Sahitya-kaumudi by Baladeva Vidyabhushana

by Gaurapada Dāsa | 2015 | 234,703 words

Baladeva Vidyabhusana’s Sahitya-kaumudi covers all aspects of poetical theory except the topic of dramaturgy. All the definitions of poetical concepts are taken from Mammata’s Kavya-prakasha, the most authoritative work on Sanskrit poetical rhetoric. Baladeva Vidyabhushana added the eleventh chapter, where he expounds additional ornaments from Visv...

Text 10.229 [Sāmānya]

56. Sāmānya

प्रस्तुतस्य यद् अन्येन गुण-साम्य-विवक्षया ।

prastutasya yad anyena guṇa-sāmya-vivakṣayā |
aikātmyaṃ badhyate yogāt tat sāmānyam iti smṛtam ||10.134||

When the oneness between the subject of description and the other thing is portrayed with the intent to express the sameness of quality, that is sāmānya (sameness).

prastutasya pradhānyena varṇanīyasyānyenāprastuta-padārthena yogāt samparkād[1] yad aikātmyam apṛthak-pratīyamānatvaṃ samāna-guṇatva-pratipādanāya nibadhyate tat sāmānyam. (See above.)

Commentary:

Narahari Sarasvatī Tīrtha explains: sāmānyālaṅkāram āha prastuteti, prastutasyāprastutena vastunā sādhāraṇa-guṇa-yogāt aikarūpyaṃ sāmānyam ity āha atādṛśam apīti, “Sāmānya is the oneness that occurs because of the union between a quality of the prastuta and the same quality of the aprastuta” (Bāla-cittānurañjinī). Sāmānya is the opposite of mīlita (indistinct) in the sense that in mīlita one of the two things is not perceived (10.213).

Footnotes and references:

[1]:

atādṛśam api tādṛśatayā vivakṣituṃ yat aprastutārthena sampṛktam aparityakta-nija-guṇam eva tad-ekātmatayā nibadhyate tat samāna-guṇa-nibandhanāt sāmānyam (Kāvya-prakāśa 10.134 vṛtti). tat sāmānyam, samāna-guṇa-yogāt (Kāvya-pradīpa).

Like what you read? Consider supporting this website: