Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
saptadaśodhyāyaḥ |
vāstuyāgavidhiḥ |
vāstupuruṣāvāhanaṃ |
tataḥprabhāte vimale mūrtipaissahadeśikaḥ |
yāgamaṃṭapabhūbhāge dakṣiṇe bhūtale śucau. || 1 ||
[Analyze grammar]

vāstunādhaṃ likhaॆttatra paṃcavarṇai śca cūrṇakaiḥ |
adhomukhaṃ prāksirasam pāṇipādauca koṇayoḥ || 2 ||
[Analyze grammar]

saptadarbhakṛtaṃ kūrcaṃ tasmannikṣipyapūjayet |
vāstu pūjā vidhiḥ |
vāstunādhaṃ ca gaṃdhādyaiḥ pūja yityā tataḥparam. || 3 ||
[Analyze grammar]

vāstudevaśiro deśe pūjaye daṃśumālinam |
dakṣiṇe bāhumūletu kāmamāvāhya pūjayet || 4 ||
[Analyze grammar]

kumāraṃ kūrpare caiva hasta vināyakam |
aśvinau ca padadvaṃtve caṃdraṃ dehasya madhṛtaḥ. || 5 ||
[Analyze grammar]

pāṇautu dakṣiṇe durgāṃ kūrpare mātara stadhā |
vāme tu bāhumūletu sthāṇuṃ hṛdayapadmane. || 6 ||
[Analyze grammar]

māṃcaiva nābhideśetu brahmāṇaṃtuprapūjayaॆt |
dikṣvaṣṭāsu ca dikpālān kṣetranādhamadhottare. || 7 ||
[Analyze grammar]

pārśvaॆ saṃpūjya tadvāstu paścime deśikottamaḥ |
agniṃ saṃsthāpya vidhiva tpaṃcopaniṣadā hunet. || 8 ||
[Analyze grammar]

sarpiṣā śatavāraṃ tu sahasraṃ vā yadhāruci |
āpāmārgaॆśca śamyai śca khādhirai rjuhuyāttataḥ. || 9 ||
[Analyze grammar]

samirbhirmūlamaṃtreṇa tattanmaṃtrārṇasaṃkhyayā |
sūktena pauruṣeṇaiva carūṇā ṣoḍaśāhutīḥ. || 10 ||
[Analyze grammar]

juhuyā dvāstudevān ca caruṇāca sakṛtsakṛt |
dadyātkṣetrādhināthāya devebhyaśca baliṃkramāt. || 11 ||
[Analyze grammar]

anena vidhinā kṛtvā vāstunādhasya pūjanam |
jalāduddharaṇavithiḥ |
aparāhṇaॆtu saṃprāpte mūrtipaissahadeśikaḥ. || 12 ||
[Analyze grammar]

sṛttagītādivādyaiśca nadītīraṃ praveśayet |
jalādbiṃbaṃ samuddhāpya sṛṣṭikrama manusmaran. || 13 ||
[Analyze grammar]

kalaśasthāśca kaṃbhastha devatā visṛjettadā |
bibāni viṣṭare tīre prāṅmukhaṃ vā pyudaṅmukhaṃ. || 14 ||
[Analyze grammar]

samavasthākya biṃbeṣu lohajānāṃ viśudthaye |
tiṃtriṇīphalatoyena śodhayitvātu mūrtivaiḥ. || 15 ||
[Analyze grammar]

adhikapāṭhāṇi |
nayanonmīlanaṃ kṛtyā maṃgaḷāni pradarśyaca |
vastre rābharaṇaiḥ puṣpairgaṃdhaiśca vividhaiśśubhaiḥ |
manohara malaṃkṛtya biṃbā nyāropya yānake. || 16 ||
[Analyze grammar]

tūryamaṃgaḷavāditrairninaye dyāgamaṃṭapam |
maṃṭapasyottare bhāge viṣṭare sanni veśayet. || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 17

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: