Sahitya-kaumudi by Baladeva Vidyabhushana

by Gaurapada Dāsa | 2015 | 234,703 words

Baladeva Vidyabhusana’s Sahitya-kaumudi covers all aspects of poetical theory except the topic of dramaturgy. All the definitions of poetical concepts are taken from Mammata’s Kavya-prakasha, the most authoritative work on Sanskrit poetical rhetoric. Baladeva Vidyabhushana added the eleventh chapter, where he expounds additional ornaments from Visv...

Text 10.103 [Vyatireka]

18. Vyatireka

उपमानाद् यद् अन्यस्य व्यतिरेकः स एव सः ॥ १०.१०५ab ॥

upamānād yad anyasya vyatirekaḥ sa eva saḥ || 10.105ab ||

upamānāt—over the standard of comparison; yat—if (yat = yadi); anyasya—of the other (the upameya); vyatirekaḥ—the special superiority (vi = viśeṣa); saḥ eva—only that (the superiority); saḥ—is that (the vyatireka ornament).

If the upameya is superior to the upamāna, that is vyatireka (contrast).

anyasyopameyasya vyatireka ādhikyam, sa vyatirekākhyo’laṅkāraḥ.

The superiority of the upameya is the ornament called vyatireka.

Commentary:

Jagannātha derives the term vyatireka as follows: upamānād upameyasya guṇa-viśeṣa-vattvenotkarṣo vyatirekaḥ, “The eminence (atireka = utkarṣa) of the upameya over the upamāna on account of having a special quality (vi = viśeṣa = guṇa-viśeṣa-vattvena) is vyatireka” (Rasa-gaṅgādhara, KM p. 346).

Like what you read? Consider supporting this website: