Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgameśrīpuruṣottama saṃhitāyāṃ |
dvitīyodhyāyaḥ |
ācāryādi lakṣaṇa bhūparīkṣāvidhiḥ |
ṛṣayaḥ |
ācāryādi lakṣaṇa śravaṇārthaṃ ṛṣi praśnaḥ |
maunīṃdra bhavatā prokta mācāryaṃ varaye diti |
kīdṛśo yajamānastukimācāryasya lakṣaṇam. || 1 ||
[Analyze grammar]

lakṣaṇaṃ vada cāsmāka mācāryayajamānayoḥ |
śrīvasiṣṭhaḥ |
śrīvasiṣṭha prativacanaṃ ācārya lakṣaṇaṃ |
brāhmaṇaḥkṣatriyovaiśyaśśūdrovāpyanulomajaḥ || 2 ||
[Analyze grammar]

śraddhābhaktisamāyukto dhanāḍhyo dharmatatparaḥ |
yajamānaḥprasannātmā devayāgārtha mādarāt. || 3 ||
[Analyze grammar]

ācāryaṃ varaye tpūrvaṃ tatadhīnā hi siddhayaḥ |
pāṃcarātravidaṃ śāṃtaṃ siddhāṃteṣu kṛtaśramam. || 4 ||
[Analyze grammar]

bhagavadvaṃśajaṃ śuddha malolupa madāṃbhikam |
mahābhāgavata śreṣṭha mekapatnīvrataṃ śubham. || 5 ||
[Analyze grammar]

brāhmaṇaṃ satyasaṃpannaṃ sadācārasamanvitam |
sarvāvayava sauṃdaryaṃ yuvānaṃ vedavedinam. || 6 ||
[Analyze grammar]

sarvaśāstrārthatatvajña magnihotradharaṃ śucim |
utpattisthitisaṃhāra vedinaṃ brahmavādinam. || 7 ||
[Analyze grammar]

adhikapāṭhāṇi |
ślā. śraddhābhaktisamāyuktaṃ prapannaṃ dīkṣitaṃgurum |
paropakāranirataṃ yogavidyākṛtaśramam |
śāṃtaṃdāṃtaṃkīrtimaṃtaṃ sarvasadguṇa śobhitam |
pāpadūraṃ prasannātma maṣṭākṣaraparāyaṇam |
pratiṣṭhākarmatatvajñaṃ saṃdhyopāsanatatparam |
ācāryavaraṇa kramaḥ |
evaṃ lakṣaṇaṃsaṃyukta mācāryaṃ paraye ttataḥ || 8 ||
[Analyze grammar]

samaye yajamānastugāṃ bhuvaṃ kāṃcanaṃ tathā |
nārikeḷaṃca karmādāvācāryāya pradāvayet. || 9 ||
[Analyze grammar]

bhūparīkṣā |
ācāryo yajamānaśca devāgārasya siddhaye |
bhūparīkṣādikaṃ kuryāt śāstradṛṣṭena vartmanā. || 10 ||
[Analyze grammar]

vasudhābheda kathanam yogyāyogya vasudhā nirūpaṇaṃ |
supadmābhadrakā pūrṇādhūmrāceti caturvidhā |
ādyastistraḥparigrāhyāścāṃtyā styājyādvijottamāḥ || 11 ||
[Analyze grammar]

kuśadarbhaissamākīrṇā nityaṃ toyena saṃyutā |
supadmālakṣaṇaṃ |
hariṇoyatra tiṣṭhaṃti sā supadmeti kīrtitā. || 12 ||
[Analyze grammar]

bhadrakā lakṣaṇaṃ |
phalino yājñikā vṛkṣā latāgulmasamanvitāḥ |
pūrṇā lakṣaṇaṃ |
dṛśyaṃte bhadrakā sā ca pūrṇeti parikīrtyate. || 13 ||
[Analyze grammar]

dhūmrā lakṣaṇaṃ |
adhojalasamāyuktā gireśśikhara māśritā |
vāyasaśyenagṛdhrāḍhyā kaṭhinā vṛkasaṃkulā. || 14 ||
[Analyze grammar]

ūsarakṣetra saṃyuktā sādhūmreti prakīrtitā |
dhūmrāṃcavarjayedhbhūmiṃ bhadrakādiṣukārayet. || 15 ||
[Analyze grammar]

khananavidhiḥ |
jānumātraṃ khanedbhūmiṃmṛdamudhṛtyapūrayet |
uttamābhūmiḥ |
pāṃsurabhyadhiko yatrasābhūmiścottamāmatā. || 16 ||
[Analyze grammar]

madhyamā adhamā karṣaṇaṃ bījāvāpaḥ bījāvāpena grāhyāgrāhyabhū nirūpaṇaṃ |
samatve madhyamā caiva hīnā syā dadhamā matau |
samyakparīkṣyabahudhākarṣayellāṃgalaiḥkramāt. || 17 ||
[Analyze grammar]

vāvaye ttila mudgāṃśca yavanīvārasarṣapān |
adhavā sarvadhānyāni yājñīkāni samaṃtataḥ. || 18 ||
[Analyze grammar]

trirātrā dadhirohaṃti uttamā bhūmirucyate |
aprarūḍhena yābhūmiḥ prayatnenavivarjayet. || 19 ||
[Analyze grammar]

phalakāle tu sasyānāṃ gavāṃtṛptiṃ ca kārayet |
tatastu lokapālāṃśca pūjaye ddeśikottamaḥ. || 20 ||
[Analyze grammar]

lājaiḥ phalairapūpaiśca niśīdhetu baliṃkṣipet |
raktagaṃdhaiścapuṣpaiścakumudādīṃśca pūjayet. || 21 ||
[Analyze grammar]

bhūpūjāvāstu pūjādikaṃ |
bhūdevīṃca samabhyarcya vāstupūjāṃ ca kārayet |
śāṃtihomaṃtataḥkṛtvārātraujāgaraṇaṃcaret. || 22 ||
[Analyze grammar]

tataśca vimale śuddhe prabhāte kṛtakṛtyavān |
puṇyāhaṃtuprakurvīta brāhmaṇānbhojayettataḥ || 23 ||
[Analyze grammar]

punaḥkhananaṃ |
kṣetraṃ tatkhātaye tpaścā dājalāṃtaṃ samaṃtataḥ |
tajjale varuṇaṃ pūjya śilāśaṃkuṃca kārayet. || 24 ||
[Analyze grammar]

śaṃkusthāpana vidhiḥ |
tacchaṃkuṃ trividhaṃ kṛtvā cā dhastā ccaturaṃ tathā |
tanmadhyecāṣṭaphalakaṃtadagraṃ kamalākṛtiḥ || 25 ||
[Analyze grammar]

evaṃ lakṣaṇa saṃyuktaṃ śaṃkuṃ saṃpūjaye ttataḥ |
rakṣāsūtreṇa saṃveṣṭyagarte ratnādikaṃ nyaset. || 26 ||
[Analyze grammar]

kūrmayaṃtraṃ pratiṣṭhāvya yaṃtraṃ saudarśanaṃmahat |
tasyopari ca vinyanyaśilāśaṃkuṃ niveśayet. || 27 ||
[Analyze grammar]

pūraṇa vidhiḥ |
prathame saikataṃ pūrya dvitīye śarkarāstathā |
dhātrīphalaṃ tṛtīyetu caturthe jaṃbukāphalaṃ. || 28 ||
[Analyze grammar]

paṃcametu kapitthaṃca nārikeḷaṃ tu ṣaṣṭhake |
saptame tu phalaṃ bilvametāva tprastarāvadhi. || 29 ||
[Analyze grammar]

saṃpūrya cāṣṭabhāgeca paṃkilaṃ pūrayettataḥ |
caturaśraṃ samaṃ kuryā dastipādena ghaṭṭayet. || 30 ||
[Analyze grammar]

śaṃku mevaṃ pratiṣṭhāvya cālayaṃtu samārabhet |
vibhavānuguṇenaiva kārayedālayonnatim. || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 2

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: