Sahitya-kaumudi by Baladeva Vidyabhushana

by Gaurapada Dāsa | 2015 | 234,703 words

Baladeva Vidyabhusana’s Sahitya-kaumudi covers all aspects of poetical theory except the topic of dramaturgy. All the definitions of poetical concepts are taken from Mammata’s Kavya-prakasha, the most authoritative work on Sanskrit poetical rhetoric. Baladeva Vidyabhushana added the eleventh chapter, where he expounds additional ornaments from Visv...

अथ रस-दोषान् आह,

atha rasa-doṣān āha,

vyabhicāri-rasa-sthāyi-bhāvānāṃ śabda-vācyatā |
kaṣṭa-kalpanayā vyaktir anubhāva-vibhāvayoḥ ||7.60||
pratikūla-vibhāvādi-graho dīptiḥ punaḥ punaḥ |
akāṇḍe prathana-cchedāv aṅgasyāpy ativistṛtiḥ ||7.61||
aṅgino’nanusandhānaṃ prakṛtīnāṃ viparyayaḥ |
anaṅgasyābhidhānaṃ ca rase doṣāḥ syur īdṛśāḥ ||7.62||

Now he mentions the literary faults related to a rasa-ādi, (1) vyabhicāri-śabda-vācyatā (mentioning a vyabhicāri-bhāva by name), (2) rasa-śabda-vācyatā (mentioning a rasa by name), (3) sthāyi-bhāva-śabda-vācyatā (mentioning a sthāyi-bhāva by name), (4) kaṣṭa-kalpanā anubhāva-vyakti (the manifestation of an anubhāva is understood with difficulty), (5) kaṣṭa-kalpanāvibhāva-vyakti (the manifestation of a vibhāva is understood with difficulty), (6) pratikūla-vibhāvādi-graha (taking an adverse vibhāva and so on), (7) punaḥ punar dīpti (heightening a rasa again and again), (8) akāṇḍe prathana (emphasizing a rasa, out of place), (9) akāṇḍe cheda (interrupting the rasa on the wrong occasion), (10) aṅgasya api ativistṛti (excessive elaboration on a secondary subject matter), (11) aṅginaḥ ananusandhāna (not taking interest in the main aspect), (12) prakṛti-viparyaya (discrepancy in the description of the nature), and (13) anaṅgasya abhidhāna (mentioning something that is not an aspect).

Like what you read? Consider supporting this website: