Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottama saṃhitāyāṃ |
saptaviṃśodhyāyaḥ |
saṃvatsarotsavavidhiḥ |
vasaṃtotsavaḥ |
śrībhagavān |
adhikapāṭhāṇi |
adhātassaṃ pravakṣyaumi saṃvatsara vratakramaṃ |
vasaṃtadeva tṛptyarthaṃ varṣādau pūjayeddhariṃ |
vidhivatsnapanaṃ kṛtvā navābharaṇa vastrakaiḥ. || 1 ||
[Analyze grammar]

vasaṃtaṛtu saṃprāptaiḥ puṣpamālyairmanoharaiḥ |
alaṃkṛtya tadodevaṃ dakṣiṇāmukha marcayet. || 2 ||
[Analyze grammar]

maṃdirevāpi codyāne nadītīre yathāruci |
devamabhyarcya gaṃthādyaiḥ phalādīni nivedayet. || 3 ||
[Analyze grammar]

śrīrāmanavamyutsavaḥ |
caitremāsi sitepakṣe navamyā ca punarvasau |
śrīrāmajanmadivase devadevaṃ jagatpatim. || 4 ||
[Analyze grammar]

napabhiḥ kalaśaissnāpya haviraṃtaṃ namarcayet |
sītālakṣmaṇa saṃyuktaṃ hanumatsahitaṃ vibhum. || 5 ||
[Analyze grammar]

śrīrāmaṃ ḍolikādautu vinyasyotsava mācaret |
damanotsavaḥ |
caitramāsetu paurṇamyāṃ kuryāddamanikotsavam. || 6 ||
[Analyze grammar]

puṣaistu maṃṭapaṃ kṛtvādamanīdaḷasaṃyutaiḥ |
alaṃkuryāttatodevaṃ puṣpairdamanikādaḷaiḥ. || 7 ||
[Analyze grammar]

saṃpūjya vidhinākuryāddhomaṃda manikādaḷaiḥ |
nṛsiṃhajayaṃtī |
caitre śravaṇanakṣatre sāyaṃ kāle nṛkesariḥ. || 8 ||
[Analyze grammar]

bhūmāvāvirabhūttasmāddevaṃ tasmin viśeṣataḥ |
arcayitvā viśeṣeṇa śītalādīnni vedayet. || 9 ||
[Analyze grammar]

nīrājanaṃ tatodatvā stotraissaṃcoṣayeddharim |
kalhārotsavaḥ |
kalhārakusumai reva devasyotsava mācaret. || 10 ||
[Analyze grammar]

vaiśākhe śuklapakṣetu paurṇamāsyāṃ yadhāvithi |
catusthāṇacananaṃ kṛtvā grāmotsava madhācaret. || 11 ||
[Analyze grammar]

divase pūrvabhāge vāmadhyehnetsacopaṃ hitat |
vāmanajayaṃtī |
nakṣatre śravaṇecaiva pūrvāhnetu trivikramaḥ || 12 ||
[Analyze grammar]

prādurāśīttadātasya cotsavaṃ kārayeddvijaḥ |
hanumajjayaṃtī |
hanumajjanmanakṣatre sītārāghavasaṃyutam. || 13 ||
[Analyze grammar]

mārutiṃ vithivatsnāpya viśeṣotsava mācaret |
svāpotsavaḥ |
āṣāḍhetu sitepakṣe dvādaśyāṃ devamarcayet. || 14 ||
[Analyze grammar]

śayanārthaṃ tu devasya māseṣu ca catuṣvapi |
viviktebhimate deśe paryaṃkaṃ tatrakārayet. || 15 ||
[Analyze grammar]

devībhyāṃ sahadeveśaṃ śāyayitvārcatettataḥ |
athikapāṭhāṇi |
śayyāberetu kurvītasvāpaṃ deśikasattavaṃ |
bodhanaikādasīyāvattā vatkālaṃ prapūjanaṃ. || 16 ||
[Analyze grammar]

śrīkṛṣṇa janmotsavaḥ |
śrāvaṇe kṛṣṇapakṣetu rohiṇyāmaṣṭamītithau |
śrīkṛṣṇabhagavajjanma dineśauriṃ samarcayet. || 17 ||
[Analyze grammar]

snapanaṃ tu yathāśakti grāme kuryānmahotsavam |
yetaddivasamārabhyamāsaṃ pakṣaṃ navāhakaṃ. || 18 ||
[Analyze grammar]

saptāhaṃ vādhapaṃcāhaṃ tyrahamekāhamevavā |
śrīkṛṣṇalīlānaṭakaiḥ grāmotsavamadhācaret. || 19 ||
[Analyze grammar]

pratinityaṃ viśeṣārcā mācarettu yadhāvasu |
varāhajayaṃtī |
māse bhādrapadecaiva śravaṇarkṣaṃ gateśaśiḥ. || 20 ||
[Analyze grammar]

āvirāsīdbhūvarāho viśeṣaॆṇārcayeccataṃ |
snapanaṃ cotsavaṃ caiva pūrvoktena vidhānataḥ || 21 ||
[Analyze grammar]

vīralakṣmyitsavavidhiḥ |
adhacāśvayujemāsi vīralakṣmyotsavaṃ caret |
pratipaddinamārabhya navāhotsava mācaret. || 22 ||
[Analyze grammar]

saṃsnāpya kalaśairnitya malaṃkṛtyatu deśikaḥ |
catusthānārcanaṃ kṛtvā haviraṃtaṃ prapūjyaca. || 23 ||
[Analyze grammar]

yānedevīṃ samāropya devaṃ grāmapradakṣiṇaṃ |
evaṃ pratidinaṃkṛtvā navamyāṃ kuṃbhatoyataḥ. || 24 ||
[Analyze grammar]

prokṣayennityapūjāṃte devīṃ devenapūjayet |
vijayadaśamī |
daśamyā maśvamāropya devaṃ grāmapradakṣiṇaṃ. || 25 ||
[Analyze grammar]

prokṣyapuṇyāhatoyena dhanurbhāṇau prapūjayet |
pūrvavadbāṇamokṣaṃtu kṛtvā devaṃ capūjayet. || 27 ||
[Analyze grammar]

śamīpatradhāraṇa phalaṃ |
śamīpatrāṇi saṃgṛhya pūjaye ddevapāvayoḥ |
depasya padavinyastha śamīpatrāṇiyenarāḥ. || 28 ||
[Analyze grammar]

śirasādhārayiṣyaṃti te dhṛvaṃ muktakilbiṣāḥ |
vaibhavenatato devaṃ nayeddevālayaṃ prati. || 29 ||
[Analyze grammar]

āsthānamaṃṭapebhyarcya snapanaṃ kārayettataḥ |
maṃdire saṃpraviśyaiva nityotsava madhācaret. || 30 ||
[Analyze grammar]

dīpāvaḷyutsavaḥ narakacaturdaśī |
māsicāśvayuje kṛṣṇecaturdasyāṃ hariḥpurā |
narakaṃ saṃharatta smāttannāmneta ccaturdaśī. || 31 ||
[Analyze grammar]

etasyāṃ devadevaṃtu satailābhyaṃ janesatu |
saṃsnāpya nūtanairvasrai ralaṃkṛtya vibhūṣaṇaiḥ. || 32 ||
[Analyze grammar]

caturvidhāni cānānni pānīyāni samarpayet |
dīpāvaḷī |
amāvāsyāṃtu sāyāhne nityapūjāṃvidhāyaca. || 33 ||
[Analyze grammar]

devālayeṣu staṃbheṣu prākāre gopureṣu ca |
dīpānāṃ paṃktayasthsāpyanānākāraiḥ pṛdhak pṛdhak. || 34 ||
[Analyze grammar]

tatodevaṃtu devībhyā māropya gajavāhane |
chatracāmara vādyaiśca bhaṭasaṃghaiśca sāyudhaiḥ. || 35 ||
[Analyze grammar]

prākārevāpi grāmevā kārayaॆ dutsavaṃ tataḥ |
devaṃ praveśayeddhāmni mahatāvibhavenatu. || 36 ||
[Analyze grammar]

bodhanotsavaḥ |
kārtike śuklapakṣetu dvādasyāṃ bodayeddariṃ |
uttiṣṭhayitimaṃtreṇa vādyaghoṣāpurassaraṃ. || 37 ||
[Analyze grammar]

tato devaṃ tu saṃsnāpya paṃcaviṃśatibhirghaṭaiḥ |
homaṃtu vidhinākṛtvā cā bhyarcyavidhicoditaṃ. || 38 ||
[Analyze grammar]

utsavaṃ tupra kurvīta yadhāvibhavistaraiḥ |
kṛttikādīpotsavaḥ |
kārtikyāṃ vahninakṣatre rohiṇyāṃ vāparehani. || 39 ||
[Analyze grammar]

paurṇamāsyāṃ vṛṣaॆlagne dīpāropaṇa mācaret |
tadarthaṃ kautukaṃ baddhvā dhānyarāśau yathāvidhi. || 40 ||
[Analyze grammar]

depasyaṃtu purobhāge dīpapātraṃtu vinyaset |
lohajaṃmṛṇmaye vādhatatprātregoghṛtaṃkṣipet. || 41 ||
[Analyze grammar]

abhāvetilatailaṃ vācānyadhādoṣa māpnuyāt |
ṛjavartiṃtatonyasya jvālayeddhomavahninā. || 42 ||
[Analyze grammar]

agnimaṃtraṃ tatojaptvā dīpamabhyarcyabhaktitaḥ |
taddīpenaivasarvāṃśca dīpānāropaye ddvijaiḥ. || 43 ||
[Analyze grammar]

paricāraiśca bhaktaiśca nānāvādya purassaram |
devaṃyāne samāropya darśaye ddīpamālikāḥ || 44 ||
[Analyze grammar]

mahāhavirni vedyādhacāpūpān pṛthukānapi |
nivedya gamayeddevaṃ maṃdirābhyaṃtaraṃ tataḥ. || 45 ||
[Analyze grammar]

dhanurmāsotsavaḥ |
dhanurmāsetu saṃprāpte devadevaṃ prapūjayet |
aruṇodayaveḷāyāṃ mudgānnādīnni vedayet || 46 ||
[Analyze grammar]

māsāṃtamevaṃ kṛtvātu tasmīnviṃśaddineṣuca |
maṃṭape devamāsthāpya kuryādadhya yanotsavam. || 47 ||
[Analyze grammar]

ṛgvedaṃ pūrvadigbhāge yajurvedaṃtu dakṣiṇe |
paścime sāmavedaṃtu adharvaṃ cottaretathā. || 48 ||
[Analyze grammar]

itihāsaṃ cāgnideśe naiṛtyāṃ stotramucyate |
dharmaśāstraṃtu vāyuvye caiśānyāṃ maṃtrapāṭhakaṃ. || 49 ||
[Analyze grammar]

bhakairviracitaistotre rdeśabhāṣārusāribhiḥ |
evamādibhiranyaiśca kārayedutsavaṃ mahat. || 50 ||
[Analyze grammar]

tilapadmotsavaḥ |
māghaśukletu paṃcamyāṃ tilapadmotsavaṃ bhavet |
devasya puratobhāgegomayāliptabhūtale. || 51 ||
[Analyze grammar]

raṃgavalyādikaṃ kṛtvā vastreṇācchādayettataḥ |
kṛṣṇājinaṃ tatonyasya viṣṇusūktaṃ japanguruḥ. || 52 ||
[Analyze grammar]

punarvastraṃ samāstīrya tilān tasyoparinyaset |
dvaubhāraṃcaika bhāraṃ vā samāstīryatilopari. || 53 ||
[Analyze grammar]

dhānyapūrṇāni pātrāṇi dvedve pratidiśaṃ nyaset |
tailaghṛtadadhyādikuṃbhānāṃsthāpanaṃ |
dakṣiṇe prasthatailena pūritaṃ kuṃbha muttare. || 54 ||
[Analyze grammar]

tatpramāṇājya sahitaṃ kuṃbhamanyaṃ niveśayet |
dadnāprasthacatuṣkena pūritaṃ kalaśaṃ nyaset. || 55 ||
[Analyze grammar]

purobhāgetatogaṃdha puṣpādyaiḥ pūjayettataḥ |
padmamadhye śriyopetaṃ garuḍādi samanvitam. || 56 ||
[Analyze grammar]

adhikapāṭhāni |
devaṃ saṃpūjyavidhivaddeśiko śraddhayānvitaḥ |
tilaissahasraṃ juhuyādacāryomūlavidyayā |
tatpadmaṃ bhaktito dadyāddevāgre vāripūrvakam. || 57 ||
[Analyze grammar]

priyatāṃ bhagavān viṣṇuritimaṃtraṃ samuccaran |
evamukta prakāreṇa tilavadmaṃ dadātiyaḥ. || 58 ||
[Analyze grammar]

ātmānaṃ ca pitrūn sarvān punāti ca parāvarān |
śrīmahālakṣmutsava |
phālguṇe śuklaphalguṇyāṃ mahālakṣmyotsavaṃ hitam. || 59 ||
[Analyze grammar]

tadarthaṃmaṃṭapaṃ kuryā caturdvāra samanvitam |
tatrasiṃhāsane sthāpya padmeṣṭadaḷasaṃyute. || 60 ||
[Analyze grammar]

nīlamegha nibhaṃ viṣṇuṃ sukhāsīnaṃ śriyāsaha |
vāsudevādikān dikṣu pūjaye tkamalāsana. || 61 ||
[Analyze grammar]

vidikṣuhastina ścaiva svarṇapīṭhasya pārśvayoḥ |
pūjanīyaunidhītatra iṃdrādīnparito yajet. || 62 ||
[Analyze grammar]

dvāratoraṇakuṃbhā dīnabhyarcya vidhipūrvakam |
tato gururmahālakṣmīṃ pūjaye dviṣṇunāsaha. || 63 ||
[Analyze grammar]

padmabilvadaḷādyaiśca caruṇāpāyasenaca |
dvādaśākṣaramaṃtreṇa śrīdevyāhomamācaret. || 64 ||
[Analyze grammar]

japeyuḥ ṛtvijodikṣu śrīsūktāni yadhākramam |
lakṣmīstotrān paṭhettatra bhaktiyuktenacetasā. || 65 ||
[Analyze grammar]

ityevaṃ pūjayeddevaṃ vatsarāṃtaṃ yathāvidhi |
rājārāṣṭrābhivṛddhisyā ddurbhikṣaṃ haratedhṛvam. || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 27

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: