Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 13: marmavedha

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha marmavedhastrayodaśo'dhyāyaḥ |
ekāśītipado yaḥ syāttathā śatapadaśca yaḥ |
catuḥṣaṣṭipado yaśca vāsturatra tridhoditaḥ || 1 ||
[Analyze grammar]

yadyena vibhajetteṣu tadidānīṃ pracakṣmahe |
yāni marmāṇi caiteṣāṃ kathyanta iha tānyapi || 2 ||
[Analyze grammar]

varṇināṃ bhavanādīni niveśā rājaveśmanām |
ekāśītipadenendra sthānaṃ ca vibhajet sudhīḥ || 3 ||
[Analyze grammar]

prāsādā vividhāstadvadvicitrāścātra maṇḍapāḥ |
tān māpayecchatapadapravibhāgena buddhimān || 4 ||
[Analyze grammar]

yaḥ punaḥ syāccatuḥṣaṣṭipadastena vibhājayet |
narendra śibiragrāmakheṭādi nagarādi ca || 5 ||
[Analyze grammar]

antastrayodaśa surā dvātriṃśadbāhyataśca ye |
teṣāṃ sthānāni marmāṇi sirā vaṃśāśca teṣu tu || 6 ||
[Analyze grammar]

mukhe hṛdi ca nābhau ca mūrdhni ca stanayostathā |
marmāṇi vāstupuṃso'sya ṣaṇmahānti pracakṣate || 7 ||
[Analyze grammar]

vaṃśānuvaṃśasampātāḥ padamadhyāni yāni ca |
devasthānāni tānyādye padaṣoḍaśakānvite || 8 ||
[Analyze grammar]

devasthānāni sampātāścatuḥṣaṣṭipade punaḥ |
tathaikāśītipadike padāntaśatike'pi ca || 9 ||
[Analyze grammar]

caturṣvapi vibhāgeṣu sirā yāḥ syuścaturdiśam |
marmāṇi tāni coktāni dvāramadhyāni yāni ca || 10 ||
[Analyze grammar]

bhittivistṛtamadhyena yadvā madhyena dāruṇaḥ |
marma yatpīḍyate yena gṛhe tatrocyate phalam || 11 ||
[Analyze grammar]

dvārairvā bhittibhirvāpi marmaṇāṃ paripīḍanāt |
daurgatyaṃ gṛhiṇaḥ prāhuḥ kulahānimathāpi vā || 12 ||
[Analyze grammar]

bhavetsvāmikṣayaḥ stambhaistulābhiḥ strīparikṣayaḥ |
snuṣāvadho jayantībhirbandhunāśaśca saṅgrahaiḥ || 13 ||
[Analyze grammar]

marmasthānagataiḥ kāyairbhartuḥ kāyo nipīḍyate |
suhṛdviśleṣamicchanti sandhipālaiśca tadvidaḥ || 14 ||
[Analyze grammar]

nāgapāśairdhanocchedo nāgadantaiḥ suhṛtkṣayaḥ |
kapicchakaiśca marmasthaiḥ preṣyāṇāṃ kṣayamādiśet || 15 ||
[Analyze grammar]

ṣaḍdārukāṇyanusirāgavākṣālokanāni ca |
marmamadhyopagānyetānyāvahanti dhanakṣayam || 16 ||
[Analyze grammar]

dvāradra vyatulāstambhanāgadantagavākṣakaiḥ |
dvāramadhyārditai rogakulapīḍādhanakṣayān || 17 ||
[Analyze grammar]

nṛpadaṇḍabhayaṃ patyuḥ pīḍanaṃ ca pracakṣate |
dvāramadhyeṣu ṣaḍdārumadhyeṣvapi ca sūrayaḥ || 18 ||
[Analyze grammar]

karṇadra vyādibhirviddheṣvetadeva phalaṃ viduḥ |
śayyānuvaṃśavihitā gṛhiṇāṃ kulanāśinī || 19 ||
[Analyze grammar]

kṣayāvahā nāgadantā bhartuḥ śayyāvitānagāḥ |
vātāyanairatha stambhairye viddhā nāgadantakāḥ || 20 ||
[Analyze grammar]

te śastrabhītidā bharturyadvā caurabhayapradāḥ |
dra vyadhānyavināśāya śokāya kalahāya ca || 21 ||
[Analyze grammar]

gṛhamadhyagataṃ dvāraṃ bhavetstrīdūṣaṇāya ca |
dra vyeṇānyatareṇāpi mahāmarma nipīḍitam || 22 ||
[Analyze grammar]

bhavetsarvasvanāśāya gṛhiṇo maraṇāya ca |
aṃśukāścordhvavaṃśāśca tumbikāḥ sendra kīlakāḥ || 23 ||
[Analyze grammar]

puraprāsādagehānāṃ vedhe'pyete na doṣadāḥ |
itthaṃ surakṣitipavarṇagṛhāśrito'yaṃ |
bhedaḥ padeṣvakhilamarmagato vyadhaśca |
uktaḥ pṛthakpṛthagamuṣya phalaṃ ca samyag |
brūmo'tha vāstupuruṣāṅgavibhāgamatra || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13: marmavedha

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: