Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| aṣṭacatvāriṃśo'dhyāyaḥ ||
śṛṇuṣva kamale matto rājarāṣṭrākṣivṛddhaye|
utsavaṃ sarvalokānāṃ devānāmiṣṭasiddhidam|| 48.1 ||
paracakrapraveśe'pi śatrubhiḥ pīḍite tu |
mahāmārikayā bhūmau sarvasmin jananāśane|| 48.2 ||
mahotpātādibhirloke pīḍite grahādibhiḥ|
tadā bhuvaṃ pūjayitvā kalhārotsavamācaret|| 48.3 ||
rājā bhūmimavāpnoti hanyante śatravastathā|
naśyanti vyādhayaścaiva saṃprāpnotyadhikaṃ sukham|| 48.4 ||
prajā vindanti nitarāṃ dīrghamāyuḥ prajā bhuvi|
tamutsavaṃ pravakṣyāmi vṛddhidaṃ sarvadehinām|| 48.5 ||
ṛturāje vasante tathā śaradi rame|
jyeṣṭhe śravaṇe māse puṣye phālgune'pi || 48.6 ||
pūrvapakṣe ca pañcamyāṃ dvādaśyāṃ pūrvayorapi|
rohiṇīśravaṇāśvinyoruttaratritaye'pi ca|| 48.7 ||
yajamānānukūleṣu tithitāreṣu budhaḥ|
prārthito yajamānena kuryāddeśikasattamaḥ|| 48.8 ||
kalhārairbhagavadyāgaṃ deśopadravaśāntaye|
hastamānaṃ mṛdaṃ khātvā nagare sarvavīthiṣu|| 48.9 ||
(1)khātamṛtsāṃ bahirnītvā teṣu saikatamṛtsnayā|
saṃpūrya ca samīkṛtya kuśādbhiḥ plāvayettataḥ|| 48.10 ||
(1.gra. sarvāṃ mṛdaṃ)
sudhābhirlepayedgrāmaveśmanāṃ bhittiṣu kramāt|
toraṇaiḥ ketumālābhiḥ patākābhiralaṃkriyāt|| 48.11 ||
candanāgarukastūriniryāsapravaraistathā|
dhūpayet sarvato dhūpairvāsayet sarvavīthikāḥ|| 48.12 ||
utsavopakramātpūrvaṃ navame saptame'hni |
tṛtīye'hani sadyo maṅgalāṅkurasiddhaye|| 48.13 ||
deśiko nityapūjādīn kṛtvā saṃprārthayeddharim|
mahīpate jagannātha kalhārakusumotsavam|| 48.14 ||
karomi tava deveśa tadanujñātumarhasi|
iti vijñāpya daityāriṃ mṛtsaṃgrahaṇamācaret|| 48.15 ||
samāpya sakalaṃ karma sarvamaṅgalasaṃyutam|
devasyopavanaṃ gatvā kalhārasarasastaṭe|| 48.16 ||
paścime'ṣṭastambhayutāṃ catuḥstambhāmathāpi |
prapāṃ kṛtvā tasya madhye kalpayedvedimunnatām|| 48.17 ||
gomayālepanaṃ kṛtvā sūdhācūrṇairvicitrayet|
puṇyāhavāriṇā prokṣya tasmin pīṭhaṃ prakalpayet|| 48.18 ||
śālīnāṃ pañcabhāreṇa taṇḍulānāṃ tadardhataḥ|
tadardhatilabhāreṇa krameṇopari vinyaset|| 48.19 ||
vilikhya padmaṃ tanmadhye kumbhaṃ gandhāmbupūritam|
kumbhāṣṭakaṃ ca paritaḥ sthāpayet karakaṃ tathā|| 48.20 ||
dvārapūjāṃ purā kṛtvā kuṇḍe vaiśvānaraṃ yajet|
myakumbhe mahīṃ devīṃ karake ca sudarśanam|| 48.21 ||
upakumbheṣvaṣṭaśaktiṃ mantrairāvāhya pūjayet|
pāyasānnaṃ nivedyātha kumudādibaliṃ kṣipet|| 48.22 ||
śaṅkhakāhalatūryādinṛttagītapuraskṛtaḥ|
bhūmirbhūmneti mantreṇa vaiṣṇavaiḥ saha deśikaḥ|| 48.23 ||
vāpikāyā nūtanāni kalhārakusumāni tu|
gṛhītvā pātranicaye sauvarṇe nikṣipedrame|| 48.24 ||
kumbhasya purato bhūmau kalhārasumabhājanam|
sthāpayed dahanādīni kṛtvā deśikasattamaḥ|| 48.25 ||
prārthayecca tato devī vasudhāṃ vasudāyinīm|
devi tvaddhastakalhāra kusumairarcayed vibhum|| 48.26 ||
rājyasya doṣaśāntyarthaṃ prītaye tava medini|
iti saṃprārthya taddhastāt kumbhasthāṃ deśikottamaḥ|| 48.27 ||
vinirgatāni puṣpāṇi dhyātvā divyāni bhāvayet|
mūlaberasya kusumaiḥ kuryāt pañcaśataiḥ srajam|| 48.28 ||
aṣṭottaraśataiḥ puṣpaiḥ karmabimbasya vai rame|
tadardhena srajaṃ kuryāt śrībhūmyoḥ srajamuttamam|| 48.29 ||
makhārcāprabhṛtīnāṃ tu pañcaviṃśatibhiḥ srajam|
kuṇḍamaṇḍalakumbhānāṃ pañcāśadbhiḥ prakalpayet|| 48.30 ||
kārayed vividhā mālāstattadbimbānusārataḥ|
svarṇapātre vinikṣipya paricārakamūrdhani|| 48.31 ||
nidhāya tūryaghoṣeṇa kuryād grāmapradakṣiṇam|
tato maṇḍapamānīya kumbhasya purato bhuvi|| 48.32 ||
sthāpayitvā tato devīṃ śaktīścāpi visarjayet|
dvāratoraṇakumbhasthānutsṛjya gurusattamaḥ|| 48.33 ||
ānayetpūrvavadvādyairvedaghoṣaiśca mandiram|
mūlaberasya purataḥ sthāpayet puṣpabhājanam|| 48.34 ||
samabhyarcyāravindākṣaṃ prārthayedacyutaṃ rame|
kalhārotsavapūrtyarthaṃ bhūpate bhaktavatsala|| 48.35 ||
āyāhi karmabimbe'sminnutsavaṃ pūrayādya bho|
iti vijñāpya deveśaṃ kautukaṃ bandhayet kramāt|| 48.36 ||
puṇyāhavāriṇā prokṣya mālāsu śriyamarcayet|
pītāmbara jagatsvāmin vanamālādibhūṣaṇa|| 48.37 ||
ahaṃ kalhāramālābhistvāmalaṃkartumarthaye|
bhaktasya prārthanāṃ deva svīkuru tvaṃ jagadguro|| 48.38 ||
iti saṃprārthya kalhāramālābhiḥ puruṣottamam|
mūlaberamalaṃkuryāt karmārcādīnyapi kramāt|| 48.39 ||
catuḥsthānārcanaṃ kṛtvā kalhārakusumairbudhaḥ|
yānamāropya deveśaṃ udyāne kalpite purā|| 48.40 ||
saṃsthāpya maṇḍape devaṃ kalhārakusumairyute|
ārādhya pāyasānnādi bhakṣyāṇi ca nivedayet|| 48.41 ||
ācāryabhāgaṃ gṛhṇīyād bhaktebhyo'pi ca dāpayet|
pīṭhe devaṃ samāropya vīthībhramaṇa(2)mācaret|| 48.42 ||
(2.gra. mārabhet|)
garbhagehaṃ tato nītvā mūle śaktiṃ niyojayet|
evaṃ spatadinaṃ vāpi pañca tridinaṃ tu || 48.43 ||
yathāvadutsavaṃ kṛtvā kuryādavabhṛthaṃ guruḥ|
kumbhamaṇḍalavahnisthāṃ śaktiṃ mūle niyojayet|| 48.44 ||
rakṣābandhaṃ visṛjyātha hyudyānasthaprapāsthitām|
bhuvamudvāsayedvidvān devaṃ vijñāpayet tataḥ|| 48.45 ||
yo mayānuṣṭhito deva kalhārotsavasaṃjñikaḥ|
tatra pramādāt skhalitaṃ tatsarvaṃ kṣantumarhasi|| 48.46 ||
iti vijñāpya deveśaṃ rātripūjāṃ samācaret|
[śrūyatāṃ devi vakṣyāmi vīralakṣmyutsavaṃ param]|| 48.47 ||
kanyāmāsi site pakṣe hyaṣṭamī kalayāpi ca|
aviddhāyāṃ navamyāṃ tu vīralakṣmyutsavaṃ caret|| 48.48 ||
tadvāsarānusāreṇa navarātraṃ prakalpayet|
aṅkurārpaṇakarmādīn pūrvavatkārayed guruḥ|| 48.49 ||
pratyahaṃ kālayoḥ kuryāccatuḥsthānārcanādikam|
sāyāhne samanuprāpte sauvarṇaśibikādike|| 48.50 ||
śriyaṃ devīṃ samāropya hyalaṃkṛtya viśeṣataḥ|
sarvairyātropakaraṇairnayeddhāma pradakṣiṇam|| 48.51 ||
evaṃ kṛtvotsavaṃ paścād devīmāsthānamaṇḍape|
nālikeraiśca pūgādiphalairnānāvidhairapi|| 48.52 ||
vitānairdīpamālābhiḥ pratimābhiḥ suśobhite|
hemapīṭhe samāropya hyalaṃkārāsanoditaiḥ|| 48.53 ||
bhogaiḥ krameṇa saṃpūjya prārthayed bhojyaviṣṭare|
caturvidhānnaṃ bhakṣyāṇi pṛthukaṃ ca nivedayet|| 48.54 ||
tato nīrājya karpūraistāmbulādiṃ samarpya ca|
niveditānnavastūni gurvādibhyaḥ pradāpayet|| 48.55 ||
evaṃ kṛtvotsavaṃ devīṃ prāsādāntaḥ praveśayet|
evaṃ navatamīḥ kṛtvā tadrātro deśikottamaḥ|| 48.56 ||
kumbhatoyena saṃprokṣya guḍānnādiṃ nivedayet|
sāyāhnavyāpinī syād daśamī vijayābhidhā|| 48.57 ||
navamīśeṣayuktāpi grāhyā vaiṣṇavottamaiḥ|
īṣatsaṃdhyāmatikrāntaḥ kiṃcidudbhinnatārakaḥ|| 48.58 ||
vijayo nāma kālo'yaṃ sarvakarmārthasiddhidaḥ|
tasmāt sāyāhnasaṃyuktadaśamī kṣemadā nṛṇām|| 48.59 ||
tatkāle tu mayā proktasturagārohaṇotsavaḥ|
vīralakṣmyutsave prāpte taddine deśikottamaḥ|| 48.60 ||
śriyotsavādikaṃ kuryāt prātareva jagaddhite|
tridinaṃ bimbamātraṃ vasantādyutsavaṃ caret|| 48.61 ||
utsavānte śriyā devaṃ pūjayedekaviṣṭare|
śukravāre tu devyāstu māsi māsyutsavaṃ caret|| 48.62 ||
evaṃ bahuvidhā devi hyutsavāḥ sanni (3)bhāmini|
prādhānyato'hamavadameteṣvanyatamaṃ tu yaḥ|| 48.63 ||
(3.aṣṭacatvāriṃśo'dhyāya iti bhāvyam|)
karoti bhaktyā tasyāhaṃ prasannaḥ saṃpadāyuṣam|
putrapautrādivṛddhiṃ ca jñānaṃ cāpi mahattaram|
dadāmi cānte mallokaṃ vaikuṇṭhapadamāpnuyāt|| 48.64 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ kalhārotsavo nāma (4)saptacatvāriṃśo'dhyāyaḥ ||
(4.aṣṭacatvāriṃśo'dhyāya iti bhāvyam|
     "ekonacatvāriṃśo'dhyāya" iti gra. pustake vartate|)

Like what you read? Consider supporting this website: