Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| saptacatvāriṃśo'dhyāyaḥ ||

indire vikasatpadmamandire lokavandite|
jñātamadya mayā pūrvakalpavṛttaṃ tava priye|| 47.1 ||
vadāmi hyutsavaṃ bhadre praṇayāt kalahastava|
kṣīrodamadhye sumahān śvetadvīpa itīritaḥ|| 47.2 ||
trikūṭo nāma tanmadhye devagandharvasevitaḥ|
tatsamīpe hradaḥ svaccho mahāmakarasevitaḥ|| 47.3 ||
pañcāśadyojano yāmo matsyakacchamasaṃvṛtaḥ|
rājahaṃsairmallikākṣaiḥ plavaiḥ kāraṇḍavairyutaḥ|| 47.4 ||
sahasrapatraiḥ kamalaiḥ śatapatraiśca pūritaḥ|
nīlotpalaiśca kalhāraiḥ śobhito jalapūritaḥ|| 47.5 ||
candanaiḥ syandanaurnīpaiḥ sālaistālaistamālakaiḥ|
evaṃ bahuvidhairvṛkṣaiḥ paritaścāvṛtaṃ saharaḥ|| 47.6 ||
śaityasaurabhyamānadya(ndyai?)śca vāti vāyuśca sarvadā|
evaṃ sthitaṃ hradaṃ devi grīṣmakālābhipīḍitaḥ|| 47.7 ||
mattamātaṅgayūthānāṃ kariṇīnāṃ ca yūthapaḥ|
gharmārtaścodakaṃ pātuṃ tatsaraḥ prāviśajjavāt|| 47.8 ||
gṛhītvā salilaṃ śītamapibatpuṣkareṇa saḥ|
etasmin samaye tasya grāho'gṛhṇācca tatpadam|| 47.9 ||
tasmānmoktumaśaktaḥ sannuccairitthamaghoṣayat|
yatkāraṇaṃ yadādhāraṃ yasmin līnamidaṃ jagat|| 47.10 ||
tasmai jagatkāraṇāya mūlāya mahase namaḥ|
ityākrandattato devā nāgacchan druhiṇādayaḥ|| 47.11 ||
tato garuḍamāruhya tvāmanādṛtya vai javāt|
tatsamīpamupāgamya nakrasya krūrakarmaṇaḥ|| 47.12 ||
cakreṇa śira utkṛtya nāgarājamarakṣayam|
mayā hato nakravaro gajaścāpi vimokṣitaḥ|| 47.13 ||
śāpādvimuktau devatvaṃ prāpitau māṃ praṇematuḥ|
matsālokyaṃ tayordatvā vaikuṇṭhaṃ punarāgataḥ|| 47.14 ||
tadā tvayāhaṃ dvāryeva pratiṣiddho'bhavaṃ kila|
avocaṃ kāraṇaṃ bhadre na śṛṇoṣi yadā vacaḥ|| 47.15 ||
tadā tau ca samāgatya bhavatpādābhivanditau|
avocatāṃ sarovṛttaṃ tato madvacanaṃ nyathāḥ|| 47.16 ||
tatastvayā nāgabhoge vallabhe śayitāsmyaham|
tadutsavaṃ varārohe mamārcāyāṃ viśeṣataḥ|| 47.17 ||
kāryaṃ tasya prakāraṃ ca vadāmi kamalekṣaṇe|
śrīḥ-
utsavo'pyeṣa vai kāryastarhi tvaṃ bhaktavatsala|| 47.18 ||
yatra yatrāsate bhaktāḥ sevituṃ na kṣamā hare|
praveśastvālaye yeṣāṃ pratiṣiddho jagatpate|| 47.19 ||
śāstreṇa vyādhibhiścāpi teṣāṃ darsanasiddhaye|
āruhya śibikāṃ deva hyarcārūpeṇa keśava|| 47.20 ||
sarvavīthisthitānāṃ ca bhaktānāmiṣṭasiddhaye|
darśayātmānamānandaṃ sarvapāpapraṇāśanam|| 47.21 ||
saṃsāragrāhasaṃdaṣṭān gajendramiva mocaya|
bhagavān-
tava priyārthaṃ he lakṣmīstathā vakṣyāmi suvrate|| 47.22 ||
ārabhya makarānmāsān mīnamāsāntamabjaje|
śukravārādi divase praṇayotsavamācaret|| 47.23 ||
aruṇodayataḥ pūrvaṃ nityakarmādikāṃścaran|
athālayaṃ praviśyāntarnityapūjāṃ samāpayet|| 47.24 ||
bhagavan puṇḍarīkākṣa bhaktarakṣaṇadīkṣita|
lakṣmyāstava priyārthāya praṇayādyuvayorhare|| 47.25 ||
kalahotsavamadyāhaṃ kartumicchāmi mādhava|
tadarthaṃ kautuke bimbe saṃnidhatsva kṛpānidhe|| 47.26 ||
iti vijñāpya lakṣmīśaṃ mūlātkarmaṇi kautuke|
āvāhyārghyādinābhyarcya mudgānnādi nivedayet|| 47.27 ||
śibikāyāṃ samāropya bhrāmayet (1)vīthiṣu kramāt|
sāyāhnasamaye prāpte dūratastvālayāt kvacit|| 47.28 ||
(1.gra. sarvavīthikāḥ|)
maṇḍape sthāpayitvā taṃ śramaśāntyai tato hareḥ|
datvārghyādīni bhakṣyāṇi nivedya tadanantaram|| 47.29 ||
yānamāropya gandhādyairalaṃkṛtya hariṃ prabhum|
vādyairvīṇādigānaiśca nṛtyairbahubhiranvitam|| 47.30 ||
tāmbūlacarvitoṣṭhaṃ ca gaṇikāgaṇasevitam|
praveśayedālayaṃ tu devī taṃ pratiṣedhayet|| 47.31 ||
evaṃ tricaturo vārān pratiṣidhya tato guruḥ|
he lakṣmīrbhagavānadya bhaktarakṣaṇakāmyayā|| 47.32 ||
bahirgato nānyathā tvaṃ mantumarhasi padmaje|
iti saṃprārthya devena devyā nīrājanaṃ caret|| 47.33 ||
rātripūjāṃ tataḥ kṛtvā śayyāyāṃ tau niveśayet|
saṃpūjya bhogaiḥ śayyāṅgaiḥ prātarūdbodhya mādhavam|| 47.34 ||
mūle śaktiṃ niyojyātha prārthayecca tato guruḥ|
gajārtihara lakṣmīśa praṇayotsavamadya te|| 47.35 ||
kṛtaṃ tvanādaraṃ kiṃcit tatkṣantavyaṃ dayānidhe|
iti (2)samprārthya lakṣmīśaṃ tataḥ pūjāmupakramet|| 47.36 ||
(2.gra. vijñāpya)
avatārā hyasaṃkhyeyāstvayā saha mayā kṛtāḥ|
teṣāṃ mukhyānidānīṃ te kathayāmi śucismite|| 47.37 ||
tattatkāle tadarcāyāṃ pūjayeyuśca mānavāḥ|
ārādhanānurūpeṇa teṣāmiṣṭaṃ dadāmyaham|| 47.38 ||
caitraśuddhe śuklapakṣe navamyāṃ somavāsare|
punarvasubhyāṃ saṃyukte kulīre'bhijite tathā|| 47.39 ||
pradyumno rāmarūpeṇa sūryavaṃśe'janiṣṭa hi|
tasmin kāle lakṣmaṇena śatrughnena ca sītayā|| 47.40 ||
bharatenāñjaneyena rāghavaṃ pūjayed guruḥ|
tasmin māsyasite pakṣe pūrvaproṣṭhapadīyute|| 47.41 ||
gurorvāre trayodaśyāṃ prātardevo ramāpatiḥ|
vārāharūpi bhagavān vāsudevāṃśasaṃbhavaḥ|| 47.42 ||
tasmin kāle tu taṃ devaṃ dharayā sahitaṃ harim|
mustācūrṇādi bhakṣyaiśca toṣayenniyato guruḥ|| 47.43 ||
vaiśākhaśuklapakṣasya caturdaśyāṃ bhṛgordine|
citrānakṣatrayoge ca sāyāhne narakesarim|| 47.44 ||
saṃkarṣaṇāṃśasaṃbhūtaṃ hiraṇyākṣavadhodyatam|
lakṣmyā sārdhaṃ bhaktavaśyaṃ pūjayet sarvasiddhaye|| 47.45 ||
tasmin dvitīye suklasya kṛttikāsahite rame|
sūryasya vāsare prātaḥ pradyumnāṃśādajāyata|| 47.46 ||
balastasmin dine sāyaṃ revatīsahitaṃ vibhum|
pūjayeddhalahastaṃ tamaparāhṇe guruḥ svayam|| 47.47 ||
jyeṣṭhaśukle kūrmarūpī dvādaśyāṃ surasattamaiḥ|
prārthito mantharoddhāre bharaṇārthimudāvahan|| 47.48 ||
vāsudevāṃśasaṃbhūto hyamṛtoddhāraṇe purā|
pūjayet taṃ hariṃ bhaktyā bhaktānāmamṛtapradam|| 47.49 ||
śrāvaṇyāmuttare tāre tṛtīyāyāṃ dine guroḥ|
kalkī khalānāṃ dahanaṃ punaḥ kṛtayugaṃ dadhat|| 47.50 ||
aniruddhāṃśajo'bhūttaṃ prātareva samarcayet|
tatpakṣe dvādaśidine pūrvāṣāḍhāsamanvite|| 47.51 ||
sūryavāre prātareva vāmanaṃ rūpamāsthitaḥ|
balernigrahaṇārthāya hariḥ saṃkarṣaṇātmajaḥ|| 47.52 ||
tasmin din prabhātāyāṃ vāmanaṃ pūjayed budhaḥ|
sāyaṃ traivikramaṃ rūpamāsthitaṃ toṣayeddharim|| 47.53 ||
mārgaśīrṣasya māsasya kṛṣṇapakṣe tu puṣyabhe|
dvitīyāyāṃ mandavāre jāmadagneḥ samudbhavaḥ|| 47.54 ||
saṃkarṣaṇāṃśajo rāmaḥ kuṭhāraṃ tvāyudhaṃ vahan|
rājanyadāvadahanastaṃ sāyāhne'rcayeddharim|| 47.55 ||
purā kalpe prathamadine vedhaso vedamāvahan|
durjayaḥ somako nāma dānavo'bdhiṃ praviṣṭavān|| 47.56 ||
tadā vedān samuddhartuṃ taṃ hantuṃ matsyarūpadhṛt|
praviśya salilaṃ bhadre vedhaso hitakāmyayā|| 47.57 ||
vedān gṛhītvā taṃ hatvā punastānādadāṃ vidheḥ|
yugādau pūjayed devaṃ matsyarūpiṇamabjaje|| 47.58 ||
ataḥ paraṃ te kamale ṣaṇṇāmadhvarasaṃjñinām|
kramaṃ tu kathayāmyadya vāsudevasya vedhasaḥ|| 47.59 ||
viṣṇorāvirbhavarkṣe ca darśaśravaṇayostathā|
ekādaśyāṃ saṃkrame ca ṣaḍvidhaiścotsavaḥ smṛtaḥ|| 47.60 ||
notsavaḥ śravaṇe yatra viṣṇorāyatane śubhe|
pañcaparvotsavaṃ nāma māsi māsi bhavedrame|| 47.61 ||
purā nityārcanāṃ kṛtvā prārthanāpūrvakaṃ hareḥ|
śaktimāvāhya deveśaṃ bhadrapīṭhe nidhāya ca|| 47.62 ||
puṣpābharaṇamālyādyairalaṃkuryādviśeṣataḥ|
arghyapādyādinābhyarcya bhakṣyādīni nivedya ca|| 47.63 ||
yātropakaraṇaiśchatraiscāmarairvyajanādibhiḥ|
sarvāvāditraghoṣaiśca prākāraṃ bhrāmayeddharim|| 47.64 ||
devasya śramaśāntyarthaṃ madhye madhye ca maṇḍape|
arghyādinā tamabhyarcya bhakṣyāṇi vividhaāni ca|| 47.65 ||
mudgān śarkarasaṃmiśrān nālikerajalaṃ tathā|
nivedya mukhavāsādi tāmbūlaṃ ca samarpayet|| 47.66 ||
balipīṭhapurobhāge mūlārcābhimukhaṃ nayet|
maṇḍape sthāpayeddevamarghyapādyādinā yajet|| 47.67 ||
ghaṭadīpaṃ pradarśyātha bhakṣyāṇi (3)vividhāni ca|
(4)nivedya garbhaṃ nītvā taṃ mūle śaktiṃ niyojayet|| 47.68 ||
(3.gra. vinivedayet|)
(4.samānīya gṛhe garbhe)

|| iti śrīśrīpraśnasaṃhitāyāṃ pañcaparvotsavaṃ(vo) nāma (5)ṣaṭcatvāriṃśo'dhyāyaḥ ||
(5.`saptacatvāriṃśodhyāya' iti bhāvyam|
      `aṣṭacatvāriṃśo'dhyāya' iti gra. pustake vartate|)

Like what you read? Consider supporting this website: