Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātreśrīpuruṣottamasaṃhitāyāṃ |
ekānaviṃśodhyāyaḥ |
śayyādhivāsavithiḥ |
śrībhagavānuvāca |
śayyādhivāsavidhiḥ |
ataḥparaṃ prapakṣyāmi śayyāvāsakramaṃ param |
pratiṣṭhākarma saṃsiddhirbhava tyenana saṃśayaḥ |
adhikapāṭhāṇi |
maṃṭapaṃ kalpaye dādau sarvalakṣaṇasaṃyutaṃ |
ṣoḍaśastaṃbhasaṃhitaṃ alaṃgārai ralaṃkṛtaṃ || 1 ||
[Analyze grammar]

kadaḷīpūgapunnāga kramukādi tarūntathā |
kuśapuṣpādi mālāśca vitānadhvajaketanāḥ || 2 ||
[Analyze grammar]

dvārakuṃbhāṃstoraṇānidarpaṇāniyathākramaṃ |
adhāṣṭamaṃgaḷāṃ caiva alaṃkṛtya samaṃtataḥ || 3 ||
[Analyze grammar]

guggulvāgarudhūpāni dīpamālāni kalbayet |
sugaṃdhenā nulipyādha raṃgavallīṃ sama || 4 ||
[Analyze grammar]

palānicitrā nvinyasya mathye maṃḍalamālikhet |
svastikaṃbhadrakaṃvāpi cakrābjaṃcetaraṃtuvā || 5 ||
[Analyze grammar]

maṃḍalopariśayyāṃ tu kāraye duktamārgataḥ |
śayyāparikalpanaṃ |
dvādaśākṣaramaṃtreṇa vedikāṃ prākṣaye ttataḥ |
prāgagrānudagagrāṃśca darbhānāstīryapuṣkalam |
śālīnāṃ navabhāraistu taṃḍulānāṃ tadarthakaiḥ. || 3 ||
[Analyze grammar]

tilānāṃ taṃḍulā rthaiśca pīṭhaṃ kuryā tsavistaram |
tasyopari vyāghracarma tūlikāṃ tadanaṃtaram || 4 ||
[Analyze grammar]

mṛdvāstaraṇa saṃyuktāṃ kaṃbaḷānyuparinyaset |
kṣaumaṃ tasyopari nyanya citravastrāṇi nikṣipet. || 5 ||
[Analyze grammar]

tata śśuklāni vastrāṇi sovadhānāni sarvaśaḥ |
śayanāṃgāni cāsādya kastūrīgaṃdhavāsitām. || 6 ||
[Analyze grammar]

nānāpuṣpasamākīrṇāṃ nānālaṃkāraśobhitām |
bhagavatośayanaṃ |
śayyāṃ prakalpadeveśaṃ śāyayedvidhinā tataḥ. || 7 ||
[Analyze grammar]

brāhmaṇaiḥ pauruṣaṃ sūkta muccaradbhiryadhātadhaṃ |
tūryaghoṣairmaṃgaḷaiśca mūrtipāścagurustathā. || 8 ||
[Analyze grammar]

uttiṣṭhetyādi maṃtraiśca biṃba muddhāpya yatnataḥ |
śayyāvedībhuvaṃ nītvākuṃḍānāṃ bāhyamārgataḥ. || 9 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva śayyāyāṃ śāyayedguruḥ |
viśvatacchakṣu riti ca yadvaiṣṇava miti smṛtam. || 10 ||
[Analyze grammar]

tanmaṃtrābhyāṃśāyayeccamaṃdirābhimukhaṃ vibhum |
śriyādīni biṃbāni pārśvayorviniveśayet. || 11 ||
[Analyze grammar]

yuvāsuvāsa iti ca vastreṇācchādayettataḥ |
dhvajatoraṇakuṃbhādīn pūjayitvā yadhākramam || 12 ||
[Analyze grammar]

ācchādaye ttoraṇāni navairvāsobhireva ca |
prāgādidvāradeśeṣu ṛgādipaṭhatoddvijān. || 13 ||
[Analyze grammar]

saṃsthāpya deśiko devaṃ hṛdayetu samāhitaḥ |
dhyātvā satvā tataḥ kuṃbhānaṣṭadikṣu vinikṣipet. || 14 ||
[Analyze grammar]

thāsyarāśiṣu śaṃkhaṃ ca cakraṃ padmaṃ gadāṃ tadhā |
śrīvatsagaruḍaṃ kūrmaṃ dhvajaṃ svarṇamayaṃkṣipet || 15 ||
[Analyze grammar]

kuṃbhānā maṃtarāḷeṣu nikṣive nmaṃgaḷāṣṭakam |
sāुkurāḥ pālikā sthāpya vedikāyāṃ samaṃtataḥ. || 16 ||
[Analyze grammar]

aṣṭau viṣṇvādimūrtīn ca kuṃbhe ṣvaṣṭanupūjayet |
devasya vāyudigbhāgethyā rāśau navastrakam. || 17 ||
[Analyze grammar]

mahākuṃbhasthāpanaṃ |
sāpidhānaṃ maṇisvarṇa divyagaṃdhāṃbupūritam |
mahākuṃbhaṃtu saṃsthāpya tasya pārśvaॆ gaḷaṃtikām. || 18 ||
[Analyze grammar]

kūrcasūtrāṃbarai ryuktāṃpuṇyatīrthāṃbupūritām |
adhikapāṭhāṇi |
phalapuṣpa samāyuktaṃ suvarṇapratimāyutām |
niveśya pāyasānnena brāhmaṇā nbhojaye ttataḥ. || 19 ||
[Analyze grammar]

homaṃ |
tato homaṃ prakurvīta ṛtvijo deśikājñayā |
mathitaṃ maṇijaṃ vāpi laukikaṃ vāgni mānayet. || 20 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa prokṣya puṇyāhavāriṇā |
divyāgniṃ manasā dhyātvāpratyakkuṃḍetuvinyaset. || 21 ||
[Analyze grammar]

darbhaiśca sarvakuṃḍe paryagnikaraṇaṃ caret |
sdhāvaye tsarvakuṃḍeṣu pratyakkuṃḍāgni mevaca. || 22 ||
[Analyze grammar]

adhikapāṭhāṇi |
prācyā māhavanīyaṃ ca dakṣiṇedakṣiṇāgni |
pratīcyāṃ gārṇapatyāgni rutture sadhyanāmakaḥ |
agneye ādasadhyāgnimānikramaśojapet |
agnimadhyasthapadmeṣu āghārādīnyaje tkramāt |
vāsudevaṃ tu pūrvāgnau yāmyaॆsaṃkarṣaṇaṃtathā. || 23 ||
[Analyze grammar]

pradyumnaṃ paścime kuṃḍe tvanirudtha madhottare |
padmakuṃḍe mahālakṣmīṃdhyāyayetpujayettataḥ. || 24 ||
[Analyze grammar]

adhikapāṭhāṇi |
agni bījena matimān vāyumaṃtra manusmaran |
śālādakṣiṇapārśvaॆtu sthāpyadhenucatuṣṭayaṃ |
gaṃgā sarasvati godā yamunā stāsu pūjayet. || 25 ||
[Analyze grammar]

tāduhitvā pāyasānnaṃ pācayessavicakṣaṇaḥ |
prākkuṃḍe jūhūyā dagnā vaṣṭottarasahasrakaṃ. || 26 ||
[Analyze grammar]

kuṃḍasthadevamaṃtreṇa pāyasānnaṃ tuhomayet |
kṛsarānnaṃ dakṣiṇāgnau guḍānnaṃ paścimetathā. || 27 ||
[Analyze grammar]

haridrānna mudīcyāṃ tu dugthānna mitarāgniṣu |
tilaśāli yavai ścaiva veṇu bījairyathākramaṃ || 28 ||
[Analyze grammar]

ṛtvijo juhuyā ssarve gurvarujñāpurassaraṃ |
kuṃbhāvāhana vidhiḥ |
evaṃ jutvikṣu juhvatsu mahākuṃbhe guru ryajet. || 29 ||
[Analyze grammar]

paraṃjyoti rjñānaghanaṃ samāvāhyacyucyutaṃ hariṃ |
mūlamaṃtreṇa cārṣyādyai śpakaḷīkṛtya pūjayet. || 30 ||
[Analyze grammar]

sudarśanaṃ tu karake jvālābhiḥ pariveṣṭitaṃ |
sahaskādityasaṃkāśaṃ sahasrāraṃ yadhāvidhiḥ || 31 ||
[Analyze grammar]

ṣaḍakṣareṇa maṃtreṇa cāvāhya svayamarcayet |
tattva saṃhāra nyāsahomādīni |
śayanasdhanya devasya nyāsaṃ saṃhāra meva ca. || 32 ||
[Analyze grammar]

kṛtvāsṛṣṭi krameṇaiva punastatvāni saṃsṛjet |
tattvāni goghṛtenaiva prākkuṃḍe jūhuyāttataḥ. || 33 ||
[Analyze grammar]

aṣṭottaraśaraṃ vāpi cāṣṭāviṃśatireva vā |
aṣṭauvā tuyathāśakti juhuyā ttupṛdhak pṛdhak. || 33 ||
[Analyze grammar]

ttattvanyāsasyahomaṃtu kṛtvaivaṃ tadanaṃtaraṃ |
daśaprāṇādivāyūnāṃ nyāsaṃ kuryādiḍādiṣu. || 34 ||
[Analyze grammar]

ṣoḍaśanyāsakramaḥ |
matsyādivyatirikteṣu ṣoḍananyāsa mīritaṃ |
pradhamaṃ praṇavanyāsaṃ vyāhṛtī nāṃ dvitīyakaṃ. || 35 ||
[Analyze grammar]

tṛtīya makṣaranyāsaṃ ṛkṣāṇāṃ ca caturthakaṃ |
kālasya paṃcamaṃ jñeyaṃ vāsarasyatuṣaṣṭhakam. || 36 ||
[Analyze grammar]

varṇanyāsaṃ saptamaṃ tu toyanyāsa madhāṣṭamaṃ |
navamaṃ nigamanyāsaṃ devānāṃ daśamaṃ hitaṃ. || 37 ||
[Analyze grammar]

ekādaśaṃ virājaṃ cakratunyāsaṃ tu dvādaśaṃ |
trayodaśaṃ guṇanyāsaṃ mūrtinyāsaṃ caturdaśaṃ || 38 ||
[Analyze grammar]

śaktinyāsaṃ tataḥproktaṃ lokanyā saṃtu ṣoḍaśaṃ |
śāṃtihomaṃ |
kṛtvaivaṃ ṣoḍaśanyāsaṃ śāṃtihomaṃ samācaret. || 39 ||
[Analyze grammar]

prākkuṃḍemadhuvāhutvābhūsvāhetiśatāhutīḥ |
saṃpātājyaṃ tusaṃgṛhya spṛseddaॆvasya pādayoḥ. || 40 ||
[Analyze grammar]

tadhaiva dakṣiṇe kuṃḍe bhuvasvāyeti maṃtrataḥ |
payasā ca tatohutvā hṛdayaṃ saṃnpṛśedbudhaḥ. || 41 ||
[Analyze grammar]

tataḥ paścimakuṃḍe tusuvasvāhetimaṃtrataḥ |
dadhnāhutvā mukhaṃ npṛnya cottaretriśrakuṃḍake. || 42 ||
[Analyze grammar]

sarvairvyāhṛtibhiścaiva sarpiṣāhomamācaret |
saṃpātena śirodeśespṛse dbhiṃbasya deśikaḥ. || 43 ||
[Analyze grammar]

prākkuṃḍe sarpiṣā caiva guḍena madhunā svayam |
hutvātu viṣṇugāyatyrā śata maṣṭottaraṃ guruḥ || 44 ||
[Analyze grammar]

kaḷāvāhanaṃ |
saṃpātena mukhaṃ spṛśya vedīdikkalaśasthitaiḥ |
khadhirāśvadthapālāśa bilvaśākhābhi raṃbubhiḥ || 45 ||
[Analyze grammar]

siṃceyurmūrtipāssarve cābliṃgaiḥ pāvanairapi |
vedikākoṇakuṃbhastha vaitasyā śākhayā guruḥ. || 46 ||
[Analyze grammar]

viṣṇugāyatriyā siṃcedbiṃbāni nakalāni ca |
sajīvakaraṇaṃ kṛtvā nivedya cayadhāvidhi. || 47 ||
[Analyze grammar]

adhikapāṭhāṇi |
mahārājopacārai śca pūjayeddeva mavyayaṃ |
sahasranāmapūjāṃ ca kṛtvā stutvā muhurmuhuḥ |
mūrti maṃtraṃ yadhāśakti japitvātu gurussvayaṃ |
tapaśśaktyāsvakīyena guruhṛtpadma saṃsdhitaṃ |
devaṃ biṃbe samārosya brahmaraṃdhreṇa vartmanā |
praṇamya śirasā bhūmau naivedyāṃtaṃ samarpayet |
arghyapādyobacārāṇi cāmaravyajanāḍikān |
samarpya prārdhayeddeva mācāryo nirmalātmavān |
kaṃkaṇa baṃdhanaṃ brali pradānaṃ svapnārdhaśayanaṃ |
badhnīyā ddakṣiṇehaste kautukaṃ mūlajerake |
dvāreṣu ca baliṃ datvā svapnādhipatimaṃtrataḥ || 48 ||
[Analyze grammar]

aṣṭottaraśataṃ hutvāpūrṇāhuti madhācaret |
adhikapāṭhāṇi |
aṣṭadigbaṃdhanaṃ kṛtvā devamācchādyavāsanā |
vedaghoṣai stūryaghoṣai stotrairnānāvidhaiptadhā |
nṛttagītajayadhvānairbhagavannāmakīrtanaiḥ |
mūrtimaṃtrajapaiścaiva rātriśeṣaṃ samāpayet |
ācārya yajamānādyāḥ svapnārdhaṃ darbhaviṣṭare. || 50 ||
[Analyze grammar]

śāyīra nprāta ruddāya bhagavannāma uccaran |
adhikāṭhāṇi |
grāmaṃ pradakṣiṇī kṛtya mahotsava samanvitam |
ālayaṃ saṃpraviśyādha nityakarma samāpyaca |
svapnābhāvepidussvapne śāṃtiṃkuryādgurussvayaṃ. || 51 ||
[Analyze grammar]

śubhaṃ bhavati cetkarma prārabheta vicakṣaṇaḥ |
ityevaṃ saṃgraheṇaiva proktaṃ śayana lakṣaṇam. || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 19

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: