Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

Chapter 1

oṃ |
śrīmatpāṃcarātradivyāgamāṃtargata |
śrīpuruṣottama saṃhitā |
prathamodhyāyaḥśāstrāvatāravidhiḥ |
maṃgaḷaṃ |
namaśśrīvāsudevāya satyajñānasvarūpiṇe |
svāśritāvaradīkṣāya mokṣaikaphaladāyine. || 1 ||
[Analyze grammar]

muktyupāya viṣaye ṛṣi praśnaḥ |
ṛṣayaḥ |
śrutā vedāstvayā pūrvaṃ dharmaśāstrāṇyanekaśaḥ |
eteṣu muktyupāyaṃ tu na paśyāma stapodhana. || 2 ||
[Analyze grammar]

ta dvadasva mahacchāstraṃ niśreyasakaraṃ śubhaṃ |
eva sāṃsārikaṃ duḥkhaṃ tarāmojñānavartmanā. || 3 ||
[Analyze grammar]

vasiṣṭhaprativacanaṃ |
vasiṣṭhaḥ |
pāṃcarātrāgama praśastatā kathanaṃ tacchāstrāvataraṇaṃca |
bhagavadbhakti reva syā dbhaktānāṃ muktikāraṇaṃ |
tadbhaktibodhakaṃ śāstraṃpāṃcarātrāgamaṃsmṛtam. || 4 ||
[Analyze grammar]

rajoguṇāvanodāya brahmaṇe viṣṇunā purā |
yaduktaṃpāṃcarātrākhyaṃ rahasyāmnāyamuttamaṃ. || 5 ||
[Analyze grammar]

tacchṛṇudhvaṃ muniśreṣṭhāssaṃsārāṃbudhitārakam |
sārdhakoṭipramāṇena brahmaṇā keśavā cchratam. || 6 ||
[Analyze grammar]

rātribhiḥ paṃcabhi ssarvaṃ pāṃcarātrāgamaṃ smṛtam |
eta dāgamaśāstreṇa biṃbadevālayādikam. || 7 ||
[Analyze grammar]

vinirmāya pratiṣṭhāpya nitya mārādhayannaraḥ |
śāśvataṃ pada māpnoti puna rāvattivarjitam. || 8 ||
[Analyze grammar]

poṃcarātrāgama |
ṛṣayaḥ |
sāṃpradāyaśravaṇārthaṃ ṛṣipraśnaḥ |
bhagavanmuniśārdūla sarvaśāstraviśārada |
kaivalyapada micchūnā masmākaṃ śaraṇārthinām. || 9 ||
[Analyze grammar]

tatpāṃcarātraśāstrasya vidhānaṃ saṃprakāśaya |
vasiṣṭhaprativacanaṃ |
vasiṣṭhaḥ |
śrīpāṃca rātrāgama śabdārtha nirūpaṇaṃnāmanirdeśānica ekāyanaṃ |
śruṇudhvaṃ munaya ssarve vedamekāyanābhidam. || 10 ||
[Analyze grammar]

pāṃcarātraṃ mūlavedaṃ sātvataṃ taṃtramityapi |
bhagavacchāstra miti ta nnāmabhi paripaṭhyate. || 11 ||
[Analyze grammar]

mokṣāyanāya vai paṃthā etadanyona vidyate |
tasmā dekāyanaṃ ceti pravadaṃti manīṣiṇaḥ. || 12 ||
[Analyze grammar]

āgamaḥ |
ācārakathanāddavya gatiprāptividhānataḥ |
māṅātmyatatvakathanā dāgamaśceti gaṇyate. || 13 ||
[Analyze grammar]

mūlavedaḥ |
mahato vedavṛkṣanya mūlabhūto mahā nayam |
ṛgādyāskaṃdha bhūtāsteśākhābhūtāścayoginaḥ. || 14 ||
[Analyze grammar]

jaganmūlasya vedasya vāsudevasya mūkhyataḥ |
pratipādakatā siddhā mūlavedākhyatā dvijāḥ || 15 ||
[Analyze grammar]

sātvataṃ taṃtraṃ |
satvasvarūpahariṇā proktatvā tsātvataṃ matam |
tanoti vipūlānarthāntatvasaṃtrasamāśritān. || 16 ||
[Analyze grammar]

trāṇaṃ ca kurute yasmāttaṃtrami tyabhidhīyate |
pāṃcarātraṃtusarveṣāṃśāstrāṇāṃmūlakāraṇam. || 17 ||
[Analyze grammar]

brāhmaṇa ssarvavarṇeṣu yatiścāśramiṣūttamaḥ |
paṃcarātra praśastiḥ |
yadvadgaṃgā ca tthīreṣudaivateṣvasi cācyutaḥ. || 18 ||
[Analyze grammar]

tadvascarveṣu śāstreṣu pāṃcarātraṃ praśasyate |
pāṃcarātraṃ mahaddivyaṃśāstraṃśrutivibhāvanam. || 19 ||
[Analyze grammar]

viśeṣe ṇādhigaṃtavyaṃ gītaṃ bhagavatā svayam |
yajeta puruṣaṃ sākṣādyathārhaṃ pratimādiṣu. || 20 ||
[Analyze grammar]

bhagavannarūpaṇa |
ṛṣayaḥ |
tadarcanāvidhau ṛṣipraśnaḥ |
ko vā puruṣa i tyukto vidhiḥ ko vā tadarcane |
pradimālakṣaṇaṃ kīdṛk vadasvabhagavanmune. || 21 ||
[Analyze grammar]

vasiṣṭhavacanaṃ |
vasiṣṭhaḥ |
śrīpuruṣottama saṃhitāvataraṇaṃ |
puruṣottamena devena pūrvaṃ bhagavatā svayam |
pāṃcarātrāgamaṃ divyaṃ mamapitresvayaṃbhuve. || 22 ||
[Analyze grammar]

proktaṃtacca mayā labdhaṃ vāridhe ramṛtaṃ yathā |
saṃhitā praśastiḥ |
karṣaṇādipratiṣṭhāṃtaṃ pratiṣṭhādyutsavāṃtakam || 23 ||
[Analyze grammar]

utsavaṃ tu samārabhya prāyaścittāṃta meva hi |
yasyāṃsamagaṃ saṃproktaṃ puruṣottama saṃhitā || 24 ||
[Analyze grammar]

prayojanaṃ ca śāstrasya mokṣaḥ prakṛtidurlabhaḥ |
abhidheyaṃ bhagavato samārādhana muttamam. || 25 ||
[Analyze grammar]

saṃbaṃdho vīkṣyate sadbhi ssādhyasādhakalakṣaṇaḥ |
śrutimūlamidaṃtaṃtraṃpramāṇaṃkalpasūtravat. || 26 ||
[Analyze grammar]

vedaśāstātparaṃ nāsti na daivaṃkeśavātparam |
tasmādbhajasvadeveśaṃ vidhinānena kevalam. || 27 ||
[Analyze grammar]

taṃtranāma |
ṛṣayaḥ |
śravaṇārdhaṃ ṛṣi |
katibhedāni taṃtrāṇi nāmadheyānikāni va |
praśnaḥ |
śrotumicchāmivipreṃdraparaṃ kautūhalaṃhinaḥ. || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
vasiṣṭha vacanaṃ taṃtranāma saṃkīrtanaṃ |
śata meka mathāṣṭau ca taṃtresmi nviditaṃ mayā |
nāmadheyānicaiteṣāṃ śṛṇvaṃtu susamāhitāḥ. || 29 ||
[Analyze grammar]

mārkaṃḍeyaṃ pārṣadaṃ ca nāradīyaṃca saṃhitā |
viśvāmītraṃ vainateyaṃ saṃhitā garuḍasya ca || 30 ||
[Analyze grammar]

kāśyapaṃ paiṃgalākhyaṃca vāsiṣṭhaṃpuṣkarāhvayaṃ |
satvākhyaṃ manakākhyaṃ ca viṣṇusiddhāṃta saṃhitā. || 31 ||
[Analyze grammar]

pādmaṃ padmodbhavaṃ jñeyaṃ vihageṃdraṃ ca vāruṇaṃ |
nalakūbara māgneyaṃ vāmanaṃ śaunakaṃ tathā. || 32 ||
[Analyze grammar]

pāvikaṃ pāra maiśvaryaṃ pārāśarya mataḥ param |
viṣvaksenaṃ khageśaṃ ca vīramāṃgaḷikaṃ tathā. || 33 ||
[Analyze grammar]

śrīviṣṇutilakaṃ caiva lakṣmītilaka saṃhitā |
daśottaraṃ ca śāṃḍilyaṃ mārīcasya ca saṃhitā. || 34 ||
[Analyze grammar]

maudgalaṃ romaśaṃ caiva vāmadevaṃ subodhakam |
meru gaṃgā ca satyoktamaiṃdraṃ paramapūruṣam. || 35 ||
[Analyze grammar]

nārasiṃhaṃ hayagrīvaṃ dūrvāsaṃ kṛṣṇasaṃhitā |
puṣṭitaṃtraṃ mahātaṃtraṃ puruṣottama saṃhitā. || 36 ||
[Analyze grammar]

brahmāṃḍaṃ cāpikaumāra mīśvaraṃ matsyasaṃhitā |
bhāradvājaṃyājñyavalkyaṃgajeṃdraṃmanusaṃhitā. || 37 ||
[Analyze grammar]

śrīpuṣkaramahālakṣmī kuśalānaṃda pāvanāḥ |
paṃcapraśnaśriyaḥpraśnaṃ prahlādaṃsātvataṃtataḥ. || 38 ||
[Analyze grammar]

kapiṃjalaṃ ca brahmoktaṃ agastyaṃ jaiminaṃ tathā |
viṣṇuvaibhavikaṃ sauraṃ saumyaṃ hārīti mevaca. || 39 ||
[Analyze grammar]

kātyāyanaṃ ca vālmīkaṃ hairaṇyaṃ kāpilaṃ tadhā |
jābālaṃ vāyavīyaṃ tu vāruṇāṃgīrasaṃ tathā. || 40 ||
[Analyze grammar]

nārāyaṇaṃ ca vyāsākhyaṃ brahmanārada saṃhitā |
dattātreyaṃ kaṇvagārgya saṃhitā kalirāghavam. || 41 ||
[Analyze grammar]

prācetasaṃ pauṣkaraṃ ca mathusaṃgraha saṃhitā |
saṃvādamiṃtraśukrābhyāmumāmāheśvarāhvayam || 42 ||
[Analyze grammar]

bodhāyana manaṃtaṃ ca vārāhaṃ ca nanaṃdanam |
pulastyaṃ pulahaṃ caiva vāsudevasya saṃhitā. || 43 ||
[Analyze grammar]

saṃkarṣaṇaṃ bhṛguścaiva gāṃdharva gaṇasaṃhitā |
nāradottaravijñāna mevamaṣṭottaraṃ śatam. || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: