Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottama saṃhitāyāṃ |
saptaviṃśodhyāyaḥ |
saṃvatsarotsavavidhiḥ |
vasaṃtotsavaḥ |
śrībhagavān |
adhikapāṭhāṇi |
adhātassaṃ pravakṣyaumi saṃvatsara vratakramaṃ |
vasaṃtadeva tṛptyarthaṃ varṣādau pūjayeddhariṃ |
vidhivatsnapanaṃ kṛtvā navābharaṇa vastrakaiḥ. || 1 ||
[Analyze grammar]

vasaṃtaṛtu saṃprāptaiḥ puṣpamālyairmanoharaiḥ |
alaṃkṛtya tadodevaṃ dakṣiṇāmukha marcayet. || 2 ||
[Analyze grammar]

maṃdirevāpi codyāne nadītīre yathāruci |
devamabhyarcya gaṃthādyaiḥ phalādīni nivedayet. || 3 ||
[Analyze grammar]

śrīrāmanavamyutsavaḥ |
caitremāsi sitepakṣe navamyā ca punarvasau |
śrīrāmajanmadivase devadevaṃ jagatpatim. || 4 ||
[Analyze grammar]

napabhiḥ kalaśaissnāpya haviraṃtaṃ namarcayet |
sītālakṣmaṇa saṃyuktaṃ hanumatsahitaṃ vibhum. || 5 ||
[Analyze grammar]

śrīrāmaṃ ḍolikādautu vinyasyotsava mācaret |
damanotsavaḥ |
caitramāsetu paurṇamyāṃ kuryāddamanikotsavam. || 6 ||
[Analyze grammar]

puṣaistu maṃṭapaṃ kṛtvādamanīdaḷasaṃyutaiḥ |
alaṃkuryāttatodevaṃ puṣpairdamanikādaḷaiḥ. || 7 ||
[Analyze grammar]

saṃpūjya vidhinākuryāddhomaṃda manikādaḷaiḥ |
nṛsiṃhajayaṃtī |
caitre śravaṇanakṣatre sāyaṃ kāle nṛkesariḥ. || 8 ||
[Analyze grammar]

bhūmāvāvirabhūttasmāddevaṃ tasmin viśeṣataḥ |
arcayitvā viśeṣeṇa śītalādīnni vedayet. || 9 ||
[Analyze grammar]

nīrājanaṃ tatodatvā stotraissaṃcoṣayeddharim |
kalhārotsavaḥ |
kalhārakusumai reva devasyotsava mācaret. || 10 ||
[Analyze grammar]

vaiśākhe śuklapakṣetu paurṇamāsyāṃ yadhāvithi |
catusthāṇacananaṃ kṛtvā grāmotsava madhācaret. || 11 ||
[Analyze grammar]

divase pūrvabhāge vāmadhyehnetsacopaṃ hitat |
vāmanajayaṃtī |
nakṣatre śravaṇecaiva pūrvāhnetu trivikramaḥ || 12 ||
[Analyze grammar]

prādurāśīttadātasya cotsavaṃ kārayeddvijaḥ |
hanumajjayaṃtī |
hanumajjanmanakṣatre sītārāghavasaṃyutam. || 13 ||
[Analyze grammar]

mārutiṃ vithivatsnāpya viśeṣotsava mācaret |
svāpotsavaḥ |
āṣāḍhetu sitepakṣe dvādaśyāṃ devamarcayet. || 14 ||
[Analyze grammar]

śayanārthaṃ tu devasya māseṣu ca catuṣvapi |
viviktebhimate deśe paryaṃkaṃ tatrakārayet. || 15 ||
[Analyze grammar]

devībhyāṃ sahadeveśaṃ śāyayitvārcatettataḥ |
athikapāṭhāṇi |
śayyāberetu kurvītasvāpaṃ deśikasattavaṃ |
bodhanaikādasīyāvattā vatkālaṃ prapūjanaṃ. || 16 ||
[Analyze grammar]

śrīkṛṣṇa janmotsavaḥ |
śrāvaṇe kṛṣṇapakṣetu rohiṇyāmaṣṭamītithau |
śrīkṛṣṇabhagavajjanma dineśauriṃ samarcayet. || 17 ||
[Analyze grammar]

snapanaṃ tu yathāśakti grāme kuryānmahotsavam |
yetaddivasamārabhyamāsaṃ pakṣaṃ navāhakaṃ. || 18 ||
[Analyze grammar]

saptāhaṃ vādhapaṃcāhaṃ tyrahamekāhamevavā |
śrīkṛṣṇalīlānaṭakaiḥ grāmotsavamadhācaret. || 19 ||
[Analyze grammar]

pratinityaṃ viśeṣārcā mācarettu yadhāvasu |
varāhajayaṃtī |
māse bhādrapadecaiva śravaṇarkṣaṃ gateśaśiḥ. || 20 ||
[Analyze grammar]

āvirāsīdbhūvarāho viśeṣaॆṇārcayeccataṃ |
snapanaṃ cotsavaṃ caiva pūrvoktena vidhānataḥ || 21 ||
[Analyze grammar]

vīralakṣmyitsavavidhiḥ |
adhacāśvayujemāsi vīralakṣmyotsavaṃ caret |
pratipaddinamārabhya navāhotsava mācaret. || 22 ||
[Analyze grammar]

saṃsnāpya kalaśairnitya malaṃkṛtyatu deśikaḥ |
catusthānārcanaṃ kṛtvā haviraṃtaṃ prapūjyaca. || 23 ||
[Analyze grammar]

yānedevīṃ samāropya devaṃ grāmapradakṣiṇaṃ |
evaṃ pratidinaṃkṛtvā navamyāṃ kuṃbhatoyataḥ. || 24 ||
[Analyze grammar]

prokṣayennityapūjāṃte devīṃ devenapūjayet |
vijayadaśamī |
daśamyā maśvamāropya devaṃ grāmapradakṣiṇaṃ. || 25 ||
[Analyze grammar]

prokṣyapuṇyāhatoyena dhanurbhāṇau prapūjayet |
pūrvavadbāṇamokṣaṃtu kṛtvā devaṃ capūjayet. || 27 ||
[Analyze grammar]

śamīpatradhāraṇa phalaṃ |
śamīpatrāṇi saṃgṛhya pūjaye ddevapāvayoḥ |
depasya padavinyastha śamīpatrāṇiyenarāḥ. || 28 ||
[Analyze grammar]

śirasādhārayiṣyaṃti te dhṛvaṃ muktakilbiṣāḥ |
vaibhavenatato devaṃ nayeddevālayaṃ prati. || 29 ||
[Analyze grammar]

āsthānamaṃṭapebhyarcya snapanaṃ kārayettataḥ |
maṃdire saṃpraviśyaiva nityotsava madhācaret. || 30 ||
[Analyze grammar]

dīpāvaḷyutsavaḥ narakacaturdaśī |
māsicāśvayuje kṛṣṇecaturdasyāṃ hariḥpurā |
narakaṃ saṃharatta smāttannāmneta ccaturdaśī. || 31 ||
[Analyze grammar]

etasyāṃ devadevaṃtu satailābhyaṃ janesatu |
saṃsnāpya nūtanairvasrai ralaṃkṛtya vibhūṣaṇaiḥ. || 32 ||
[Analyze grammar]

caturvidhāni cānānni pānīyāni samarpayet |
dīpāvaḷī |
amāvāsyāṃtu sāyāhne nityapūjāṃvidhāyaca. || 33 ||
[Analyze grammar]

devālayeṣu staṃbheṣu prākāre gopureṣu ca |
dīpānāṃ paṃktayasthsāpyanānākāraiḥ pṛdhak pṛdhak. || 34 ||
[Analyze grammar]

tatodevaṃtu devībhyā māropya gajavāhane |
chatracāmara vādyaiśca bhaṭasaṃghaiśca sāyudhaiḥ. || 35 ||
[Analyze grammar]

prākārevāpi grāmevā kārayaॆ dutsavaṃ tataḥ |
devaṃ praveśayeddhāmni mahatāvibhavenatu. || 36 ||
[Analyze grammar]

bodhanotsavaḥ |
kārtike śuklapakṣetu dvādasyāṃ bodayeddariṃ |
uttiṣṭhayitimaṃtreṇa vādyaghoṣāpurassaraṃ. || 37 ||
[Analyze grammar]

tato devaṃ tu saṃsnāpya paṃcaviṃśatibhirghaṭaiḥ |
homaṃtu vidhinākṛtvā cā bhyarcyavidhicoditaṃ. || 38 ||
[Analyze grammar]

utsavaṃ tupra kurvīta yadhāvibhavistaraiḥ |
kṛttikādīpotsavaḥ |
kārtikyāṃ vahninakṣatre rohiṇyāṃ vāparehani. || 39 ||
[Analyze grammar]

paurṇamāsyāṃ vṛṣaॆlagne dīpāropaṇa mācaret |
tadarthaṃ kautukaṃ baddhvā dhānyarāśau yathāvidhi. || 40 ||
[Analyze grammar]

depasyaṃtu purobhāge dīpapātraṃtu vinyaset |
lohajaṃmṛṇmaye vādhatatprātregoghṛtaṃkṣipet. || 41 ||
[Analyze grammar]

abhāvetilatailaṃ vācānyadhādoṣa māpnuyāt |
ṛjavartiṃtatonyasya jvālayeddhomavahninā. || 42 ||
[Analyze grammar]

agnimaṃtraṃ tatojaptvā dīpamabhyarcyabhaktitaḥ |
taddīpenaivasarvāṃśca dīpānāropaye ddvijaiḥ. || 43 ||
[Analyze grammar]

paricāraiśca bhaktaiśca nānāvādya purassaram |
devaṃyāne samāropya darśaye ddīpamālikāḥ || 44 ||
[Analyze grammar]

mahāhavirni vedyādhacāpūpān pṛthukānapi |
nivedya gamayeddevaṃ maṃdirābhyaṃtaraṃ tataḥ. || 45 ||
[Analyze grammar]

dhanurmāsotsavaḥ |
dhanurmāsetu saṃprāpte devadevaṃ prapūjayet |
aruṇodayaveḷāyāṃ mudgānnādīnni vedayet || 46 ||
[Analyze grammar]

māsāṃtamevaṃ kṛtvātu tasmīnviṃśaddineṣuca |
maṃṭape devamāsthāpya kuryādadhya yanotsavam. || 47 ||
[Analyze grammar]

ṛgvedaṃ pūrvadigbhāge yajurvedaṃtu dakṣiṇe |
paścime sāmavedaṃtu adharvaṃ cottaretathā. || 48 ||
[Analyze grammar]

itihāsaṃ cāgnideśe naiṛtyāṃ stotramucyate |
dharmaśāstraṃtu vāyuvye caiśānyāṃ maṃtrapāṭhakaṃ. || 49 ||
[Analyze grammar]

bhakairviracitaistotre rdeśabhāṣārusāribhiḥ |
evamādibhiranyaiśca kārayedutsavaṃ mahat. || 50 ||
[Analyze grammar]

tilapadmotsavaḥ |
māghaśukletu paṃcamyāṃ tilapadmotsavaṃ bhavet |
devasya puratobhāgegomayāliptabhūtale. || 51 ||
[Analyze grammar]

raṃgavalyādikaṃ kṛtvā vastreṇācchādayettataḥ |
kṛṣṇājinaṃ tatonyasya viṣṇusūktaṃ japanguruḥ. || 52 ||
[Analyze grammar]

punarvastraṃ samāstīrya tilān tasyoparinyaset |
dvaubhāraṃcaika bhāraṃ vā samāstīryatilopari. || 53 ||
[Analyze grammar]

dhānyapūrṇāni pātrāṇi dvedve pratidiśaṃ nyaset |
tailaghṛtadadhyādikuṃbhānāṃsthāpanaṃ |
dakṣiṇe prasthatailena pūritaṃ kuṃbha muttare. || 54 ||
[Analyze grammar]

tatpramāṇājya sahitaṃ kuṃbhamanyaṃ niveśayet |
dadnāprasthacatuṣkena pūritaṃ kalaśaṃ nyaset. || 55 ||
[Analyze grammar]

purobhāgetatogaṃdha puṣpādyaiḥ pūjayettataḥ |
padmamadhye śriyopetaṃ garuḍādi samanvitam. || 56 ||
[Analyze grammar]

adhikapāṭhāni |
devaṃ saṃpūjyavidhivaddeśiko śraddhayānvitaḥ |
tilaissahasraṃ juhuyādacāryomūlavidyayā |
tatpadmaṃ bhaktito dadyāddevāgre vāripūrvakam. || 57 ||
[Analyze grammar]

priyatāṃ bhagavān viṣṇuritimaṃtraṃ samuccaran |
evamukta prakāreṇa tilavadmaṃ dadātiyaḥ. || 58 ||
[Analyze grammar]

ātmānaṃ ca pitrūn sarvān punāti ca parāvarān |
śrīmahālakṣmutsava |
phālguṇe śuklaphalguṇyāṃ mahālakṣmyotsavaṃ hitam. || 59 ||
[Analyze grammar]

tadarthaṃmaṃṭapaṃ kuryā caturdvāra samanvitam |
tatrasiṃhāsane sthāpya padmeṣṭadaḷasaṃyute. || 60 ||
[Analyze grammar]

nīlamegha nibhaṃ viṣṇuṃ sukhāsīnaṃ śriyāsaha |
vāsudevādikān dikṣu pūjaye tkamalāsana. || 61 ||
[Analyze grammar]

vidikṣuhastina ścaiva svarṇapīṭhasya pārśvayoḥ |
pūjanīyaunidhītatra iṃdrādīnparito yajet. || 62 ||
[Analyze grammar]

dvāratoraṇakuṃbhā dīnabhyarcya vidhipūrvakam |
tato gururmahālakṣmīṃ pūjaye dviṣṇunāsaha. || 63 ||
[Analyze grammar]

padmabilvadaḷādyaiśca caruṇāpāyasenaca |
dvādaśākṣaramaṃtreṇa śrīdevyāhomamācaret. || 64 ||
[Analyze grammar]

japeyuḥ ṛtvijodikṣu śrīsūktāni yadhākramam |
lakṣmīstotrān paṭhettatra bhaktiyuktenacetasā. || 65 ||
[Analyze grammar]

ityevaṃ pūjayeddevaṃ vatsarāṃtaṃ yathāvidhi |
rājārāṣṭrābhivṛddhisyā ddurbhikṣaṃ haratedhṛvam. || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 27

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: