Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 7: varṇāśramapravibhāga

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha varṇāśramapravibhāgaḥ saptamo'dhyāyaḥ |
athāmaragaṇaiḥ sārdhamājagāma pitāmahaḥ |
duḥkhacchedāya martyānāmādāya nṛpatiṃ pṛthum || 1 ||
[Analyze grammar]

sa tānūve prabhurvo'sau marutāmiva vāsavaḥ |
daṇḍadhārī ca duṣṭānāṃ prabhāve lokapālavat || 2 ||
[Analyze grammar]

pratāpatāpitārātisiṃhaḥ siṃhaparākramaḥ |
yuṣmākamādhipatye'sāvabhiṣikto mayā pṛthuḥ || 3 ||
[Analyze grammar]

rakṣākṛtsarvaśiṣṭānāmucchettā duṣṭacetasām |
vṛttito bhītihartā ca bhaviṣyatyeṣa vo nṛpaḥ || 4 ||
[Analyze grammar]

bhavadbhiretadāyattairbhavitavyaṃ mamājñayā |
kariṣyatyeṣa vo nītyā cāturvarṇyāśramasthitīḥ || 5 ||
[Analyze grammar]

uktveti brahmaṇi gate nāthamāsādya te'tha tam |
avocan duḥkhitā duḥkhādasmāt trāyasva naḥ prabho || 6 ||
[Analyze grammar]

kalpadrumāmaratyaktān dvandvārtiklāntacetasaḥ |
vyasanārṇavanirmagnān pāhi naḥ pṛthivīpate || 7 ||
[Analyze grammar]

atho pṛthuruvācaitān mā bhaiṣṭasukhamāsyatām |
duḥkhānyapahariṣyāmi kariṣye ca sukhāni vaḥ || 8 ||
[Analyze grammar]

tataḥ sa caturo varṇānāśramāṃśca vyabhājayat |
teṣu ye vedaniratāḥ svācārāḥ saṃyatendri yāḥ || 9 ||
[Analyze grammar]

sūrayaścāvadātāśca brāhmaṇāste'bhavaṃstadā |
yajanādhyayane dānaṃ yājanādhyāpanārthitāḥ || 10 ||
[Analyze grammar]

dharmāsteṣāṃ vimucyāntyāṃstrīṃstulyāḥ kṣatravaiśyayoḥ |
ye tu śūrā mahotsāhāḥ śaraṇyā rakṣaṇakṣamāḥ || 11 ||
[Analyze grammar]

dṛḍhavyāyatadehāśca kṣatriyāsta ihābhavan |
vikramo lokasaṃrakṣāvibhāgo vyavasāyitā || 12 ||
[Analyze grammar]

eteṣāmayamapyukto dharmaḥ śubhaphalodayaḥ |
nisargānnaipuṇaṃ yeṣāṃ ratirvittārjanaṃ prati || 13 ||
[Analyze grammar]

śraddhādākṣyadayāvanto vaiśyāṃstānakarodasau |
cikitsā kṛṣivāṇijye sthāpatyaṃ paśupoṣaṇam || 14 ||
[Analyze grammar]

vaiśyasya kathito dharmastadvatkarma ca taijasam |
nātimānabhṛto nātiśucayaḥ piśunāśca ye || 15 ||
[Analyze grammar]

te śūdra jātayo jātā nātidharmaratāśca ye |
kalārambhopajīvitvaṃ śilpitā paśupoṣaṇam || 16 ||
[Analyze grammar]

varṇatritayaśuśrūṣā dharmasteṣāmudāhṛtaḥ |
brahmacārī gṛhastho vā vānaprasthastathā yatiḥ || 17 ||
[Analyze grammar]

ityāśramāḥ pṛthak tena catvāraḥ pravibhājitāḥ |
guruśuśrūṣaṇaṃ bhaikṣaṃ vratacaryāgnikarma ca || 18 ||
[Analyze grammar]

svādhyāyaścābhiṣekaśca dharmo'yaṃ brahmacāriṇaḥ |
pūjāgnyatithidevānāṃ svavṛttyā jīvanaṃ damaḥ || 19 ||
[Analyze grammar]

asamānarṣigotreṣu vivāha ṛtugāmitā |
parasya strīṣu vaimukhyaṃ parānugrahaśīlatā || 20 ||
[Analyze grammar]

vinivṛttirakāryebhyo dharmo'yaṃ gṛhiṇāṃ kṛtaḥ |
devatātithisatkāro brahmacaryaṃ vane sthitiḥ || 21 ||
[Analyze grammar]

valkājinajaṭācīradhāraṇaṃ śayanaṃ bhuvi |
upoṣaṇairvratairdehakarśanaṃ niyamaistathā || 22 ||
[Analyze grammar]

āhāro'kṛṣṭapacyaiśca dharmo'yaṃ vanavāsiṣu |
vairāgyamindri yajayaścintātyāgaḥ praśāntatā || 23 ||
[Analyze grammar]

ākiñcanyamanārambho yatidharmaḥ sadā smṛtaḥ |
kṣamatvaṃ gurvadhīnatvaṃ śaucaṃ svādhyāyanityatā || 24 ||
[Analyze grammar]

viśuddhirvyavahāreṣu śiṣyadharmo'yamīritaḥ |
śucitvaṃ vāṅmanaḥkāyaiḥ patiśuśrūṣaṇaṃ kṣamā || 25 ||
[Analyze grammar]

pūjanaṃ patipūjyānāṃ strīdharmaḥ śaucameva ca |
evaṃ varṇāśramān samyak kṛtvā varṇāṃstadudbhān || 26 ||
[Analyze grammar]

vibhajya teṣāṃ vainyena te te dharmāḥ prakīrtitāḥ |
vṛttiṃ karmāṇi caiteṣāṃ pṛthaguddiśya so'bhyadhāt || 27 ||
[Analyze grammar]

svadharmāvasthitānāṃ vo bhāvi lokadvaye sukham |
ya etāṃ sthitimullaṅghya mohādanyadvidhāsyati || 28 ||
[Analyze grammar]

tasyāhaṃ yamavatkruddhaḥ kariṣyāmyanuśāsanam |
yuktānāṃ karmasu sveṣu vṛttyarthaṃ bhavatāmaham || 29 ||
[Analyze grammar]

kheṭakagrāmaveśmāni vidhāsyāmi purāṇi ca |
ityuktvā tānatho koṭyā kārmukasya pṛthurnṛpaḥ || 30 ||
[Analyze grammar]

viṣamāṃ sādhayāmāsa pṛthivīṃ pṛthuvikramaḥ |
tatsaṅkleśena gaurbhūtvā naśyantī tena medinī || 31 ||
[Analyze grammar]

vidherniyogādduduhe sādhu sasyāni bhūtaye |
kalpitāstena śailānāṃ saritāmantareṣu ca || 32 ||
[Analyze grammar]

sameṣu cāvakāśeṣu purādīnāṃ vibhaktayaḥ |
tena sīrāgrakṛṣṭeyaṃ dhānyairuptairyathāvidhi || 33 ||
[Analyze grammar]

sasasyā kriyate kṣoṇī bhagavatyambudāgame |
ityudbhavo nigaditaḥ prathamo nṛpasya |
dharmeṇa sārdhamapi cāśramavarṇabhedāḥ |
proktāḥ kṛṣivyatikaro'pi ca darśitaste |
kārtsnyena vatsa śṛṇu deśavibhāgabhūmim || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7: varṇāśramapravibhāga

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: