Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
navamodhyāyaḥ |
rathādiyānalakṣaṇavidhiḥ |
rathalakṣaṇaṃ |
ślo. rathasya lakṣaṇaṃ vakṣye devadevasya śārṅgiṇaḥ |
vimānocchrāyamānaṃvāgopurocchrāyamevanā. || 1 ||
[Analyze grammar]

dhvajastaṃbhasamucchrāyaṃmaṃṭapocchrāya mevanā |
lohena dāruṇā vāpi kāraye dratha muttamam. || 2 ||
[Analyze grammar]

aṃtassāraṃ dārujaṃ celloha ścaॆtsvarṇarājitam |
adhikapāṭhāni |
kāṃsyena vā dhanākuryāt yathāvittānusārataḥ |
navaratnaiścakhacitaṃ dvārastaṃbhaśatāvṛtam. || 3 ||
[Analyze grammar]

ṣoḍaśadvādaśāṣṭau vā yathā vibhavavistaram |
bhūrādinapta vā kuryā datalādi caturdaśa. || 4 ||
[Analyze grammar]

bhūrbhuvassuva ri tyādilokatrayatalaṃ yathā |
ucchrāya syānuguṇyena āyāmaṃ parikalpayet. || 5 ||
[Analyze grammar]

bhūmikāyā śca prathame bhāge sakrāṇi kalpayet |
pārśvayo rubhayoḥ kuryādrathasyānuguṇaṃyathā. || 6 ||
[Analyze grammar]

tadagre ca śikhākuṃbhaṃ cakreṇojvalitaṃ mahat |
ghaṃṭāśatasamāyuktaṃ patāka dhvajaśobhitam. || 7 ||
[Analyze grammar]

hayā nvā dviradā nvāpi prāgbhāge parikalpayet |
tasmadhye sārathiṃ sthāpyatotraṃ vāṃkuśadhāriṇam. || 8 ||
[Analyze grammar]

citraracanā |
atalādipade tattallokasthān parikalpayet |
nāgā nyakṣānkinnarāṃśca gaṃdharvān garuḍastathā. || 9 ||
[Analyze grammar]

siddhā nvidyādharāṃ caiva devadānavarākṣasān |
piśācā nguhyagā ssādhyānmunī nparamavaiṣṇavān. || 10 ||
[Analyze grammar]

rāmakṛṣṇādi vibhaguvanmūrtilīlāḥprakalpayet |
rathamadhyapīṭha lakṣaṇaṃ |
tanmadhye vedikāyāṃ tu kūrmapīṭhaṃ prakalpayet. || 11 ||
[Analyze grammar]

tasyopari hyanaṃtaṃ ca sahasraphaṇimaṃḍitam |
kalpayitmādha tanmadhye ḍūlikāṃ svarṇanirmitām. || 12 ||
[Analyze grammar]

tanmadhyeṣṭadaḷaṃ padmaṃ karṇikā kesarānvitam |
āsīnārthaṃ tu devasya svarṇapīṭhaṃ prakalpayet. || 13 ||
[Analyze grammar]

rathanirmāṇaphala viśeṣaḥ |
evaṃ kṛtvā rathaṃ divyaṃ viṣṇo ratulatejasaḥ |
yerpayaṃ tyatibhaktyātu teyāṃti paramaṃpadam. || 14 ||
[Analyze grammar]

taditaravāhanāni tallakṣaṇānica |
ataḥparaṃ prapakṣyāmi vāhanānāṃ ca lakṣaṇam |
pīṭha māditya somaṃ ca siṃhavyānikhagādhipāḥ. || 15 ||
[Analyze grammar]

hanūmānhaṃsa mattebhā hayasyaṃdana eva ca |
śibikāṃ sarvabhūpālavāhanāni yathākramam |
garbhālayasamaṃ vā vāhanāni ca kārayet. || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 9

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: