dvaiśālyādiviparyayāt || 4 ||
[Analyze grammar]

yathāsambhavametāni kathayāmaḥ samāsataḥ |
nirvāhataśca mūṣāṇāmanirvāhācca nāmataḥ || 5 ||
[Analyze grammar]

chandato guṇato rūpādaśubhāni śubhāni ca |
hitārthāya narendrā ṇāṃ varṇināṃ liṅgināmapi || 6 ||
[Analyze grammar]

hastinī mahiṣī ceti dve śāle yatra veśmani |
tatsiddhārthamiti jñeyaṃ vittasampattikārakam || 7 ||
[Analyze grammar]

mṛtyudaṃ mahiṣīgāvībhyāṃ bhavedyamasūryakam |
daṇḍaṃ syācchagalīgāvīśālābhyāṃ daṇḍabhītidam || 8 ||
[Analyze grammar]

vātaṃ kareṇucchagalīyuktamudvegakārakam |
mahiṣyajābhyāmudvegakarī cullī dhanāpahā || 9 ||
[Analyze grammar]

kācaṃ kareṇugāvīmyāṃ suhṛtprītivināśanam |
ekamūṣamamūṣaṃ ca na dviśāleṣu kārayet || 10 ||
[Analyze grammar]

vyatyāsātkācacullyośca sarvābhistisṛbhistathā |
catvāryādyāni bhidyante laghuprastārayogataḥ || 11 ||
[Analyze grammar]

pratyekamekādaśadhā mandirāṇyabhidhānataḥ |
anye caturdhā bhidyete pratyekaṃ dve niveśane || 12 ||
[Analyze grammar]

eṣāṃ mūṣā bhidābhedāttadvāhyāvāhahetukāḥ |
vasudhāraṃ bhavetteṣāmādyaṃ siddhārthakaṃ tataḥ || 13 ||
[Analyze grammar]

kalyāṇakaṃ śāśvataṃ ca śivaṃ kāmapradaṃ tathā |
strīdaṃ śāntaṃ niṣkalaṅkaṃ dhanādhīśaṃ kuberakam || 14 ||
[Analyze grammar]

siddhārthamanujānyevametānyekādaśa kramāt |
saṃhāraṃ yamasūryaṃ ca kālaṃ vaivasvataṃ yamam || 15 ||
[Analyze grammar]

karālaṃ vikarālaṃ ca kabandhaṃ mṛtakaṃ śavam |
yamasūryasya bhedāḥ syuḥ sadmano mahiṣaṃ tathā || 16 ||
[Analyze grammar]

pracaṇḍacaṇḍe daṇḍākhyamuddaṇḍaṃ kāṇḍakoṭare |
vigrahaṃ nigrahaṃ dhūmraṃ nirdhūmaṃ dantidāruṇaṃ || 17 ||
[Analyze grammar]

ekādaśāmī daṇḍasya bhedā daṇḍabhayapradāḥ |
marutpavanavātākhyānyanilaṃ saprabhañjanam || 18 ||
[Analyze grammar]

ghanāryambudavidhvaṃsi pralayaṃ kalahaṃ kaliḥ |
kalicullī ca vātasya bhedā udvegadāyakāḥ || 19 ||
[Analyze grammar]

rogaṃ cullyanalaṃ bhasma cullyā bhedacatuṣṭayam |
kācasya tu cchalaṃ kācaṃ kulaghnaṃ ca virodhi ca || 20 ||
[Analyze grammar]

dvāpañcāśaddviśālānāmamī bhedāḥ prakīrtitāḥ |
brūmaḥ sāmpratameteṣāṃ lakṣaṇāni pṛthakpṛthak || 21 ||
[Analyze grammar]

ādyādvitīye vahato yatra mūṣe dhanaprade |
vasudhārābhidhānaṃ tadgṛhaṃ sarvārthakānugam || 22 ||
[Analyze grammar]

ādyātṛtīye vahato yatra siddhārthakaṃ hi tat |
sarvopadra vanirmuktaṃ siddhikṛccintitārthakṛt || 23 ||
[Analyze grammar]

dvitṛtīyaṃ vahanmūṣaṃ bhavet kalyāṇamṛddhikṛt |
vahadādyacaturthīkaṃ śāśvataṃ gṛhamuttamam || 24 ||
[Analyze grammar]

śivaṃ dvitīyāturyābhyāṃ vahantībhyāṃ sukhapradam |
kāmadaṃ tricaturthībhyāṃ bhaveccintitakāmadam || 25 ||
[Analyze grammar]

ādyādyābhistu tisṛbhiḥ strīpradaṃ saṃpradaṃ prabhoḥ |
ādyādvitīyāturyābhiḥ śāntaṃ śāntipradāyakam || 26 ||
[Analyze grammar]

ādyātṛtīyāturyābhirniṣkalaṅkaṃ samṛddhikṛt |
dvitṛtīyācaturthībhirdhaneśaṃ dhanavarddhanam || 27 ||
[Analyze grammar]

ādyādyābhiścatasṛbhiḥ kuberaṃ vittavṛddhikṛt |
yamasūryaprabhedeṣu brūmo lakṣma phalāni ca || 28 ||
[Analyze grammar]

ādyādvitīyāmūṣābhyāṃ saṃhāraṃ svāmināśanam |
gṛhamādyātṛtīyābhyāṃ mṛtyudaṃ yamasūryakam || 29 ||
[Analyze grammar]

dvitṛtīyaṃ vahanmūṣaṃ kālaṃ yoṣidvināśanam |
vaivasvataṃ vahatturyaprathamaṃ rogakārakam || 30 ||
[Analyze grammar]

yamālayaṃ dvituryābhyāṃ svāmino yamadarśanam |
karālaṃ tricaturthībhyāṃ bhartuḥ prāṇavināśanam || 31 ||
[Analyze grammar]

ādyābhistisṛbhiḥ svāmināśanaṃ vikarālakam |
ādyādvitīyāturyābhiḥ kabandhaṃ bhartṛnāśanam || 32 ||
[Analyze grammar]

ādyātṛtīyāturyābhirbhartṛghnaṃ mṛtakālayam |
śabaṃ dvitricaturthībhiḥ svāmino maraṇapradam || 33 ||
[Analyze grammar]

ādyādyābhiścatasṛbhiḥ svāmighnaṃ mahiṣaṃ viduḥ |
pracaṇḍaṃ daṇḍabhedeṣu pūrvayā sadvitīyayā || 34 ||
[Analyze grammar]

gṛhamādau vijānīyādbharturnṛpabhayapradam |
caṇḍamādyātṛtīyābhyāṃ caṇḍadaṇḍabhayapradam || 35 ||
[Analyze grammar]

daṇḍaṃ syāddvitṛtīyābhyāṃ rājadaṇḍāya dāruṇam |
uddaṇḍamādyāturyābhyāṃ svāmino daṇḍabhītidam || 36 ||
[Analyze grammar]

kāṇḍaṃ dvitīyāturyābhyāṃ kāṇḍavadbhedakārakam |
koṭaraṃ tricaturthībhyāṃ svāmino vigrahāvaham || 37 ||
[Analyze grammar]

prathamādvitṛtīyābhirvigrahaṃ vadhabandhakṛt |
ādyādvitīyāturyābhirnigrahaṃ vigrahāvaham || 38 ||
[Analyze grammar]

ādyātṛtīyāturyābhirdhūmraṃ sarvadhanāpaham |
dvitṛtīyācaturthībhirnirdhūmaṃ dhananāśanam || 39 ||
[Analyze grammar]

ādyādyābhiścatasṛbhirdantidāruṇamarthahṛt |
ādyādvitīyāmūṣābhyāṃ vātabhedeṣu mandiram || 40 ||
[Analyze grammar]

marutsaṃjñaṃ bhavet tatra vasatāṃ kalahaḥ sadā |
udvegakāri pavanaṃ tṛtīyādyopalakṣitam || 41 ||
[Analyze grammar]

vātākhyaṃ dvitṛtīyābhyāṃ sadā santāpakārakam |
santāpodvāsakāryādyāturyābhyāmanilaṃ bhavet || 42 ||
[Analyze grammar]

prabhañjanaṃ dvituryābhyāṃ śokasantāpakārakam |
tṛtīyayā caturthyā ca ghanāryudvegakārakam || 43 ||
[Analyze grammar]

ādyayā dvitṛtīyābhyāṃ rogaṃ kāryārthanāśanam |
ādyādvitīyāturyābhiḥ pralayaṃ cittatāpakṛt || 44 ||
[Analyze grammar]

ādyādvitīyāturyābhiḥ kalahaṃ kalahāvaham |
dvitṛttīyācaturthībhiḥ kaliḥ santāpakārakam || 45 ||
[Analyze grammar]

ādyādyābhiścatasṛbhiḥ kalicullī dhanāpahā |
rogamādyādvitīyābhyāṃ cullībhedeṣu śokadam || 46 ||
[Analyze grammar]

syāddvitīyātṛtīyābhyāṃ cullī vittavināśanī |
vasughnamanalaṃ nāma trituryābhyāṃ niveśanam || 47 ||
[Analyze grammar]

vittaghnamādyāturyābhyāṃ bhasmākhyaṃ svāminaḥ sadā |
udaṅmukhābhyāṃ mūṣābhyāṃ kācabhedeṣu mandiram || 48 ||
[Analyze grammar]

chalaṃ nāma bhavennityaṃ bandhuvargāpamānakṛt |
dakṣiṇottaramūṣāṇāṃ paurastye vahato yadi || 49 ||
[Analyze grammar]

kāñcaṃ nāma tadā veśma sajjanānandakārakam |
mūṣābhyāṃ dakṣiṇābhyāṃ syātkulahaṃ trikulakṣayam || 50 ||
[Analyze grammar]

dakṣiṇottaramūṣāṇāṃ pāścātye vahato yadi |
virodhaṃ nāma tadveśma sarvalokavirodhakṛt || 51 ||
[Analyze grammar]

uktānyevaṃ dvipañcāśaddviśālānāṃ samāsataḥ |
enāni mūṣāvahanaprabhedātphalaprabhedācca nidarśitani |
dviśālaveśmānyadhunaikaśālānyudāhriyante bhavanāni samyak || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22: dviśālagṛha-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: