Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
aṣṭādaśodhyāyaḥ |
pratiṣṭhāsnapana vidhiḥ |
nayanonmīlanaṃ |
adhāta ssaṃpravakṣyāmi pratiṣṭhāsnapanakramam |
nayanonmīlanaṃ kuryādbiṃbasya tu vithānataḥ. || 1 ||
[Analyze grammar]

madhuvāteti maṃtreṇa dṛṣṭimudghāṭanaṃ caret |
snapanārtharakṣā baṃdhanaṃ |
mnapanārdhaṃ tataḥ kuryā drakṣābaṃdhana māditaḥ. || 2 ||
[Analyze grammar]

sauvarṇa sūtraṃ kṣaumaṃ vā nocetkārpāsamevavā |
taṃtubhiḥ paṃcabhi rvāpi saptabhi rdākṛtaṃ śuci. || 3 ||
[Analyze grammar]

ṣaṣṭyuttaraśataiścaiva kramukaistaccaturguṇai |
kramukārthatadtharai rvā kadaḷyādiphalairyutam. || 4 ||
[Analyze grammar]

khāridvayapramāṇena taṃḍulaina ca pūritaॆ |
sauvarṇe rājite vāpi tāmrapātredhavā guruḥ |
nikṣipya vastramācchādya paricāraka mūrdhini |
vinyasya nṛttagītādyaiḥ chatracāmaravaibhavaiḥ. || 6 ||
[Analyze grammar]

aneka dīpasaṃyuktaṃ vitānena samanvitaḥ |
śākunādimahāsūkta paṭhadbhiḍbrāhmaṇainsaha. || 7 ||
[Analyze grammar]

devāgāraṃ parikramya trivāraṃ yāgamaṃṭa pe |
biṃbasya pūrvadigbhāge gomayāliptabhūtale. || 8 ||
[Analyze grammar]

tatbātraṃtu vinikṣipya sūtramaṃtreṇa pūjayet |
prokṣyatoyenatatsūtraṃgṛhītvāhastayordvayoḥ. || 9 ||
[Analyze grammar]

aṃguṣṭhānāmikābhyāṃtu aparājitamaṃtrataḥ |
caṃdanaṃ ca samālipya sūtraṃ biṃbasya dakṣiṇe. || 10 ||
[Analyze grammar]

hastecaiva śriyādīnāṃ badhnīyā ddakṣiṇe tare |
sūtraṃ dakṣiṇahastena spṛśa nne kāgramānasaḥ. || 11 ||
[Analyze grammar]

astramaṃtraṃ japitvādha devamarṣyādibhi ryajet |
snapana maṃṭapa lakṣaṇaṃ |
snapanārthaṃ prakurvīta maṃṭapaṃ lakṣaṇānvitam. || 12 ||
[Analyze grammar]

daśahastapravistāraṃ dviguṇenāyataṃ śubham |
caturdikṣu catuddvāraṃ toraṇaiśca virājitam. || 13 ||
[Analyze grammar]

maṃṭapaṃ tattridhākṛtvā tṛtīyāṃ sedha paścime |
caturhastāṃ snānavedīṃ caturaśrāṃ manoharām. || 14 ||
[Analyze grammar]

hastocchedhā mūrthyabhāge vahayena virājitām |
kṛtvā taduttare pārśve jalakulyāṃ prakalpayet. || 15 ||
[Analyze grammar]

tanmaṃṭapasya caiśānye sugaṃtha jalapūritām |
jaladroṇīṃ kaṭāhaṃ vā nikṣipyā cchādaye jjalam. || 16 ||
[Analyze grammar]

navena vāsasā veṣṭhya pavamānaṃ samuccaran |
abhimaṃtyratatorghyādi pūjā dravyāṃ śca kalpaye. || 17 ||
[Analyze grammar]

ekāśīti kalaśasthāpana maṃḍalalakṣaṇaṃ |
caṃdanārdrāṇi sūtrāṇi caturdaśanipādayet |
tatodagāyatāni syuḥkoṣṭhānyekona naptatiḥ. || 18 ||
[Analyze grammar]

śataṃtu sūtravistāraṃ ṣoḍaśāṃgula sammitam |
aṣṭadikṣu tathā madhye pratyekaṃ navabhūmiṣu. || 19 ||
[Analyze grammar]

navakāṣṭhāni saṃgṛhya śeṣakoṣṭhāni mārjayet |
ekāśītipade ṣvevaṃ vrīhibhistaṃḍulaistilaiḥ. || 20 ||
[Analyze grammar]

turyāṃśena kramā tkuryā tpṛdhakpīṭhānikalpaye |
vīthikāsu kuśānyasya sauvarṇān rājitāstathā. || 21 ||
[Analyze grammar]

kalaśa lakṣaṇaṃ |
tāmrajān mṛṇmayā nvādhakalaśān lakṣaṇānvitān |
pakvabiṃbasamānābhān acchidrā nphoṭavarjitān. || 22 ||
[Analyze grammar]

svanavaṃtā nabhinnāṃśca kālamaṃḍalavarjitān |
kalaśān viṣṇugāyatyrā prakṣāḷya navataṃtubhiḥ || 23 ||
[Analyze grammar]

tatuṃ tanveti maṃtreṇa veṣṭyapaścimabhūtale |
dhyānyapīṭhaṃ vithā yāsmi nkalaśānadhivāsaye. || 24 ||
[Analyze grammar]

viṣṇumaṃtreṇa prāgagrā sudagagrānkuśān nyaset |
kuśeṣu teṣu tatkubhānnikṣive ttānadhomukhān. || 25 ||
[Analyze grammar]

praṇavaṃ samya guccārya tatkuṃbhopari pūrvavat |
paristīrya tato darbhāsmaṃtreṇa parameṣṭhinā. || 26 ||
[Analyze grammar]

puruṣe ṇārghyatoyenaprokṣayetprāṅmukhassvayam |
viśvenākṣatavinyāsaṃ kṛtvā kuṃbhāni tānivai. || 27 ||
[Analyze grammar]

uttānāni tataḥ kṛtvā nivṛtyā hvayavidyayā |
ājyena viṣṇugāyatyrā śu maṣṭottaraṃ huset. || 28 ||
[Analyze grammar]

saṃpātājyena saṃssmasyanna panadravyasaṃcayam |
kalaśasthāpana vidhiḥ |
jalena pūrayedardhaṃ kalaśā nviṣṭuvidyayā. || 29 ||
[Analyze grammar]

madhye kuṃbheghṛtaṃ nyasya prācyāmuṣṇodakaṃ nyaset |
ratna kuṃbhaṃ ta dhāgneye phalakuṃbhaṃ tu dakṣiṇe || 30 ||
[Analyze grammar]

nairute lohakuṃbhaṃ tu vāruṇyāṃ mārjanodakam |
gaṃdhodakaṃ ca vāyavyāṃ kauberyā makṣatodakam || 31 ||
[Analyze grammar]

yanodakaṃ ta dhaiśānyāṃ tadbahiḥ pūrvadiksthite |
navake madhyame pādyakuṃbhaṃ tatra niveśayet. || 32 ||
[Analyze grammar]

arghyaṃ yāmyetadhācāmaṃ vāruṇe cottaretathā |
paṃcagavyaṃ tadhāgneyemadhye dadhighaṭaṃ nyaset. || 33 ||
[Analyze grammar]

nairutau ca tadhā kṣīraṃ vāyau madhughaṭaṃ nyaset |
kaṣāyakuṃbha mīśānyāṃ sarvatraparitoghaṭīn. || 34 ||
[Analyze grammar]

śuddhodakāṃ śca tuṣṣaṣṭi maṣṭā vaṣṭau niveśayet |
caturviṃśati darbhaiścakūrcāṃ kṛtvātu madhyame. || 35 ||
[Analyze grammar]

ghṛtakuṃbhenyase tyeṣa jalakuṃbheṣu sarvaśaḥ |
saptabhiḥ paṃcabhi rvādha kṛtānkūrcān vinikṣipet. || 36 ||
[Analyze grammar]

pidhāya kuṃbhān cakreṇaśarāvairveṣṭayetkramāt |
vāsobhirdravyakalaśān imaṃ vastrāṇi maṃtrataḥ. || 37 ||
[Analyze grammar]

anyānekaikavastreṇacchādaye nmaṃtra muccaran |
ṛtvigbhissahadevasya mannidheṃ prāpya deśikaḥ. || 38 ||
[Analyze grammar]

vedavādyeṣu ghaॆṣeṣu pravṛttenartanādike |
homaṃ |
ājyena mūlamaṃtreṇa juhuyātkuṃbhasaṃkhyayā. || 39 ||
[Analyze grammar]

saṃpātājyena kuṃbheṣu devatāvāhanaṃ caret |
kalaśādhidevatā vāhanavidhiḥ |
ghṛtakuṃbhe vāsudevaṃ uṣṇakuṃbhe tu pūruṣam. || 40 ||
[Analyze grammar]

phalakuṃbhe satyadevaṃ acyutaṃ mārjarodake |
ānaṃtaṃ bījakalaśe ratnakuṃbhe tu keśavam. || 41 ||
[Analyze grammar]

nārāyaṇaṃ lohakuṃbhe gaṃdhatoyetu mādhavam |
yavodaketu goviṃdaṃ podye viṣṇuṃ samarcayet. || 42 ||
[Analyze grammar]

madhusūdana marghyetu kuṃbhe cācamanīyake |
trivikramaṃ paṃcagavye vāmanaṃ śrīdharaṃ tathā. || 43 ||
[Analyze grammar]

dadhikuṃbhe kṣīraghaṭe hṛṣīkeśaṃ samarcayet |
padmanābhaṃ madhughaṭetvakkaṣāyodakekramāt. || 44 ||
[Analyze grammar]

dāmodaraṃ yajedatra pīṭhapūjāpurassaram |
kalaśāspadadhānyeṣu kalaśeṣu vasuṃdharām. || 45 ||
[Analyze grammar]

kūrceṣvastraṃ cakrikāsu hetirājaṃ tadhaivaca |
vastreṣu viṣṇuṃ saṃpūjya snāpaye duktavartmanā. || 46 ||
[Analyze grammar]

viṣṇugāyatyrāca ṛtiguddhṛtaṃ pādyakuṃbhakam |
hastegṛhītva kūrcena tatkubhasthitavāriṇā. || 47 ||
[Analyze grammar]

snapanaṃ |
idaṃ viṣṇuriti pokṣya snāpaye tpuruṣottamam |
mūlamaṃtreṇa cārghyādi dīpāṃtairarcayedvibhum. || 48 ||
[Analyze grammar]

pratidravyaghaṭasnāne mūrdhānaṃ diva ityṛcā |
mṛdbhi rekosaviṃśadbhi rālipya kamalāsanaḥ || 49 ||
[Analyze grammar]

paṃcavāruṇikairmaṃtaiḥjalaiḥprakṣāḷyadeśikaḥ |
āpove tyarghyatoyena pūrvavatsnāpayedtharim. || 50 ||
[Analyze grammar]

tadpiṣṭoriti maṃtreṇa tadhācamanavāriṇā |
pavitraṃ teti maṃtreṇa paṃcaganyābhiṣecanam. || 51 ||
[Analyze grammar]

ghṛtamaṃtreṇa madhyastha ghṛtakuṃbhābhiṣecanam |
dadhikrāvaṇṇamaṃtreṇa dadhnā devābhiṣecanam || 52 ||
[Analyze grammar]

āpyāyasveti maṃtreṇa vayobhimnapanaṃ caret |
madhuvāteti madhunā oṣadhīririmaṃtrataḥ. || 53 ||
[Analyze grammar]

kaṣāyavāriṇā snānaṃ devadevasya śāṅinṇaḥ |
mānastoketi maṃtreṇa uṣṇakuṃbhābhiṣecanam. || 54 ||
[Analyze grammar]

vaṣaṭteti ṛcā kuryā dratna vāryabhiṣecanam |
phaninītyanuvākena phalāṃbusnāna mācaret. || 55 ||
[Analyze grammar]

hiraṇya garbhamaṃtreṇa lohatoyābhiṣecanam |
trātāramiti maṃtreṇa snāpaye dakṣatāṃbhasā. || 56 ||
[Analyze grammar]

idaṃviṣṇuritisnānaṃ kuryādvaiyavavāriṇā |
haridrāsnapanaṃ kuryāt śrīsūktena tataḥ param. || 57 ||
[Analyze grammar]

sahasradhārayā śuddhasnānaṃ kuryācchubhairbhalaiḥ |
evaṃsaṃ snāpyadeveśaṃ maṃḍalārādhanaṃ caret. || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 18

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: