Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
iti śrīpāṃcarātre mahopaniṣadi śrīpuruṣottama saṃhitāyāṃ |
ekatriṃśothyāyaḥ |
agnikāryavidhiḥ |
śrībhagavān |
agnikāryāvasarakāla nirūpaṇaṃ |
athātassaṃ pravakṣyāmi vahnikārya manuttamam |
prāyaścitteṣu sarveṣu dīkṣāyāṃ prokṣaṇepica. || 1 ||
[Analyze grammar]

utsaveṣu pratiṣṭhāyāṃ yadhātadavadhāraya |
agnikāryakramaḥ |
pacanālaya māsādya dvārasthānarcaye tkramāt. || 2 ||
[Analyze grammar]

kuṃḍasya paścimebhāge prāṅmukho vāpyudaṅmukhaḥ |
kūrmāsaneco paviśya prāṇāyāmatrayaṃ caret. || 3 ||
[Analyze grammar]

ātmano dakṣiṇe pārśvekṣipetpuṣpākṣatādikam |
vāmetaṃ homadravyāṇi nikṣipya nyāsamācaret. || 4 ||
[Analyze grammar]

kuṃḍasaṃskārādi |
ṛcā eṣahi deveti sākṣatodakapāṇinā |
agneḥpurastānnikṣipya cātmanobhimukhaṃ smaret. || 5 ||
[Analyze grammar]

sumukhaḥ ssuprasannaśca varado bhavasarvadā |
iti saṃprārthyamatimān agnikuṃḍaṃ caprokṣayet. || 6 ||
[Analyze grammar]

adhikapāṭhāni |
kuṃḍamadhye śriyaṃ dhyātvā ṛtusnātāṃ vidhānataḥ |
agni madhyaॆ maṅāviṣṇuṃ thyāyeddeśikasattamaḥ |
akṣatairarcayeddikṣu vidikṣu ca yadhākramam |
āhavanīyyeti padaṃ gorhapatyamanaṃtaram. || 7 ||
[Analyze grammar]

dakṣiṇāgniṃ ca sabhyaṃ ca avanadhyāgni mevaca |
ratnāgniṃ caivadāvāgniṃ dviśīrṣakamiti bṛvan. || 8 ||
[Analyze grammar]

praṇavādinamoṃ taiśca pariṣecanamācaret |
darbhairagniṃ parastīrya agneruttarapārśvataḥ. || 9 ||
[Analyze grammar]

dvidhādarbhā ssamāstīrya pātrāsādanamācaret |
pātrāpādanaṃ |
dvādaśaṃ vāṣṭapātraṃ vāṣaṭ pātraṃ vācatuṣṭayaṃ. || 10 ||
[Analyze grammar]

eteṣvekaṃ prakurvīta yadhākarmānu sārataḥ |
pātrasaṃskāraḥ |
kṛtvāpavitraṃ darbhābhyāṃ prokṣaṇyāṃjalamāvapet. || 11 ||
[Analyze grammar]

trirutpūrya pavitreṇa pātrāṇāṃ prokṣaṇaṃcaret |
praṇītāsaṃskāraḥ |
uttānāni tataḥkṛtvā praṇītāyāṃ jalaṃkṣipet. || 12 ||
[Analyze grammar]

utpūrya pūrvavannī raṃ uddharenmukhasammitam |
agneruttaradarbheṣu praṇītāṃ vinyasettataḥ. || 13 ||
[Analyze grammar]

darbhaiḥpracchādya tatpātraṃ brahmāṇaṃ dakṣiṇercayet |
ājyasaṃskāraḥ |
ājyapātraṃ vilāpyāgnau sthālyāmājyaṃ nirūpyaca. || 14 ||
[Analyze grammar]

āṃgārānuttarasdhānvai nirūhyo parivinyaset |
ājyasthālīṃ tatotpūrya pavitreṇa yadhāvithi. || 15 ||
[Analyze grammar]

aṃguṣṭhopaka niṣṭābhyāṃ graṃthiṃ visrasya kṣāḷayet |
sṛksṛva saṃskāraḥ |
prāgagramagnau praharet sṛksṛvaukṣāḷayettataḥ || 16 ||
[Analyze grammar]

suksṛvau mārjaye ddarbhaiḥ caturbhirgarbhavarjitaiḥ |
kṣāḷayitvātato darbhānagnau vinyanya deśikaḥ. || 17 ||
[Analyze grammar]

aṃguṣṭāgrasamasthaulyaṃprādeśatrayasammitam |
paridhayaḥ |
paridhiṃ prakṣipetpaścā dudagagraṃ yathābhavet. || 18 ||
[Analyze grammar]

tarjanyagra samasthaulyaṃ nyūnaprādeśadīrghikam |
parithiṃ vinyasedyāmye prāgagraṃtu yadhābhavet. || 19 ||
[Analyze grammar]

madhyāṃguḷi samaṃsthaulyaṃ nyūnaprādeśakatrayam |
paridhiṃ vinyasetsaumye cāgraṃ pūrvavadiṣyate. || 20 ||
[Analyze grammar]

kaniṣṭāgrasamasthaulyvau dvādaśāṃguḷa sammitau |
āmārau nikṣipedghūrthva mukhāvagnī śakoṇayoḥ. || 21 ||
[Analyze grammar]

idmahomaṃ |
idhmaprakṣepaṇaṃ cāgnau kṛtvātūryapurassaraṃ |
nṛveṇājyaṃ samādāya sṛcaṃ saṃpūryadeśikaḥ. || 22 ||
[Analyze grammar]

āghārahomaḥ |
vāyuvya koṇamārabhya vaiśvānaradi gaṃtakam |
hunetpracāvatiṃ thyāyan pradhamāghārahomake. || 23 ||
[Analyze grammar]

nairuterdiśamārabhya raudrakoṇāṃ tamevahi |
iṃdraṃdhyāyan tataḥpaścāt dvitīyāghārahomake. || 24 ||
[Analyze grammar]

cakṣurhomaḥ |
caturgṛhītaṃ kṛtvājyaṃ cakṣurhomaṃ namācaret |
madhyevyāhṛtibhirhu tvā thyāyedagni manuttamaṃ. || 25 ||
[Analyze grammar]

saptajihvahomaḥ |
madhyame viśvarūpāca kāḷītatpūrvato hunet |
karāḷīyāmyataścaiva paścimetu manojavā. || 26 ||
[Analyze grammar]

sulohitā cottaretu dūmrākṣācāgnikoṇake |
nairutyāṃ vispuliṃgācajihvānvetāsuhomayet. || 27 ||
[Analyze grammar]

adhikapāṭhāni |
vaiṣṇavāgniṃ prakartavyaṃ saṃskārai ścatuṣoḍaśaiḥ |
taddhomaṃ ca prakurvīta samidhājyacarukramāt |
gāyatyrā pradhamaṃhutvā dvitīyaṃ viṣṇumaṃtrakaṃ |
tṛtīyaṃ mūlamaṃtraॆṇa samithājyacarūno hunet. || 28 ||
[Analyze grammar]

tatona pāyinaॊmatvā hutvābhāgavatānprati |
digīśāncakramaṃ proktaṃ nityahome vidhīyate. || 29 ||
[Analyze grammar]

parivārādidevatā homaḥ |
utsave parivārāṃśca saptāvaraṇa devatāḥ |
tithyādi ṛkṣadevāṃ śca tathā vaikuṃṭhapārṣadāḥ. || 30 ||
[Analyze grammar]

caturviṃśati mūrtīśca maṃḍalasthānyathāvidhi |
uddiśya tattaddevāṃ śca samithājya carūn hunet. || 31 ||
[Analyze grammar]

caruṃ puruṣasūktena ṣoḍaśācahuti bhirhunet |
prāyaścittahomaḥ pūrṇāhutipraṇītimārjanaṃ |
prāyaścittāhutīrhutvā pūrṇāhuti mathācaret. || 32 ||
[Analyze grammar]

praṇītimārjanaṃ kṛtvā sṛcaṃ saṃpūryavāriṇā |
īśānakoṇa mārabhya bahiḥkuṃḍā tpradakṣiṇam. || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 31

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: