Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
dātrīṃśodhāyaḥ |
nityotsavavidhiḥ |
nityotsavavidhāna |
brahma |
śravaṇebrahmapraśnaḥ |
bhagavan devadeveśa sarveśvara jaganmaya |
nityotsavavidhiḥ kīdṛkkadā kāryaṃ hi kiṃ phalaṃ. || 1 ||
[Analyze grammar]

tatsarvaṃ vistareṇaiva saṃprakāśayameprabho |
bhagavatprativacanaṃ |
śrībhagavān |
utsavaśabdanirvacanaṃ |
udityutkṛṣṭavacanaṃ savoyajñamitismṛtam. || 2 ||
[Analyze grammar]

utkṛṣṭassanavoyasmā dutsavaḥ paricakṣyate |
nityaṃ tatkriyamāṇatvānnityotsanamitīryate. || 3 ||
[Analyze grammar]

nityotsava mahimā |
pāvanaṃ sarvabhūtānāṃ toṣaṇaṃ śāṃtikāraṇam |
nityotsavabhedhāḥ |
nityotsavaṃ tu trividhamuttamādi vibhedataḥ. || 4 ||
[Analyze grammar]

uttamaṃ |
trisaṃdhyāsukṛtaṃ yatta duttamaṃ samudāhṛtam |
madhyamaṃ |
dvikālānuṣṭhitaṃ yattanmadhyamaṃ parikīrtitaṃ. || 5 ||
[Analyze grammar]

adhamaṃ |
ekakāletu madhyāhne kṛtaṃ tadadhamaṃ bhavet |
balipradānāvasaraḥ |
balidāna vihīnena notsavo'bhyudayāvahaḥ. || 6 ||
[Analyze grammar]

tasmādbali pradānena kāraye dutsavaṃ param |
balidravyabhedaḥ |
prātastu taṃḍulai reva baliṃ dadyādyathā kramam. || 7 ||
[Analyze grammar]

annenaivatu mathyāhne sāyāhnekusumaiśsubhaiḥ |
balipradānavidhiḥ |
tadarthaṃ balipātraṃtu svarṇādidravya nirmitam. || 8 ||
[Analyze grammar]

samādāya balidravyaiḥ pūrayeddeśikottamaḥ |
devasyāgretu tatpātraṃ vinyasyāvāhayecchuciḥ. || 9 ||
[Analyze grammar]

pātrasthaṃ devamarghyādvaiḥ pūjayitvā yadhoditaiḥ |
pātrastha daḷamadhyetu viṣṇvādīnarcaye tkramāt. || 10 ||
[Analyze grammar]

paricārakasya śirasi tatpātraṃ nyasyamaṃgaḷaiḥ |
bhadraṃkarṇeti maṃtreṇa baliberaṃ gurussvayam. || 11 ||
[Analyze grammar]

śibhikāyāṃ samāropyaveda ghoṣapurassaram |
chatracāmarabheryādi nṛttavāditranisvanaiḥ. || 12 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva ālayaṃ tu paribhramet |
baliṃ datvātoyapūrvaṃ toyottaramapikramāt. || 13 ||
[Analyze grammar]

tatpīṭhaṃ tu parikramya darśaye daṣṭamaṃ gaḷān |
evamuktaprakāreṇa sarveṣvāvaraṇeṣvapi. || 14 ||
[Analyze grammar]

yathākramaṃ baliṃ datvā praviśedgarbhamaṃdiram. || 15 ||
[Analyze grammar]

mūlamaṃtreṇa datvārghyaṃ mūlabereniyojayet |
viṣvakcenasya śirasi baliśeṣaṃ kṣipettataḥ || 16 ||
[Analyze grammar]

balipradānakāle nṛttagītādibhedāḥ |
nṛttaṃ tu bahudhājñeyaṃ parivārādi toṣaṇam |
gītaṃ madhyamasaṃyuktaṃ garuḍanya tu śasyate. || 17 ||
[Analyze grammar]

gauḍarāgaṃ tadhānṛttaṃ viṣṇukrāṃtamiti smṛtam |
nṛttamabjabhavasyāpi svastikāhvaya mucyate. || 18 ||
[Analyze grammar]

svaraṃ gāṃthāramityuktaṃ mukhārī rāgamevaca |
iṃdrasya sarvatobhadraṃ āgneḥ kheṭakamucyateḥ || 19 ||
[Analyze grammar]

kuṭṭimaṃ varuṇasyāpi vāyośca pṛṣṭha kuṭṭimam |
yamasya cakranṛttaṃsyāt kāṃtāraṃ nairutestathā. || 20 ||
[Analyze grammar]

vāmajānuḥ kuberasya īśānasyorthvanṛttakam |
svarabhedaḥ |
ṣaḍjamasvara miṃdrasya āgneṛṣabhaviṣyataॆ. || 21 ||
[Analyze grammar]

gāṃdhāraṃ yamadesa nairutermadhya manmṛtaḥ |
paṃcamaṃ varuṇasyāpi mārutasya tu daivataḥ. || 22 ||
[Analyze grammar]

kuberasya niṣādasyā dīśānasya ta devatu |
tāḷabhedaḥ |
iṃdrasya samatāḷaṃsyā dagnerbaṃ thāvatāḷakaṃ. || 23 ||
[Analyze grammar]

yamasya bhṛṃgīṇī tāḷaṃ nairutermallatāḷakam |
maṃgaḷaṃ varuṇasyāpi vāyośca jayatāḷakam. || 24 ||
[Analyze grammar]

bhadratāḷaṃ kuberasya ḍhakkarī śūlinobhavet |
rāgabhaॆdaḥ |
iṃdrasya nādanāmātu vahnestu lalitaṃbhavet. || 25 ||
[Analyze grammar]

yamasya malayaṃ rāgaṃ nairuterbhairavīsmṛtā |
megharaṃ jī ca vāruṇyāṃ vāyoścaiva vasaṃtakam. || 26 ||
[Analyze grammar]

kuberasya tu śrīrāgaṃ śaṃkarasyatu śāṃkaram |
evamukta prakāreṇa nṛttagītādikaṃ caret. || 27 ||
[Analyze grammar]

adhikapāṭhāṇi |
anyeṣāṃ devatānāṃ tubhadratāḷaṃ praśastyate |
gāṃdhaurarāgamiti ca viṣṇukrāṃtaṃ ca vṛttakaṃ |
madhyamaṃ svaramityāhu ritiśāstraviniścayaḥ |
balipradānaphalaṃ |
evaṃ balipradānaṃtu kārayeddeśikottamaḥ |
rakṣaṇārthāyagrāmasya devānāṃ toṣaṇāyaca. || 28 ||
[Analyze grammar]

rākṣasānāṃ vināśāya śatṝṇāṃ hananāyaca |
sarvasaṃpatsamṛddhyarthaṃ balidānaṃ samācaret. || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 32

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: