Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
dātrīṃśodhāyaḥ |
nityotsavavidhiḥ |
nityotsavavidhāna |
brahma |
śravaṇebrahmapraśnaḥ |
bhagavan devadeveśa sarveśvara jaganmaya |
nityotsavavidhiḥ kīdṛkkadā kāryaṃ hi kiṃ phalaṃ. || 1 ||
[Analyze grammar]

tatsarvaṃ vistareṇaiva saṃprakāśayameprabho |
bhagavatprativacanaṃ |
śrībhagavān |
utsavaśabdanirvacanaṃ |
udityutkṛṣṭavacanaṃ savoyajñamitismṛtam. || 2 ||
[Analyze grammar]

utkṛṣṭassanavoyasmā dutsavaḥ paricakṣyate |
nityaṃ tatkriyamāṇatvānnityotsanamitīryate. || 3 ||
[Analyze grammar]

nityotsava mahimā |
pāvanaṃ sarvabhūtānāṃ toṣaṇaṃ śāṃtikāraṇam |
nityotsavabhedhāḥ |
nityotsavaṃ tu trividhamuttamādi vibhedataḥ. || 4 ||
[Analyze grammar]

uttamaṃ |
trisaṃdhyāsukṛtaṃ yatta duttamaṃ samudāhṛtam |
madhyamaṃ |
dvikālānuṣṭhitaṃ yattanmadhyamaṃ parikīrtitaṃ. || 5 ||
[Analyze grammar]

adhamaṃ |
ekakāletu madhyāhne kṛtaṃ tadadhamaṃ bhavet |
balipradānāvasaraḥ |
balidāna vihīnena notsavo'bhyudayāvahaḥ. || 6 ||
[Analyze grammar]

tasmādbali pradānena kāraye dutsavaṃ param |
balidravyabhedaḥ |
prātastu taṃḍulai reva baliṃ dadyādyathā kramam. || 7 ||
[Analyze grammar]

annenaivatu mathyāhne sāyāhnekusumaiśsubhaiḥ |
balipradānavidhiḥ |
tadarthaṃ balipātraṃtu svarṇādidravya nirmitam. || 8 ||
[Analyze grammar]

samādāya balidravyaiḥ pūrayeddeśikottamaḥ |
devasyāgretu tatpātraṃ vinyasyāvāhayecchuciḥ. || 9 ||
[Analyze grammar]

pātrasthaṃ devamarghyādvaiḥ pūjayitvā yadhoditaiḥ |
pātrastha daḷamadhyetu viṣṇvādīnarcaye tkramāt. || 10 ||
[Analyze grammar]

paricārakasya śirasi tatpātraṃ nyasyamaṃgaḷaiḥ |
bhadraṃkarṇeti maṃtreṇa baliberaṃ gurussvayam. || 11 ||
[Analyze grammar]

śibhikāyāṃ samāropyaveda ghoṣapurassaram |
chatracāmarabheryādi nṛttavāditranisvanaiḥ. || 12 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva ālayaṃ tu paribhramet |
baliṃ datvātoyapūrvaṃ toyottaramapikramāt. || 13 ||
[Analyze grammar]

tatpīṭhaṃ tu parikramya darśaye daṣṭamaṃ gaḷān |
evamuktaprakāreṇa sarveṣvāvaraṇeṣvapi. || 14 ||
[Analyze grammar]

yathākramaṃ baliṃ datvā praviśedgarbhamaṃdiram. || 15 ||
[Analyze grammar]

mūlamaṃtreṇa datvārghyaṃ mūlabereniyojayet |
viṣvakcenasya śirasi baliśeṣaṃ kṣipettataḥ || 16 ||
[Analyze grammar]

balipradānakāle nṛttagītādibhedāḥ |
nṛttaṃ tu bahudhājñeyaṃ parivārādi toṣaṇam |
gītaṃ madhyamasaṃyuktaṃ garuḍanya tu śasyate. || 17 ||
[Analyze grammar]

gauḍarāgaṃ tadhānṛttaṃ viṣṇukrāṃtamiti smṛtam |
nṛttamabjabhavasyāpi svastikāhvaya mucyate. || 18 ||
[Analyze grammar]

svaraṃ gāṃthāramityuktaṃ mukhārī rāgamevaca |
iṃdrasya sarvatobhadraṃ āgneḥ kheṭakamucyateḥ || 19 ||
[Analyze grammar]

kuṭṭimaṃ varuṇasyāpi vāyośca pṛṣṭha kuṭṭimam |
yamasya cakranṛttaṃsyāt kāṃtāraṃ nairutestathā. || 20 ||
[Analyze grammar]

vāmajānuḥ kuberasya īśānasyorthvanṛttakam |
svarabhedaḥ |
ṣaḍjamasvara miṃdrasya āgneṛṣabhaviṣyataॆ. || 21 ||
[Analyze grammar]

gāṃdhāraṃ yamadesa nairutermadhya manmṛtaḥ |
paṃcamaṃ varuṇasyāpi mārutasya tu daivataḥ. || 22 ||
[Analyze grammar]

kuberasya niṣādasyā dīśānasya ta devatu |
tāḷabhedaḥ |
iṃdrasya samatāḷaṃsyā dagnerbaṃ thāvatāḷakaṃ. || 23 ||
[Analyze grammar]

yamasya bhṛṃgīṇī tāḷaṃ nairutermallatāḷakam |
maṃgaḷaṃ varuṇasyāpi vāyośca jayatāḷakam. || 24 ||
[Analyze grammar]

bhadratāḷaṃ kuberasya ḍhakkarī śūlinobhavet |
rāgabhaॆdaḥ |
iṃdrasya nādanāmātu vahnestu lalitaṃbhavet. || 25 ||
[Analyze grammar]

yamasya malayaṃ rāgaṃ nairuterbhairavīsmṛtā |
megharaṃ jī ca vāruṇyāṃ vāyoścaiva vasaṃtakam. || 26 ||
[Analyze grammar]

kuberasya tu śrīrāgaṃ śaṃkarasyatu śāṃkaram |
evamukta prakāreṇa nṛttagītādikaṃ caret. || 27 ||
[Analyze grammar]

adhikapāṭhāṇi |
anyeṣāṃ devatānāṃ tubhadratāḷaṃ praśastyate |
gāṃdhaurarāgamiti ca viṣṇukrāṃtaṃ ca vṛttakaṃ |
madhyamaṃ svaramityāhu ritiśāstraviniścayaḥ |
balipradānaphalaṃ |
evaṃ balipradānaṃtu kārayeddeśikottamaḥ |
rakṣaṇārthāyagrāmasya devānāṃ toṣaṇāyaca. || 28 ||
[Analyze grammar]

rākṣasānāṃ vināśāya śatṝṇāṃ hananāyaca |
sarvasaṃpatsamṛddhyarthaṃ balidānaṃ samācaret. || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 32

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: