Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātraṃ puruthottama saṃhitāyāṃ |
ṣoḍaśodhyāyaḥ |
bhadrāmaṃḍala lakṣaṇam |
brahmā |
jalādivāsādi karmaṇāṃ yogyakālaśravaṇe brahma praśnaḥ |
jalādhivāsane caiva pratiṣṭhāyāṃtadhaiva ca |
śayane vedikāyāṃ ca kaḥ kālaḥ kamalāpate. || 1 ||
[Analyze grammar]

śrī bhagavān |
śrībhagavatprati jalādhivāsā nāṃ yogya nirūpaṇaṃ |
pradoṣe pyadhivāsanya śayanaṃtu mahāniśi |
pradiṣṭhāṃca divā kuryā nmuhūrte śāstracodite. || 2 ||
[Analyze grammar]

idānīṃ pakṣyate samyak bhadrakasya tu lakṣaṇam |
caturaśrakṛtaṃ kṣetraṃ cāṣṭadhā vibhajetpunaḥ. || 3 ||
[Analyze grammar]

bhadraka maṃḍala racanākramaḥ |
śatārtha mekahīnaṃ tu koṣṭhakāni bhavaṃti hi |
madhyato navabhi rbhāgaiḥ padmaṃ ca parikarpayet. || 4 ||
[Analyze grammar]

karṇikākesarai ryuktaṃ daḷadvādaśaśobhitam |
padadvayesa dvārāṇi navakāni bhavaṃti hi || 5 ||
[Analyze grammar]

ṣaṭkaṃ ṣaṭkaṃ padānāṃtu pratikoṇekumārjayet |
upakaṃṭha prasidhyardhaṃ dvārāṇevaṃ bhavaṃti ca. || 6 ||
[Analyze grammar]

varṇaracanā |
paṃcavarṇaॆna cūrṇena krameṇaparipūrayet |
prāgdvāraṃ śvetavarṇena kṛṣenaivatu dakṣiṇaṃ || 7 ||
[Analyze grammar]

paścimaṃ raktavarṇena pītavarṇaॆna cottaram |
upadvārāṇicāṣṭautu śyāmavarṇena pūrayet. || 8 ||
[Analyze grammar]

paṃcavarṇaistu padmaṃ syāt dvitīye naina karṇikā |
catuṣkoṇān likhe dvarṇai rnīlapītasitādibhiḥ. || 9 ||
[Analyze grammar]

bījākṣaralekhanaṃ |
rajobhi revaṃ saṃpūrya madhye tu praṇavaṃ likhe |
nāmāni keśavādīnāṃ daḷadvādaśake likhet. || 10 ||
[Analyze grammar]

vāsudevādināmāni caturdvāreṣu vinyaset |
iṃdrādīnāṃ likhennāmā nyupadvāreṣu cāṣṭasu. || 11 ||
[Analyze grammar]

anenaiva prakāreṇa raṃjaye dbhadrakaṃ sudhīḥ |
tasminnā vāhayeddevaṃ mūlamaṃtreṇa cārcayet. || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 16

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: