Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 9: hasta-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha hastalakṣaṇaṃ nāma navamo'dhyāyaḥ |
hetuḥ samastavāstūnāmādhāraḥ sarvakarmaṇām |
mānonmānavibhāgādinirṇayaikanibandhanam || 1 ||
[Analyze grammar]

paridhyudayavistāradairghyāṇāṃ syuramī yataḥ |
jyeṣṭhamadhyādhamā bhedā yaṃ ca jñātvā na muhyati || 2 ||
[Analyze grammar]

idānīṃ tasya hastasya samyaṅ niścayasaṃyutam |
kathyate trividhasyāpi lakṣaṇaṃ śāstradarśitam || 3 ||
[Analyze grammar]

reṇvaṣṭakena vālāgraṃ likṣā syādaṣṭabhistu taiḥ |
bhaved yūkāṣṭabhistābhiryavamadhyaṃ tadaṣṭakāt || 4 ||
[Analyze grammar]

aṣṭābhiḥ saptabhiḥ ṣaḍbhiraṅgulāni yavodaraiḥ |
jyeṣṭhamadhyakaniṣṭhāni taccaturviṃśatiḥ karaḥ || 5 ||
[Analyze grammar]

so'ṣṭabhiḥ parvabhiryuktaḥ karaḥ kāryo vijānatā |
karasyārdhaṃ catuḥparva śeṣaṃ syādbhaktamaṅgulaiḥ || 6 ||
[Analyze grammar]

tatrāgre parvarekhāḥ syustisraḥ puṣpakabhūṣitāḥ |
śeṣāsvaṅgularekhāsu puṣpāṇi vidadhīta na || 7 ||
[Analyze grammar]

atrārdhe madhyataḥ kāryaṃ dvedhā pañcamamaṅgulam |
madhyaṃ tridhāṣṭamaṃ kāryaṃ caturdhā dvādaśaṃ tataḥ || 8 ||
[Analyze grammar]

hastaḥ svāṅgulamānena vidheyāṅgulamiṣyate |
tatsādhaṃ dviguṇaṃ vāpi bāhulyaṃ tu tadardhataḥ || 9 ||
[Analyze grammar]

kathitaḥ karabhedo'yamaṅgulānāṃ vibhedataḥ |
tasya nirmāṇadārūṇi devatāśca pracakṣmahe || 10 ||
[Analyze grammar]

khadirāñjanavaṃśādi ślakṣṇaṃ hīraṃ manoramam |
sāravacca bhavediṣṭaṃ dāru hastaprakalpane || 11 ||
[Analyze grammar]

granthilaṃ laghu nirdagdhaṃ jīrṇaṃ visphuṭitaṃ tathā |
adṛḍhaṃ koṭarākrāntaṃ dāru hastāya neṣyate || 12 ||
[Analyze grammar]

trividhasyāpyathaitasya parvarekhāsu devatāḥ |
madhyādārabhya vijñeyāḥ krameṇa nava vacmi tāḥ || 13 ||
[Analyze grammar]

brahmā vahniryamo viśvakarmā nāthaśca pāthasām |
vāyurdhanādhipo rudro viṣṇuścāgre jagatpatiḥ || 14 ||
[Analyze grammar]

vāstudra vyavibhāgeṣu yāneṣu ca viśeṣataḥ |
prārabheta yato mānaṃ kalpayeddevatāstataḥ || 15 ||
[Analyze grammar]

viddhaiśca dra vyamadhyaiśca devatābhiśca pīḍite |
pratyekaṃ tridaśasthāne yathoktaṃ phalamādiśet || 16 ||
[Analyze grammar]

śirorttiranalaploṣo maraṇaṃ sthapatervadhaḥ |
atisāro marudvyādhirarthabhraṃśo bhayaṃ nṛpāt || 17 ||
[Analyze grammar]

kulapīḍā ca mahatī kartṛkārakayoriti |
yathākramamamī doṣā brahmādīnāṃ nipīḍanāt || 18 ||
[Analyze grammar]

brahmānalakayormadhye yadā hastaṃ tu dhārayet |
karmasvadhigatasteṣāṃ putralābho bhaviṣyati || 19 ||
[Analyze grammar]

karmaṇaḥ suṣṭhuniṣpattistiṣṭatebhogamakṣayam |
brahmā yamastayormadhye yadā hastaṃ tu dhārayet || 20 ||
[Analyze grammar]

kartā saśilpikaścaiva nacireṇa vinaśyati |
viśvānalakayormadhye hastasūtraṃ yadā dhṛtam || 21 ||
[Analyze grammar]

sukarmaṇi madhyāntaṃ niṣpanne puravṛddhitā |
yamajaladayormadhye madhyamaṃ ca vinirdiśet || 22 ||
[Analyze grammar]

pavano viśvakarmā cobhayormadhye ca dhāraṇam |
yadā tu tatra karmāntaṃ śubhaṃ tatsarvakāmadam || 23 ||
[Analyze grammar]

nīradhanadayormadhye madhyamaṃ ca vinirdiśet |
eṣāṃ madhye yadā vatsahastaṃ tatra yadā dhṛtam || 24 ||
[Analyze grammar]

anāvṛṣṭibhayaṃ loke deśabhaṅgo na saṃśayaḥ |
rudra pavanayormadhye rucihastaṃ tu dhārayet || 25 ||
[Analyze grammar]

tatra lakṣmīvatastasya kāryasiddhirna saṃśayaḥ |
viṣṇudhanadayormadhye yadā pāṇikarāyataḥ || 26 ||
[Analyze grammar]

vividhāstatra bhogāśca prajāyante narasya hi |
jyeṣṭhādīnāmathaiteṣāṃ saṃjñābhedo vidhīyate || 27 ||
[Analyze grammar]

yacca yena bhaveddravyaṃ meyaṃ tadapi kīrtyate |
yavāṣṭakāṅgulaiḥ kḷptaḥ prakarṣeṇāyataḥ kila || 28 ||
[Analyze grammar]

jyeṣṭho hastaḥ sa vidvadbhiḥ proktaḥ prāśayasaṃjñitaḥ |
yaḥ punaḥ kalpitaḥ saptayavakḷptairihāṅgulaiḥ || 29 ||
[Analyze grammar]

tajjñaiḥ sa madhyamo hastaḥ sādhāraṇa iti smṛtaḥ |
mātretyalpaṃ yataḥ proktaṃ hastaśca śaya ucyate || 30 ||
[Analyze grammar]

tena mātrāśayaḥ sa syāddhasto yaḥ ṣaḍyavāṅgulaḥ |
vibhāgāyāmavistārāḥ kheṭagrāmapurādiṣu || 31 ||
[Analyze grammar]

prāsādaveśmaparikhādvārarathyāsabhādiṣu |
mārgāśca nirgamāścaiṣāṃ sīmakṣetrāntarāṇi ca || 32 ||
[Analyze grammar]

vanopavanabhāgāśca deśāntaravibhaktayaḥ |
yojanakrośagavyūtipramāṇamapi cādhvanaḥ || 33 ||
[Analyze grammar]

prāśayena pramātavyāḥ khātakrakacarāśayaḥ |
talocchrayān mūlapādān jaloddeśānadhaḥ kṣiteḥ || 34 ||
[Analyze grammar]

tathā dolāmbuśastrādi pātamānavinirṇayam |
śailakhātaniketāni suruṅgāmānamāntaram || 35 ||
[Analyze grammar]

sādhāraṇena vāṭyadhvamānaṃ ca parikalpayet |
āyudhāni dhanurdaṇḍān yānaṃ śayanamāsanam || 36 ||
[Analyze grammar]

pramāṇaṃ kūpavāpīnāṃ gajānāṃ vājināṃ nṛṇām |
araghaṭṭekṣuyantrāṇi yugayūpahalāni ca || 37 ||
[Analyze grammar]

śilpyupaskaranauchatradhvajātodyāni yāni ca |
vṛsīdharmopakaraṇapaṭavānādikaṃ ca yat || 38 ||
[Analyze grammar]

nalvadaṇḍāṃstathā mātrāśayahastena māpayet |
bhedatrayānvitamapi proktaṃ hastasya lakṣaṇam || 39 ||
[Analyze grammar]

saṃjñābhedo'tha sāmānyamānānāṃ pratipādyate |
syādekamaṅgulaṃ mātrā kalā proktāṅguladvayam || 40 ||
[Analyze grammar]

parva trīṇyaṅgulānyāhurmuṣṭiḥ syāccaturaṅgulā |
talaṃ syātpañcabhiḥ ṣaḍbhiḥ karapādāṅgulairbhavet || 41 ||
[Analyze grammar]

saptabhirdiṣṭiraṣṭābhiraṅgulaistūṇiriṣyate |
prādeśo navabhistaiḥ syācchyatālo daśāṅgulaḥ || 42 ||
[Analyze grammar]

gokarṇa ekādaśabhirvitastirdvādaśāṅgulā |
caturdaśabhiruddiṣṭaḥ pādo nāma tathāṅgulaiḥ || 43 ||
[Analyze grammar]

ratniḥ syādekaviṃśatyā syādaratniḥ karonmitaḥ |
dvācatvāriṃśatā kiṣkuraṅgulaiḥ parikīrttitaḥ || 44 ||
[Analyze grammar]

caturuttarayāśītyā vyāmaḥ syātpuruṣastathā |
ṣaṇṇavatyāṅgulaiścāpaṃ bhavennāḍīyugaṃ tathā || 45 ||
[Analyze grammar]

śataṃ ṣaḍuttaraṃ daṇḍo nalvastriṃśaddhanurmitaḥ |
krośo dhanuḥsahasraṃ tu gavyūtaṃ taddvayaṃ viduḥ || 46 ||
[Analyze grammar]

caturgavyūtamicchanti yojanaṃ mānavedinaḥ |
ekaṃ daśa śatamasmātsahasramanu cāyutam || 47 ||
[Analyze grammar]

niyutaṃ prayutaṃ tasmādarbudanyarbude api |
vṛndakharvanikharvāṇi śaṅkupadmāmvurāśayaḥ || 48 ||
[Analyze grammar]

tataḥ syānmadhyamantyaṃ ca paraṃ cāparamapyataḥ |
parārdhaṃ ceti vijñeyaṃ daśavṛddhyottarottaram || 49 ||
[Analyze grammar]

saṅkhyāsthānāni kathitānyevametāni viṃśatiḥ |
idānīṃ kālasaṅkhyāyāḥ pramāṇamabhidhīyate || 50 ||
[Analyze grammar]

dṛṅnimeṣo nimeṣaḥ syāt taiḥ pañcadaśabhiḥ smṛtā |
kāṣṭhā tābhiḥ kalā tābhirmuhūrttastairaharniśam || 51 ||
[Analyze grammar]

triṃśataitat trikaṃ vidyātkramādityuttarottaram |
ahorātraiḥ punaḥ pañcadaśabhiḥ pakṣa ucyate || 52 ||
[Analyze grammar]

pakṣadvayena māsaḥ syādbhavenmāsadvayādṛtuḥ |
ṛtutrayaṃ syādayanaṃ vatsarastvayanadvayam || 53 ||
[Analyze grammar]

daśadhāyamiti proktaḥ kālaḥ kālavidāṃ varaiḥ |
ityuktametadakhilaṃ karamānamatra samyaktayā nigaditāpi ca kālasaṅkhyā |
antaḥpuraṃ janapadāmaradhāmamārgairācakṣmahe nagarasaṃpravibhāgamatra || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9: hasta-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: