Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 12: nāḍyādisirādivikalpa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha nāḍyādisirādivikalpo nāma dvādaśo'dhyāyaḥ |
athābhidhīyate vāstuḥ kanīyān ṣoḍaśāspadaḥ |
padaiḥ ṣoḍaśabhiḥ sa syāt tatra devān pracakṣmahe || 1 ||
[Analyze grammar]

bhuṅkte madhye sthito mukhyaḥ padamekaṃ surottamaḥ |
kḷptaṃ padacaturbhāgaiścaturbhiścaturānanaḥ || 2 ||
[Analyze grammar]

padārdhabhāgabhoktāraścatvāro'mī surottamāḥ |
aryamā ca vivasvāṃśca mitraśca kṣmādharo'pi ca || 3 ||
[Analyze grammar]

savitrādyāpavatsāntā ye'ṣṭau koṇeṣu vedhasaḥ |
caturbhāgabhujaste syustridaśāstapanatviṣaḥ || 4 ||
[Analyze grammar]

caturthī śādikoṇeṣu ye sthitāḥ kramaśaḥ surāḥ |
aṣṭabhāgabhujaste'ṣṭau vinirdiṣṭā manīṣibhiḥ || 5 ||
[Analyze grammar]

ye tathāditiparyantāḥ parjanyādyāḥ surottamāḥ |
te'ṣṭau caturbhāgabhujo vidvadbhiriha kīrtitāḥ || 6 ||
[Analyze grammar]

carakāntā jayantādyā ye bāhyasthitayo'marāḥ |
bhogo'rdhapadikasteṣāṃ ṣoḍaśānāmapi smṛtaḥ || 7 ||
[Analyze grammar]

caturaśrīkṛte kṣetre trayastriṃśadvibhājite |
antyapaṅktidvayaṃ sādhaṃ carakyādyarthamutsṛjet || 8 ||
[Analyze grammar]

antare vīthikāmardhapadikāmutsṛjettataḥ |
madhye tu saptaviṃśatyā bhogairvāstu vibhājayet || 9 ||
[Analyze grammar]

ekonatriṃśatā yuktaṃ padānāṃ śatasaptakam |
yadbhavet tatra garbhe syādekāśītipadaḥ svabhūḥ || 10 ||
[Analyze grammar]

aṣṭādaśapadāścāṣṭau capaprabhṛtayaḥ pṛthak |
aryamādyaṃ catuḥpañcāśatpadaṃ syāccatuṣṭayam || 11 ||
[Analyze grammar]

īśādayastvadityantā bāhyā navapadāḥ surāḥ |
deśānāṃ sanniveśe'sau sāhasro vāsturucyate || 12 ||
[Analyze grammar]

athocyate vṛttavāsturvṛttaprāsādahetave |
ekaścatuḥṣaṣṭipadabhāgaḥ śatapado'paraḥ || 13 ||
[Analyze grammar]

aṣṭadhā bhājite vṛttaviṣkambhe bhāgikāntarān |
caturaḥ paridhīnkuryānmadhyavṛttaṃ dvibhāgikam || 14 ||
[Analyze grammar]

syādbahirvṛttavalayamaṣṭāviṃśatibhāgikam |
tadantarvṛttavalayamaṣṭāṣṭāṃśojjhitaṃ kramāt || 15 ||
[Analyze grammar]

evaṃ kṛte bhavenmadhye brahmaṇastaccatuṣpadam |
itthaṃ catuḥṣaṣṭipado vṛttavāsturudāhṛtaḥ || 16 ||
[Analyze grammar]

daśadhā bhājite vṛttaviṣkambhe bhāgikāntarāḥ |
kāryāḥ paridhayaḥ pañca madhye vṛttaṃ dvibhāgikam || 17 ||
[Analyze grammar]

bahisthaṃ valayaṃ tasya bhajet ṣaṭtriṃśatā tataḥ |
śeṣaṃ catuḥṣaṣṭipadasthityā syācchatavāstuni || 18 ||
[Analyze grammar]

devatāpadasaṅkṣiptiranayoścaturaśravat |
evaṃ kāryavaśātkāryā vāstavo'nye'pi dhīmatā || 19 ||
[Analyze grammar]

tryaśre ṣaḍaśre cāṣṭāśre ṣoḍaśāśre ca vṛttavat |
vṛttāyate'rdhacandre ca vāstau padavibhājanam || 20 ||
[Analyze grammar]

eka eva pumāneṣu bahudhā parikalpitaḥ |
sarvasminnapi saṃsthāne vibhakte lakṣayettataḥ || 21 ||
[Analyze grammar]

śarīraṃ vāstupuṃso'sya guṇadoṣā bhavanti yat |
mukhaṃ mūrdhā tataḥ śrotre dṛktālvoṣṭharadāḥ kramāt || 22 ||
[Analyze grammar]

vakṣaḥ kaṇṭhaḥ stanau nābhirmeḍhramuṣkāvatho gudam |
bāhū prabāhū pāṇī sphigūrujaṅghaṃ padadvayam || 23 ||
[Analyze grammar]

kalpayedevametena sa bhavet puruṣākṛtiḥ |
sirāvaṃśānuvaṃśāśca sandhayaḥ sānusandhayaḥ || 24 ||
[Analyze grammar]

marmāṇyatha mahāvaṃśā lakṣyā vāstuśarīragāḥ |
sirāḥ karṇagatā yāḥ syustā nāḍyaḥ parikīrtitāḥ || 25 ||
[Analyze grammar]

padasya ṣoḍaśo bhāgastatpramāṇaṃ prakīrtitam |
mahāvaṃśau prākpratīcyau yāmyodīcyau ca madhyagau || 26 ||
[Analyze grammar]

pramāṇaṃ pañcamo bhāgaḥ padasyodāhṛtaṃ tayoḥ |
vaṃśāste'smin samuddiṣṭā rekhā yāḥ syurmukhāyatāḥ || 27 ||
[Analyze grammar]

yāstiryagāyatā rekhāste'nuvaṃśāḥ prakīrtitāḥ |
sampātā ye syureteṣām marma tatsaṃpracakṣate || 28 ||
[Analyze grammar]

upamarmāṇi tānyāhuḥ padamadhyāni yāni hi |
bhāgo'ṣṭamo'tha daśamo dvādaśaḥ ṣoḍaśo'pi ca || 29 ||
[Analyze grammar]

padato mānamiṣṭaṃ syādvaṃśādīnāmanukramāt |
vaṃśāṣṭakasya yaḥ sandhiḥ sa sandhiriti kīrtitaḥ || 30 ||
[Analyze grammar]

ye punaḥ syustadaṅgānāṃ proktāste cānusandhayaḥ |
vālāgratulyaṃ sandhīnāṃ pramāṇaṃ paricakṣate || 31 ||
[Analyze grammar]

tadardhamanusandhīnāṃ pramāṇaṃ samudīritam |
yatnenaitāni santyajya vāstuvidyāviśāradaḥ || 32 ||
[Analyze grammar]

dra vyāṇi prayato nityaṃ sthapatirviniveśayet |
mahāvaṃśasya nākrāntiṃ kuryāddravyeṇa kenacit || 33 ||
[Analyze grammar]

itareṣu punardra vyaṃ madhyavaṃśeṣu santyajet |
mahāvaṃśasamākrāntau bhavetsvāmivadho dhruvam || 34 ||
[Analyze grammar]

varṣeṇa tapanādbhītiṃ vaṃśānāṃ pīḍanādviduḥ |
upamarmāṇi rogāya marmāṇi kulahānaye || 35 ||
[Analyze grammar]

udvegāyārthanāśāya sirāśca syuḥ prapīḍitāḥ |
kaliḥ syātsandhividdheṣu pīḍiteṣvanusandhiṣu || 36 ||
[Analyze grammar]

tasmādetāni sarvāṇi pīḍitānyupalakṣayet |
jñātvā sirāḥ sānusirāśca nāḍīrvaṃśānuvaṃśānapi vāstudehe |
yatnena marmāṇi phalāni caiṣāṃ vedhaṃ tyajedyastamupaiti nāpat || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12: nāḍyādisirādivikalpa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: