Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 11: vāstutrayavibhāga

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha vāstutrayavibhāgo nāmaikādaśo'dhyāyaḥ |
caturaśrīkṛte kṣetre vibhakte navadhā tataḥ |
madhye mahādyutirbrahmā vidheyo navabhiḥ padaiḥ || 1 ||
[Analyze grammar]

tasmādanantaraṃ prācyāṃ ṣaṭpadaḥ kīrtito'ryamā |
āgneyakarṇe savitṛsāvitrau padikāvubhau || 2 ||
[Analyze grammar]

brahmaṇo'nantaraṃ yāmye vivasvān ṣaṭpadāśritaḥ |
nairṛte padikau karṇe jayendrau kathitāvubhau || 3 ||
[Analyze grammar]

ṣaṭpadaḥ syāttato mitraḥ kāṣṭhāyāṃ patyurambhasaḥ |
karṇe'parottare yakṣmā rudra śca padikāvubhau || 4 ||
[Analyze grammar]

ṣaḍbhiḥ padaistataḥ saumye niścalaḥ pṛthivīdharaḥ |
āpastathāpavatsaśca padikāvīśadiggatau || 5 ||
[Analyze grammar]

ityantaḥsaṃśrayā devāḥ proktā brūmo bahiḥsthitān |
jñeyaṃ pradakṣiṇaṃ teṣāṃ sthānaṃ pūrvottarāditaḥ || 6 ||
[Analyze grammar]

agnistadanu parjanyo jayantaścendra eva ca |
raviḥ satyo bhṛśaśceti na bhastasmāttato'nilaḥ || 7 ||
[Analyze grammar]

pūṣākhyo vitathākhyaśca gṛhakṣatayamāvatha |
gandharvo bhṛṅgarājaśca mṛgaḥ pitṛgaṇastataḥ || 8 ||
[Analyze grammar]

dauvāriko'tha sugrīvaḥ puṣpadanto jaleśvaraḥ |
asuraḥ śoṣanāmā ca pāpayakṣmā tataḥ param || 9 ||
[Analyze grammar]

rogo nāgaśca mukhyaśca bhallāṭaḥ soma eva ca |
carako'thāditirdaityamāteti padadevatāḥ || 10 ||
[Analyze grammar]

vahnervāyoḥ pitṝṇāṃ ca vyādheścaiva kramādbahiḥ |
carakī ca vidārī ca pūtanā pāparākṣasī || 11 ||
[Analyze grammar]

padabhogo'sti naitāsāṃ sthānameva hi kevalam |
padabhogamatha brūmo bahiḥsthānāṃ nabhaḥsadām || 12 ||
[Analyze grammar]

tatrāṣṭau dvipadādhīśā jayanto bhṛśa eva ca |
vitatho bhṛṅgasugrīvaśoṣamukhyāstathāditiḥ || 13 ||
[Analyze grammar]

ebhyaḥ śeṣā bahirye tu te syuḥ padabhujaḥ surāḥ |
ekāśītipade prokto devatānāṃ padakramaḥ || 14 ||
[Analyze grammar]

caturaśrīkṛte kṣetre daśadhā pravibhājite |
bhavecchatapado vāsturbrūmo'trāpyamarasthitim || 15 ||
[Analyze grammar]

dviraṣṭaguṇitaṃ madhye padamekaṃ pitāmahaḥ |
bhuṅkte śatapade vāstau caturguṇitamaryamā || 16 ||
[Analyze grammar]

vivasvato'tha mitrasya tadvacca pṛthivībhṛtaḥ |
bhogamicchanti vai teṣāmaryamṇa iva sūrayaḥ || 17 ||
[Analyze grammar]

savitrādyāpavatsāntā ye ca noktāḥ surottamāḥ |
yathaikāśītike tadvatteṣāṃ bhogaḥ padāṣṭakam || 18 ||
[Analyze grammar]

agnyantarikṣapavanā mṛgaśca pitaro'pi ca |
rogo'ditistathādhyardhapadabhājo bahiḥ sthitāḥ || 19 ||
[Analyze grammar]

caturviṃśatiruktā ye parjanyādyāḥ surottamāḥ |
adityantā dvipadikāste śeṣaṃ prākprasādhitam || 20 ||
[Analyze grammar]

caturaśrīkṛte kṣetre pūrvavadbhājite'ṣṭabhiḥ |
catuḥṣaṣṭipado vāstuścatuḥṣaṣṭyā padairbhavet || 21 ||
[Analyze grammar]

asminpadāni catvāri bhunaktyantaḥ pitāmahaḥ |
aryamādyāḥ surāścātra dve dve madhyagatāḥ pade || 22 ||
[Analyze grammar]

padhye'ṣṭau bāhyato'ṣṭau ye sthitāḥ karṇeṣu cāṣṭasu |
ye devāḥ sarva evātra te padārdhabhujaḥ smṛtāḥ || 23 ||
[Analyze grammar]

parjanyo'tha bhṛśaḥ pūṣā bhṛṅgadauvārikau tathā |
śoṣanāgāditiprāntāḥ syuradhyardhapadaspṛśaḥ || 24 ||
[Analyze grammar]

jayantādiṣu bāhyeṣu carakānteṣu kīrtitā |
pratyekaṃ ṣoḍaśasvatra sureṣu dvipadasthitiḥ || 25 ||
[Analyze grammar]

sirāṃ vahnipadādūrdhvaṃ nayetpitṛpadāntataḥ |
bāhyāśānirgatāṃ caināṃ roganāmānamānayet || 26 ||
[Analyze grammar]

dvināmnaḥ prāpayedbhṛṅgaṃ bhṛṅgātsugrīvamānayet |
tato'ditiṃ tāṃ gamayeddvināmānaṃ praveśayet || 27 ||
[Analyze grammar]

saurādyāmyaṃ padaṃ nītvā vāruṇaṃ prāpayettataḥ |
nayetpadaṃ tataḥ saumyaṃ tata ādityamānayet || 28 ||
[Analyze grammar]

bhṛśādānīya vitathaṃ śoṣākhyaṃ vitathādatha |
śoṣānmukhyaṃ samānīya nayet tasmātpunarbhṛśam || 29 ||
[Analyze grammar]

ye vibhāgāḥ samuddiṣṭā yathāsaṅkhyena tairiha |
yajñāmaranṛṇāṃ vāstu samastaṃ vibhajetsudhīḥ || 30 ||
[Analyze grammar]

devaiḥ sarvairapyamībhirviśokaḥ |
prītyutkarṣāditthamālokyate'sau |
kṛtsnāneṣo'pyabjapatrāyatākṣaḥ |
paśyatyetān sphāritenekṣaṇena || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11: vāstutrayavibhāga

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: