Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 8: bhūmiparīkṣā

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha bhūmiparīkṣā nāmāṣṭamo'dhyāyaḥ |
deśāśca deśabhūmyaśca samāsāttava samprati |
tatsaṅkhyā tadvibhāgāśca procyante'vahitaḥ śṛṇu || 1 ||
[Analyze grammar]

deśaḥ syājjāṅgalānūpasādhāraṇatayā tridhā |
trividhasyāpyathaitasya yathāvallakṣma kathyate || 2 ||
[Analyze grammar]

dūrāmbuririṇaprāyo hrasvakaṇṭakipādapaḥ |
rūkṣoṣṇacaṇḍapavanaḥ kṛṣṇamṛtteṣu jāṅgalaḥ || 3 ||
[Analyze grammar]

nimno bhūrijalaḥ snigdho bahumatsyāmiṣo himaḥ |
syādanūpaḥ saritprāyaḥ snigdhocchritabahudrumaḥ || 4 ||
[Analyze grammar]

yaḥ punarnātiśītoṣṇaḥ syāddeśadvayalakṣaṇaḥ |
sa sādhāraṇa ityukto deśo deśaviśāradaiḥ || 5 ||
[Analyze grammar]

jāṅgalādiṣu deśeṣu tripuṇyeṣu svalakṣaṇaiḥ |
yuktāḥ ṣoḍaśa vijñeyā bhūmayaḥ pravibhāgataḥ || 6 ||
[Analyze grammar]

bāliśasvāminī bhogyā sītā gocararakṣiṇī |
apāśrayavatī kāntā khanimatyātmadhāriṇī || 7 ||
[Analyze grammar]

vaṇikprasādhitā dra vyasampannāmitraghātinī |
āśreṇīpuruṣā śakyasāmantā devamātṛkā || 8 ||
[Analyze grammar]

dhānyā hastivanopetā surakṣā ceti ṣoḍaśa |
bhuvaḥ saṃjñābhiruddiṣṭā lakṣmāsāmatha kathyate || 9 ||
[Analyze grammar]

bhūbhujā bāliśenāpi śakyate yā praśāsitum |
yā ca bhadra janā sā syādbāliśasvāminī kṣitiḥ || 10 ||
[Analyze grammar]

vitarantyadhikaṃ yasyāṃ bhāgabhogādikān karān |
narā bhūriśriyaḥ sātra bhogyeti kṣitirucyate || 11 ||
[Analyze grammar]

yasyāṃ nadāśca nadyaśca girirmadhye'thavā bahiḥ |
vibhaktakṣetrasīmā sā sītā gocararakṣiṇī || 12 ||
[Analyze grammar]

saridadri vanādyeṣu trāsādyasyāṃ viśejjanaḥ |
janāpāśrayayogyatvādapāśrayavatīti sā || 13 ||
[Analyze grammar]

vanopavanavatyadri saritkuñjamanoharā |
dehino ramayatyurvī yā sā kānteti kīrtitā || 14 ||
[Analyze grammar]

yasyāṃ sadaiva jāyante kaladhautādidhātavaḥ |
lavaṇāni ca bhūyāṃsi prāhuḥ khanimatīti tām || 15 ||
[Analyze grammar]

yātyantaṃ nānugṛhyeta daṇḍakośāsanādibhiḥ |
sphītalokāśrayā yā ca sā syādbhūrātmadhāriṇī || 16 ||
[Analyze grammar]

prasidhyantyasakṛdyatra paṇyopakrayavikrayāḥ |
vaṇikprasādhitetyuktā sā bhūrvaṇigalaṅkratā || 17 ||
[Analyze grammar]

śākāśvakarṇakhadiraśrīparṇīsyandanāsanaiḥ |
veṇuvetraśarādyaiśca yuktā dra vyavatīti bhūḥ || 18 ||
[Analyze grammar]

yasyāṃ janapadāḥ sādhu vibhaktāstyaktavikramāḥ |
yogaṃ yānti ca mitrāṇi syādbhūḥ sāmitraghātinī || 19 ||
[Analyze grammar]

na kṣudrā vandino yasyāṃ durgapratyantasaṃśrayāḥ |
bhūḥ sāśreṇīmanuṣyeti vinītairāśritā janaiḥ || 20 ||
[Analyze grammar]

mantrotsāhādivaimukhyaṃ yasyāṃ sāmantabhūbhujaḥ |
bhajante sā smṛtā śakyasāmantā bhūḥ samantataḥ || 21 ||
[Analyze grammar]

jīvanti kṣetriṇo yasyāṃ nadī nadyādivāribhiḥ |
tāṃ devamātṛketyāhuranapekṣitavāridām || 22 ||
[Analyze grammar]

niṣpadyante'dhikaṃ yasyāṃ bījānyuptānyayatnataḥ |
kṛṣṭānupahṛtakṣetrā dhānyā sā dhānyaśālinī || 23 ||
[Analyze grammar]

paryanteṣvadra yo yasyāṃ yā ca hastivanāśritā |
sā hastivanavatyurvī bhūbhṛtaḥ sainyavardhinī || 24 ||
[Analyze grammar]

duṣpradhṛṣyaiva yā nityaṃ viṣamatvādarātibhiḥ |
viṣamādri saridguptā sā surakṣeti bhūḥ smṛtā || 25 ||
[Analyze grammar]

ṣoḍaśetyuditā bhūmyaḥ pravibhāgādyathātatham |
anyā janapadādīnāṃ brūmaḥ sammiśralakṣaṇāḥ || 26 ||
[Analyze grammar]

dhātusyandollasatkuñjagulmadrumalatāvṛtaiḥ |
utsaṅgitāḥ pṛthuśilaiḥ samantādavanīdharaiḥ || 27 ||
[Analyze grammar]

tīrthāvatārakāntābhiḥ svādutoyābhirāvṛtāḥ |
nadībhiḥ pulinaprāntairvicitradrumaśālibhiḥ || 28 ||
[Analyze grammar]

kokilālāpasubhagairmadhumattāliśālibhiḥ |
vicitraphalapuṣpāḍhyaiḥ kānanairupaśobhitāḥ || 29 ||
[Analyze grammar]

dalatkuvalayaśreṇīkvaṇanmadhupahāribhiḥ |
sarasīdevakhātādyairbhūṣitāḥ prājyavāribhiḥ || 30 ||
[Analyze grammar]

samaiḥ sugandhibhiḥ svāduśītaiḥ kāntairabhaṅguraiḥ |
kṣetrairakṣatasīmāntaiḥ sasyaniṣpādibhirvṛtāḥ || 31 ||
[Analyze grammar]

niṣkaṇṭakāśmavalmīkaiḥ prabhūtayavasendhanaiḥ |
vibhaktakṣetrasīmāntairgocarairupaśobhitāḥ || 32 ||
[Analyze grammar]

sthale tṛṇasamudrā ṇāmantareṣu vasundharāḥ |
praśasyante samāsannasvāduśītalavārayaḥ || 33 ||
[Analyze grammar]

durātmanāmadhṛṣyā yāstathānekāśrayānvitāḥ |
saṃrambhatrāsanirmṛktaṃ manaśca ramayanti yāḥ || 34 ||
[Analyze grammar]

tāsvevaṃguṇayuktāsu mahīṣu viniveśayet |
yathāsthānaṃ janapadān kheṭagrāmapurādi ca || 35 ||
[Analyze grammar]

yutā mahīdhramūlā svaprākāraistu pṛthakpṛthak |
catasraḥ kīrtitā dhanyā bhūmayo durgahetavaḥ || 36 ||
[Analyze grammar]

durārohatayā durge ṭaṅkacchinna ivāntataḥ |
samapṛṣṭhe'mbuyuktādrau giridurgāvanirbhavet || 37 ||
[Analyze grammar]

kaṇṭakidrumanīrandhranaddhe sāmbhasi kānane |
gūḍhapraveśamārge bhūrmūladurgeti kīrtitā || 38 ||
[Analyze grammar]

dvīpeṣu svādutoyeṣu bahvāgādhajalā bahiḥ |
ramyāvakāśadeśā syājjaladurgā ca medinī || 39 ||
[Analyze grammar]

snigdhāḥ sārabhṛtaḥ śuddhāḥ pradakṣiṇajalāśayāḥ |
bahūdakāstarucchannā nibiḍāḥ prāgudakplavāḥ || 40 ||
[Analyze grammar]

dūrvāsastvauṣadhīmuñjakurundakuśavalkalaiḥ |
paritaḥ pariṇaddhāśca svādusvacchasthirodakāḥ || 41 ||
[Analyze grammar]

vāstuyajñāmarasthānādyārāmodyānasaṃbhṛtāḥ |
taṭākavāpīsthānaiśca yāḥ samantādalaṅkṛtāḥ || 42 ||
[Analyze grammar]

yā vāhanānāṃ sukhadā mithunānāṃ ratipradāḥ |
purārthaṃ tāḥ praśasyante bhūmayo janitaśriyaḥ || 43 ||
[Analyze grammar]

kuṅkumāgurukarpūraspṛkkailācandanādibhiḥ |
sugandhā miśritairebhiḥ pṛthaksthairvā vasundharā || 44 ||
[Analyze grammar]

kalhārapāṭalāmbhojamālatīcampakotpalaiḥ |
sthalāmbuprabhavaiścānyaiḥ sugandhā kusumaistathā || 45 ||
[Analyze grammar]

gomūtragomayakṣīradadhimadhvājyagandhabhāk |
samānagandhā madirāmādhvīkebhamadāsavaiḥ || 46 ||
[Analyze grammar]

śālipiṣṭakagandhaiśca dhānyagandhaiśca yā tathā |
praśastākhilavarṇānāmīdṛggandhā vasundharā || 47 ||
[Analyze grammar]

sitā raktā ca pītā ca kṛṣṇā caiva kramānmahī |
viprādīnāṃ hi varṇānāṃ saraveṣāmathavā hitā || 48 ||
[Analyze grammar]

svāduḥ kaṣāyā tiktā ca kaṭukā cetyanukramāt |
varṇānāṃ svādataḥ śastā sarveṣāṃ madhurāthavā || 49 ||
[Analyze grammar]

gharmāgame himasparśā yā syāduṣṇā himāgame |
prāvṛṣyuṣṇahimasparśā sā praśastā vasundharā || 50 ||
[Analyze grammar]

mṛdaṅgavallakīveṇudundubhīnāṃ samā dhvanau |
dvipāśvābdhisamasvānā ceti syurbhūmayaḥ śubhāḥ || 51 ||
[Analyze grammar]

idānīmapraśastānāṃ bhuvāṃ lakṣmābhidadhmahe |
purādisanniveśārthaṃ parityājyā bhavanti yāḥ || 52 ||
[Analyze grammar]

bhasmāṅgārakapālāsthituṣakeśaviṣāśmabhiḥ |
mūṣakotkaravalmīkaśarkarābhiśca nirbharā || 53 ||
[Analyze grammar]

rūkṣā prarohiṇī nimnā bhaṅgurā suṣiroṣarā |
vāmāvartajalāsrāviṇyasārā viṣamonnatā || 54 ||
[Analyze grammar]

kaṭukaṇṭakiniḥsāraśuṣkaniṣphalapādapā |
kravyātpakṣisamākīrṇā kṛmikīṭavatī ca yā || 55 ||
[Analyze grammar]

sukṛtānyapi bhojyānnabhakṣyapānāni tatkṣaṇāt |
yasyāṃ vināśamāyānti saha tūryādinisvanaiḥ || 56 ||
[Analyze grammar]

sarit pūrvavahā yasyāṃ purārthaṃ tāmapi tyajet |
bahunāpi yatastatra kālenāyāti sā punaḥ || 57 ||
[Analyze grammar]

vasāsṛṅmajjaviṇmūtramalakothapatatriṇām |
samagandhāṃ tyajedurvīṃ tailasya ca śavasya ca || 58 ||
[Analyze grammar]

sadaiva dhūmravarṇā yā miśravarṇāthavā mahī |
vivarṇā rūkṣavarṇā vā sā na syādiṣṭadāyinī || 59 ||
[Analyze grammar]

tiktāmlalavaṇā cāpi bhūmiryā svādato bhavet |
tāṃ lokavidveṣakarīṃ tyajet puraniveśane || 60 ||
[Analyze grammar]

yā rūkṣakharasaṃsparśā sadaivoṣṇā himāthavā |
aniṣṭasukhasaṃsparśā yā syāttāmapi santyajet || 61 ||
[Analyze grammar]

kroṣṭūṣṭraśvakharasvānā yā ca nirjharanisvanā |
bhinnabhāṇḍasamakrūradhvanitāpi ca neṣyate || 62 ||
[Analyze grammar]

iti gandhādibhirbhūmiḥ kathiteyaṃ śubhāśubhā |
halena kṛṣyamāṇāyāṃ bhūmau kāṣṭhe samuddhṛte || 63 ||
[Analyze grammar]

vidyādbhayaṃ vahnibhavamiṣṭakāyāṃ dhanāgamam |
pāṣāṇeṣu tu kalyāṇaṃ kulapradhvaṃsamasthiṣu || 64 ||
[Analyze grammar]

sarīsṛpeṣu sarveṣu stenebhyo bhayamādiśet |
anūṣarā bahutṛṇā śastā snigdhottaraplavā || 65 ||
[Analyze grammar]

prāgīśānaplavā sarvaplavā vā darpaṇodarā |
śubhe'hnyupoṣitaḥ snātaḥ śuciḥ śuklasragambaraḥ || 66 ||
[Analyze grammar]

svasti viprān vācayitvā vāstudevān samarcya ca |
karapramāṇaṃ kurvīta khātaṃ tadbhūmimadhyagam || 67 ||
[Analyze grammar]

tatastanmṛdamākṛṣya tat tayaivānupūrayet |
khātādhikamṛduktā bhūḥ śreṣṭhā madhyā ca tatsamā || 68 ||
[Analyze grammar]

prahīṇakhātamṛt kṣoṇī hīnā śastā na sā nṛṇām |
khanyamāne yadā khāte tanmṛdo'ntarvilokyate || 69 ||
[Analyze grammar]

maṇiśaṅkhapravālādi tadātiśreyasī kṣitiḥ |
sāpi praśasyate bhūmiryasyāṃ syuḥ khātapāṃsavaḥ || 70 ||
[Analyze grammar]

tuṣakeśopalāṅgārabhasmāsthilavavarjitāḥ |
bhṛtvādbhiḥ khātamāpūrṇe tasmin padaśataṃ vrajet || 71 ||
[Analyze grammar]

tāvaccedāgame'mbhaḥ syāttadā bhūḥ sārvakāmikī |
madhyamātraprahīṇe syāt tato hīnatare'dhamā || 72 ||
[Analyze grammar]

khāte sitādimālyāni yasyāṃ niśyuṣitāni ca |
yadvarṇāni na śuṣyanti sā tadvarṇeṣṭadā mahī || 73 ||
[Analyze grammar]

khātasyodakprabhṛtiṣu dikṣu prajvālayīta vā |
dīpān yasyāṃ ciraṃ tiṣṭhet tadvarṇeṣṭapradā hi sā || 74 ||
[Analyze grammar]

ityevaṃ kīrttitāḥ kārtsnyāllakṣmabhiḥ purabhūmayaḥ |
kharvaṭagrāmakheṭānāmetā eva smṛtā hitāḥ || 75 ||
[Analyze grammar]

varṇināṃ varṇadhāmnāṃ ca śibirāṇāṃ ca sarvadā |
prāsādayajñavāṭānāmetā eveṣṭadā bhuvaḥ || 76 ||
[Analyze grammar]

ityevamādibhirimāḥ śubhalakṣmayuktā |
bhūmyaḥ śubhā nigaditā nagarādihetoḥ |
ābhyaḥ pareṇa bahudhā parikalpyamānaṃ |
brūmastridhā sthitavato'pi karasya mānam || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8: bhūmiparīkṣā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: